The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bhikṣuṇī vinaya »»
bhikṣuṇī vinaya
STORY OF MAHAPRAJAPATI GAUTAMI
om namo buddhāya| ārya-mahāsāṁghikānāṁ lokottaravādināṁ madhy'-udeśikānāṁ pāṭhena bhikṣuṇī-vinaya
syādiḥ|
bhagavān samyaksambuddho yad-artha[ṁ] samudāgato tad-artham abhisambhāvayitvā śākyeṣu viharati śākyānāṁ kapilavastusmin nyagrodhārāme śāstā devānāñ ca manuṣyānāñ ca buddho bhagavān sat-kṛtoguru-kṛto mānitaḥ pūjito arcito apacāyito lābhāgra-yaśo-'gra-prāpto lābhī cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārānān| tatra cānupalipto padmam iva jalena puṇya-bhāgīyān satvān puṇyehi niveśayamāno phalabhāgīyān satvān phalehi pratiṣṭhāpayamāno vāsanābhāgīyān satvān vāsanāyām avasthāpayamāno amṛtam an-alpakena deva-manuṣyān samvibhajanto prāṇi koṭi-niyuta-śata-sahasrāṇy amṛtaṁ anuprāpayanto anavarāgra-jāti-jarā-maraṇa-saṁsāra-kāntāra-narakavidurgān mahā-prapātād abhyuddharitvā kṣeme śive same sthale abhaye nirvāṇe pratiṣṭhāpayamāno āvarjayitvā aṅga-magadha-vṛji-malli-kāśi-kośala-kuru-pañcāla-cedi-vatsa-matsya-śūrasena-śivi-daśārṇa cāsvaki-avanti|
jñāne dṛṣṭa-parākramo svaḍhāṁ(yāṁ) bhūḥ divyehi vihārehi viharanto brāhmehi vihārehi āryehi vihārehi aniñjehi vihārehi viharanto brāhmehi vihārehi āryehi vihārehi aniñjehi vihārehi satātye (sātatye) [hi] vihārehi buddho buddha-vihārehi jino jinavihārehi jānako jānaka-vihārehi sarvajño sarvajña-vihārehi ceto-vasi-parama-pārami-praptoś(tāś) ca punar buddhā bhagavanto yehi yehi vihārehi ākāṁkṣanti tehi tehi vihārehi viharanti vihāra-kuśalāś ca punar buddhā bhagavantaḥ|
2. atha khalu mahāprajāpatī gautamī cchandāya cchandakapālāya dāsacchandāye cchandaka-mātare ca pañcahi ca śākiyānī-śatehi sārdhaṁ yena bhagavāṁs tenopasaṁkramitvā bhagavataḥ pādauśirasā vanditvā ekānte asthāsi ekānta-sthitā mahāprajāpatī gautamī bhagavantam etad avocat| durlabho bhagavan buddhotpādo durlabhā sad-dharma-deśanā| bhagavāṁs caitarhi loke utpanno tathāgato'rhan samyaksambuddho dharmo ca deśayati aupasamiko pārinivāṇiko sugata-pravedito amṛtasya prāptaye nirvāṇasya sākṣāt-kriyāya samvartati| sādhu bhagavān(van) mātṛgrāmo pi labheya tathāgata-pravedite dharmavinaye pravrajyām upasampadaṁ bhikṣuṇi-bhāvaṁ| bhagavān āha| mā te gautami rocatu tathāgata-pravedite dharma-vinaye pravrajyām-upasaṁpadāṁ(dā) bhikṣuṇī-bhāvaṁ(vo)|
atha khalu mahāprajāpatī gautamī| na khalu bhagavān mātṛgrāmasya avakāśaṁ karoti tathāgata- pravedite dharma-vinaye pravrajyām-upasampadāṁ(dāya) bhikṣuṇī-bhāvāyeti| sā bhagavato pādau śirasā vanditvā sārdhaṁ cchandāya cchandakapālāye dāsacchandāye cchandaka-mātare ca yena tāni pañca śākiyānī-[śa]tāni tenopasaṁkramitvā śākiyānīyo etad avocat| na khalu āryamiśrikāyo bhagavān avakāśaṁ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyā-upasaṁpadāya bhikṣuṇī-bhāvāya| kim puna vayam āryamiśrikāyo sāmam eva keśān otārayitvā kāṣāyāni vastrāṇi ācchādayitvā kośakā-baddhehi yā(ne)hi bhagavantaṁ kośalehi janapadehi cārikāṁ caramāṇaṁ pṛṣṭhimena pṛṣṭhim ābandhema| sace mo bhagavān [anu]jānī(ni) ṣyati pravrajiṣyāmo no ca anujānī(ni)ṣyati evam tu tāyi bhagavato santike brahmacaryañ cariṣyāmaḥ sādhu āryeti tāyo śākiyānīyo mahāprajāpatīye gautamīye pratyāśrauṣi|
3. atha khalu bhagavān kapilavastusmin nagare yathābhiramyaṁ viharitvā kośaleṣu janapadeṣu cārikāṁ prakrāmi| atha khalu mahāprajāpatī gautamī sārdhaṁ cchandāye cchandakapalāye dāsacchandāya cchandaka-mātare ca pañcahi ca śākiyānī-śatehi sātmaneva keśān otārayitvā kāṣāyāṇi vastrāṇi ācchādayitvā kośakaṁ (ka)-baddhehi yānehi bhagavantaṁ kośaleṣu janapadeṣu cārikāṁ caramāṇaṁ pṛṣṭhimena pṛṣṭham anubandheṁsuḥ|
4. atha khalu bhagavān kośaleṣu janapadeṣu cārikāṁ caramāno mahatā bhikṣu-saṁghena sārdhaṁ pañcahi bhikṣu-śatehi yena kośalānāṁ śrāvastī-nagaraṁ tad avasāri| tad anuprāptas tatraiva viharati jetavane anāthapiṇḍadasyārāme|
atha khalu mahāprajāpatī gautamī yena bhagavāṁs tenopasaṁkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi| ekāntasthitā mahāprajāpatī gautamī bhagavantam etad avocat| durlabho bhagavan buddhotpādo durlabhā sad-dharma-deśanā| bhagavāṁś caitarhi loke utpanno tathāgato rhaṁ samyaksambuddho dharmo ca deśate aupasamiko ca pārinirvāṇiko sugatapravedito amṛtasya prāptaye nirvāṇasya sākṣāt-kriyāya samvartati| sādhu bhagavān(van) mātṛ-grāmo pi labheya tathāgatapravedite dharma-vinaye pravrajyā-m-upasampadāṁ bhikṣuṇī-bhāvaṁ| evam ukte bhagavān mahāprajāpatīṁ gautamīm etad avocat| mā te gautamī rocatu mātṛgrāmasya tathāgatapravedite dharmavinaye pravrajyā-upasampadā-bhikṣuṇi-bhāvo|
5. atha khalu mahāprajāpatī gautamī| na khalu bhagavān avakāśaṁ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāṁ (jyāya) upasampadāṁ (dāya) bhikṣuṇi-bhāvasyeti| sā bhagavato pādāṁ śirasā vanditvā jetavanasya ārāma-dvārakoṣṭhako(ka) samīpe rodamānī asthāsi pādāṇguṣṭhena bhūmiṁ vilikhantī| addaśāśi khu anyataro bhikṣur mahāprajāpatīṁ gautamīṁ jetavanasya ārāmadvāra-koṣṭha-samīpe rudamānīn tiṣṭhantīṁ pādāṅguṣṭhena bhūmiṁ vilikhentīṁ dṛṣṭvā ca punar yenāyuṣmān ānando tenopasaṁkramitvā āyuṣmantam ānandam etad avocat| eṣā āyuṣman ānanda mahāprajāpatī gautamī jetavanasya ārāma-koṣṭhaka-samīpe rudamānī tiṣṭhati pādāṅguṣṭhena bhūmiṁ vilikhantī| gacchāvusānanda jānehi kiṁ mahāprapatī gautamī rodīti|
6. atha khalu āyuṣmān ānando yena mahāprajāpatī gautamī tenopasaṁkramitvā mahāprajāpatīṁ gautamīm etad avocat| kiṁ gautami rudasi| evam ukte mahāprajāpatī gautamī āyuṣmantam ānandam etad avocat| alam me āryānanda ruṇṇena yatra hi nāma evaṁ durlabho buddhotpādo evaṁ durlabhā sad-dharma-deśanā| bhagavāṁś caitarhi loke utpanno tathāgato 'rhan samyaksambuddho dharmo deśīyati aupasamiko pārinirvāṇiko sugata-pravedito amṛtasya prāptaye nirvāṇasya sākṣātkriyāyai samvartati| na ca bhagavān avakāśaṁ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāyopasampadāya bhikṣuṇī-bhāvasya ścai sādhu tāvāryānanda bhagavantaṁ yāca yathā labheya mātṛgrāmo pi tathāgata-pravedite dharma-vinaye pravrajyām upasampadāṁ bhikṣuṇī-bhāvaṁ|
7. sādhu gautamīti āyuṣmān ānando mahāprajāpatīye gautamīye pratiśrutvā yena bhagavāṁs tenopasaṁkramitvā bhagavataḥ pādauśirasā vanditvā ekānte asthāsi| ekāntasthito āyuṣmān ānando bhagavantam etad avocat durlabho bhagavan buddhotpādo durlabhā sad-dharma-deśanā bhagavān cetarhi loke utpannā(nno) tathāgato'rhan samyaksambuddho dharmo ca deśyate aupasamiko pārinirvāṇiko sugata-pravedito amṛtasya prāptaye nirvāṇasya sākṣāt-kriyāyai samvartati| sādhu bhagavān(van) mātṛgrāmo pi labheya tathāgata-pravedite dharmavinaye pravrajyām upadampadāṁ bhikṣuṇi-bhāvaṁ| evam ukte bhagavān āyuṣmantam ānandam etad avocat| mā te gautamī-mātā rocatu mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyā-m-upasampadāṁ(dā) bhikṣuṇī-bhāvo|
8. atha khalv āyuṣmān ānando | bhagavān nāvakaśaṁ karoti mātṛgrāmasya tathāgata- pravedite dharma-vinaye pravrajyā-upasaṁpadāye bhikṣuṇī-bhāvasyeti| bhagavataḥ pādau śirasā vanditvā yena mahāprajāpati gautamī tenopasaṁkramitvā mahāprajāpatīṁ gautamīm etad avocat| na khalu gautamī bhagavān avakāśaṁ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāyopasaṁpadāya bhikṣuṇī-bhāvāya| evam ukte mahāprajāpatī gautamī āyuṣmantam ānandam etad avocat| sādhu tāvāryānanda dvitīyaṁ pi bhagavantaṁ yāca yathā mātṛgrāmo pi labheya tathāgata-pravedite dharma-vinaye pravrajyāṁ upasaṁpadāṁ bhikṣuṇī-bhāvaṁ| sādhu gautamīti āyuṣmān ānando dvitīyaṁ pi mahāprajāpatīye gautamīye pratiśrutvā yena bhagavān tenopasaṁkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi| ekānte sthito āyuṣmān ānando bhagavantam etad avocat| durlabho bhagavan buddhotpādo ti tad evaṁ sarvaṁ yāca (yāva) bhikṣuṇībhāvo ti evam ukte bhagavān āyuṣmantam ānandam etad avocat| māte gautamī mātā rocatu mātṛgrāmasya tathāgata-pravedite dharmavinaye pravrajyā upasaṁpadā bhikṣuṇī-bhāvo| saṁyathāpi nāmānanda sampanne yava-karaṇe ca kāraṇḍavaṁ nāma rogarājā ti upanipateya evan taṁ sampannaṁ yava-karaṇaṁ mahatā upakleśena upakliṣṭaṁ bhavati evam eva gautamī mātā yasmin prāvacane mātṛgrāmo pi labhati pravrajyām upasaṁpadāṁ bhikṣuṇī-bhāvaṁ evan taṁ prāvacanaṁ mahatā-m-upakleśena upakliṣṭaṁ bhavati| sayyathāpi nāma gautamī mātā sampanne ikṣu-karaṇe mañjiṣṭhā nāma roga-rājā ti evan taṁ sampannaṁ ikṣu-karaṇam mahatā upakleśena upakliṣṭam bhavati| evam eva gautamī mātā yasmin prāvacane mātṛgrāmo pi labhati pravrajyām upasaṁpadāṁ bhikṣuṇī-bhāvaṁ evan taṁ prāvacanam mahatā upakleśena upakliṣṭam bhavati| sayyathāpi nāma [mā te] gautamī mātā rocatu mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyā-m-upasaṁpadāṁ (dā) bhikṣuṇī-bhāvaṁ (vo)|
9. atha khalv āyuṣmān ānando| bhagavān [nā] vakāśaṁ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāyopasaṁpadāya bhikṣuṇī-bhāvasyeti| yena mahāprajāpatī gautamī tenopasaṁkramitvā mahāprajāpatīṁ gautamīṁ etad avocat| na khalu gautamī bhagavān avakāśaṁ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāyopasaṁpadāya bhikṣuṇī-bhāvasyeti| evam ukte mahāprajāpatī gautamī āyuṣmantam ānandam etad avocat| sādhu tāvāryānanda tṛtīyaṁ pi bhagavantaṁ yāca yathā mātṛgrāmo pi labheya tathāgata-pravedite dharma-vinaye pravrajyām upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| sādhu gautamītī āyuṣmān ānando tṛtīyaṁ pi mahāprajāpatīya gautamīya pratiśrutvā yena bhagavāṁs tenopasaṁkramitvā bhagavataḥ pādau śirasā vanditvā ekānte niṣīdi ekānta-niṣaṇṇo āyuṣmān ānando bhagavantam etad avocat| purimakānāṁ bhagavan tathāgatānām arhatāṁ samyaksambuddhānāṁ kati parṣāyo abhuvan| evam ukte bhagavān āyuṣmantam ānandam etad avocat| purimakānām ānanda tathāgatānām arhatāṁ samyaksambuddhānāṁ catvāri pariṣāyo abhuvan sayyathīdaṁ| bhikṣu bhikṣuṇī upāsakopāsikā|
evam ukte āyuṣmān ānando bhagavantam etad avocat| ye ime bhagavan catvāro śrāmaṇya-phalā sayyathīdaṁ śrota-āpatti-phalaṁ sakṛd-āgāmiphalam an-āgāmi-phalam agra-phalam arhatvaṁ| bhavyo eteṣāṁ mātṛgrāmo pi eko 'pramatto ātāpi vyupakṛṣṭo viharanto sākṣīkartuṁ| evam ukte bhagavān āyuṣmantam ānandam etad avocat| yānīmāni ānanda catvāri śrāmaṇya-phalāni sayyathīdaṁ śrota-āpatti-phalaṁ yāvad agra-phalam arhatvaṁ| bhavyo eteṣāṁ matṛgrāmo pi eko 'pramatto ātāpi vyupakṛṣṭo viharanto sākṣīkartuṁ|
10. evam ukte āyuṣmān ānando bhagavantam etad avocat| yato khalu bhagavan purimakānāṁ tathāgatānām arhatāṁ samyaksaṁbuddhānāṁ catvāro parṣāyo abhūṁsuḥ bhikṣu-bhikṣuṇī upāsakopāsikā| ime catvāri śrāmaṇya-phalāni sayyathīdaṁ| śrota-āpatti-phalaṁ yāva agraphalam arhatvaṁ| bhavyo eteṣāṁ mātṛgrāmo pi eko apramatto ātāpi vyupakṛṣṭo viharanto sākṣīkartuṁ| sādhu bhagavan mātṛgrāmo pi labheya tathāgata-pravedite dharma-vinaye pravrajyām upasaṁpadāṁ bhikṣuṇī-bhāvaṁ| duṣkara-cā(kā)rikā ca bhagavato mahāprajāpatī gautamī āp(pā)yikā poṣikā janetrīye kāla-gatāye stanyasya dāyikā bhagavāṁś ca kṛtajño kṛta-vedī| evam ukte bhagavān āyuṣmantam ānandam etad avocat| evam etad ānanda duṣkara-kārikā ānanda tathāgatasya mahāprajāpatī gautamī āpāyikā poṣikā janetriye kāla-gatāye stanyasya dāyikā tathāgato ca kṛta-jño kṛta-vedī ca| api cānanda tathāgato pi mahāprajāpatīya gautamīya duṣkara-kārako| tathāgataṁ hy ānandā-āgamya mahāprajāpatī gautamī buddha-śaraṇaṁ gatā| dharma-śaraṇaṁ gatā| saṁgha-śaraṇaṁ gatā tathāgataṁ hy ānandāgamya mahāprajāpatī gautamī
yāvaj-jīvaṁ prāṇātipātāto prativiratā [1]
yāvaj-jīvaṁ adattādānāt prativiratā [2]
yāvaj-jīvaṁ kāmeṣu mithyācārāt prativiratā [3]
yāvaj-jīvaṁ mṛṣā-vādāto prativiratā [4]
yāvaj-jīvaṁ surā-maireya-madya-pānāto prativiratā|| [5]
tathāgataṁ hy ānandāgamya mahāprajāpatī gautamī śraddhayā vardhati| śīlena vardhati śrutena vardhati tyāgena vardhati| prajñayā vardhati| tathāgataṁ hy ānandāgamya mahāprajāpatī gautamī duḥkhaṁ jānāti samudayaṁ jānāti| nirodhaṁ jānāti| mārgaṁ jānāti||
11. yaṁ ānanda pudgalo pudgalam āgamya buddhaṁ śaraṇaṁ gacchati| dharmaṁ śaraṇaṁ gacchati| saṁghaṁ śaraṇaṁ gacchati| iminā ānanda pudgalena imasya pudgalasya na supratikaraṇaṁ bhavati yāvajjīvaṁ pi na upasthiheya yad uta cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārehi| evaṁ pi na supratikaraṁ bhavati| yaṁ ānanda pudgalo pudgalam āgamya yāvajjīvaṁ prāṇātipātāto prativiramati| yāvaj-jīvaṁ adattādānāto prativiramati| yāvaj-jīvaṁ kāmeṣu mithyācārāt prativiramati| yāvaj-jīvaṁ mṛṣā-vādāto prativiramati| yāvajjīvaṁ surā-maireya-madya-pānāto prativiramati| iminā pudgalena imasya pau(pu)dgalasya na supratikaraṁ bhavati| yāvaj-jīvaṁ api na upasthiheyā| yad uta cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārehi| evaṁ pi na supratikaraṁ bhavati| yaṁ ānanda pudgalo pudgalam āgamya śraddhayā vardhati śīlena śrutena tyāgena prajñayā vardhati| iminānanda pudgalena imasya pudgalasya na supratikaraṁ bhavati| yāvaj-jīvaṁ pi na upasthiheya yad uta cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārehi| evaṁ pi se na supratikāram bhavati| yaṁ ānanda [pudgalo] pudgalam āgamya duḥkhaṁ jānāti samudayaṁ jānāti nirodhañ jānāti mārgañ ca jānāti| iminā ānanda pudgalena imasya pudgalasya na supratikāram bhavati| yāvajjīvaṁ pi na upasthiheya yad uta cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārehi| evaṁ pi se na supratikaram bhavati||
12. atha khalu bhagavato etad abhūṣi| sace khalu aham ānandasya gautamasya putrasya yāvat-tṛtīyakaṁ api prativahiṣyāmi bhaviṣyati ca se cittasyānyathātvaṁ| śrutā pi se dharmo (rmā) sammohaṁ gamiṣyanti| kāmaṁ varṣa-sahasraṁ pi me sad-dharmo sthāsyati| mā haivānandasya gautamī-putrasya bhavatu cittasyānyathātvaṁ mā pi se śrutā dharmā sammoṣaṅ gaccha (cchan)tu| kāmaṁ pañcāpi me varṣa-śatāni sad-dharmo sthāsyati| atha khalu bhagavān āyuṣmantam ānandam āmantrayati sma| sayyathāpi nāmānanda iha puruṣo parvata-saṁkṣepe setuṁ bandheya yāvad eva vārisya anatikramaṇāya evam evānanda tathāgato bhikṣuṇīnām aṣṭa guru-dharmān prajñāpeti ye bhikṣunīhi yāvaj-jīvaṁ satkartavyā guru-kartavyā mānayitavyā pūjayitavyā anatikramaṇīyā velā-m-iva mahāsamudreṇa|| katame aṣṭau|
aṣṭau guru-dharmā
guru-dharma 1
13. varṣa-śatā (to) pasampannāye ānanda bhikṣuṇīye tadahopa[sam]pannasya bhikṣusya śirasā pādā vanditavyā| ayam ānanda bhikṣuṇīnāṁ prathamo guru-dharmo yo bhikṣūṇīhi yāvaj-jīvaṁ satkartavyo yāva anatikramaṇīyo velā-m-iva mahā-samudreṇa||
guru-dharma 2
aṣṭādaśa-varṣāye kumārībhūtāye dve varṣāṇī deśitā-śikṣāye paripūrṇaśikṣāye ubhayato saṁghe upasampadā pratyāśaṁsitavyā| ayam ānanda dvitīyo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo gurukartavyo yāva velā iva samudreṇa||
guru-dharma 3
āvaḍḍo ānanda bhikṣuṇīnāṁ bhikṣuṣu vacana-patho bhūtena vā abhūtena vā anāvaḍḍo bhikṣusya bhikṣuṇīṣu vacanapatho bhūtena no abhūtena| ayam ānanda bhikṣuṇīnāṁ tṛtīyo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo vistareṇa||
guru-dharma 4
bhaktāgraṁ śayyāsanaṁ vihāro ca bhikṣuṇīhi bhikṣuto sādayitavyo| ayam ānanda caturtho guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo gurukartavyo vistareṇa||
guru-dharma 5
guru-dharmāpannāye ānanda bhikṣuṇīye ardha-māsam bhikṣuṇīsaṁghe mānatvaṁ yācitavyaṁ ubhayato saṁghe ca āhvayanaṁ| ayam ānanda paṇcamo bhikṣuṇīnāṁ guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo vistareṇa||
guru-dharma 6
anvārdha-māsaṁ bhikṣuṇīhi bhikṣu-saṁghet(ghāt) uvādopasaṁkramaṇaṁ pratyāśaṁsitavyo (vyaṁ) | ayam ānanda bhikṣuṇīnām ṣaṣṭho guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo vistareṇa|
guru-dharma 7
na kṣamati bhikṣuṇīhi abhikṣuke āvāse varṣām upagantuṁ| ayam ānanda bhikṣuṇīnāṁ saptamo gurudharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo vistareṇa||
guru-dharma 8
varṣoṣitāhi ānanda bhikṣuṇīhi ubhayato-saṁghe pravāraṇā pratyāśaṁsitavyā| ayam ānanda bhikṣuṇīnāṁ aṣṭamo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo gurukartavyo mānayitavyo pūjayitavyo anatikramaṇīyo velā iva samudreṇa|
ime ānanda bhikṣuṇīnām aṣṭau guru-dharmo(mā) yo(ye) bhikṣuṇīhi yāvaj-jīvaṁ satkartavyā gurukartavyā mānayitavyā pūjayitavyā anatikramaṇīyā velā iva samudreṇa||
14. sace [nā]mānanda mahāprajāpatī gautamī imān aṣṭa guru-dharmān pratīcchati catuhi ca patanīyehi dharmehi anadhyācārāya śikṣāṁ śikṣati| eṣā se adya-d-agreṇa pravrajyā| eṣā upasaṁpadā eṣa bhikṣuṇī-bhāvo| sādhu bhagavann iti āyuṣmān ānando bhagavataḥ pādau śirasā vanditvā yena mahāprajāpatī gautamī tenopasaṁkramitvā mahāprajāpatīṁ gautamīṁ etad avocat| śṛṇu gautamī bhagavato vacanaṁ| sayyathāpi nāma gautamī iha puruṣa parvatasaṁkṣepe setu(tuṁ) bandheya yāvad eva vāriṣya anatikramaṇāya evam eva gautamī bhagavān bhikṣuṇīnāṁ aṣṭa-guru-dharmān prajñāpeti ye bhikṣuṇīhi yāvaj-jīvaṁ satkartavyā gurukartavyā mānayitavyā pūjayitavyā anatikramaṇīyā velā-m-iva samudreṇa|
15. katame 'ṣṭa| varṣa-śatopasampannāya gautamī bhikṣuṇīya tad-ahopasampannasya bhikṣusya pādā śirasā vanditavyā| ayaṁ gautamī bhikṣuṇīnām prathamo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo yo anatikramaṇīyo velā-m-iva samudreṇa| evaṁ sarve aṣṭa guru-dharmān| tad eva mahāprajāpatīya gautamīya pratyārociti| yāva sace khu tvaṁ gautamī imān aṣṭa guru-dharmān pratīcchasi catuhi ca patanīyehi dharmehi anadhyācārāya śikṣāṁ śikṣasi| eṣā eva te adya-d-agreṇa pravrajyā eṣā upasampadā eṣa bhikṣuṇī-bhāvo||
16. evam ukte mahāprajāpatī gautamī āyuṣmantam ānandam etad avocat| sayyathāpi nāmānanda iha syāt yuvā puruṣo maṇḍana-jātīyo śīrṣa-snāto āhata-vastra-nivastro utpala-mālām vā campaka-mālām vā kumuda-mālām vā tṛṇa-molika-mālām vā śirasā pratīccheya evam evāham āryānanda imān aṣṭa-guru-dharmān śirasā pratīcchāmi catuhi ca patanīyehi dharmehi anadhyacārāya śikṣāṁ śikṣāṁ śikṣiṣyaṁ||
17. atha khalu mahāprajāpatī gautamī sārdhaṁ cchandāyi cchandaka-pālāye dāsa-cchandāye cchandaka-mātare ca pañcahi ca śākiyāni-śatehi sārdhaṁ yena bhagavān tenopasaṁkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsuḥ|
18. ekānta-sthitāyo bhikṣuṇīyo bhagavān etad avocat| tasmād iha bhave bhikṣuṇīyo ady-d-agreṇa mahāprajāpatīṁ gautamīṁ saṁghasthavirā(rāṁ) saṁgha-mahattarī(rīṁ) saṁgha-thaviriṇā vikandhāvetha| atha khalu mahāprajāpatī gautamī yena bhagavān tenāñjaliṁ praṇāmayitvā bhagavantam etad avocat| ye ime bhagavan bhikṣuṇīnāṁ aṣṭaguru-dharmā bhagavatā saṁkṣiptena bhāṣitā vistareṇa vibhaktā labhyā te 'smābhir vistareṇa śrotuṁ||
19. bhagavān āha| labhyā| āha| kinti dānī gautamī varṣa-śatopa-sampannāye bhikṣuṇīye tad-ahopasampannasya bhikṣusya abhivādanavandana-pratyutthānāñjalī-karma samīcī-karma kartavyaṁ| na dāniṁ bhikṣuṇīye āgamitavyaṁ| yadāhaṁ varsa-śatopasampannā bhaviṣyaṁ bhikṣu ca tad ahopasampanno bhaviṣyati tadāham abhivādana-vandana-pratyutthāna-m-añjalī-karma sāmīci-karma kariṣyaṁ|
20. atha khalu sarvāhi bhikṣuṇīhi sthavirīhi vā navāhi vā madhyamāhi vā sarveṣāṁ bhikṣūṇām stherāṇāṁ navānāṁ me(ma) dhyamānāṁ abhivādana-vandana-pratyutthānāñjalī-karma sāmīci-karma kartavyaṁ|| ete dāni bhikṣū bhikṣūṇī-upāśrayaṁ praviṣṭā bhavanti| sarvāhi bhikṣuṇīhi stherīhi vā navāhi vā madhyamāhi vā sarveṣāṁ bhikṣūṇāṁ stherāṇāṁ navānāñ ca madhyamānām abhivādana-vandana-pratyutthānāñjalīkarma sāmīcī-karma kartavyaṁ||
21. atha dāni bhikṣuṇī jarā-durbalā vā bhavati vyādhidurbalā vā yattakānāṁ abhisaṁbhuṇoti tattakānāṁ pādā śirasā vanditavyā| śiṣṭhakānāṁ mūrdhni añjaliṁ kṛtvā vaktavyaṁ| sarveṣāṁ āryamiśrāṇāṁ pādāṁ vandāmi| etāyo bhikṣuṇīyo bhikṣu-vihāraṁ nirdhāvanti sarvāhi bhikṣuṇīhi stherīhi vā navāhi vā madhyamāhi vā sarveṣāṁ bhikṣūṇāṁ therāṇāṁ navānāṁ madhyamānāṁ pādā śirasā vanditavyā| atha dāni bhikṣuṇī jarā-durbalā bhavati vyādhi-durbalā vā yattakāna(nām) [a]bhisaṁ bhuṇoti tattakānāṁ pādā śirasā vanditavyā śiṣṭakānāṁ mūrdhni añjalīṁ kṛtvā vaktavyaṁ| sarveṣāṁ āryamiśrāṇāṁ pādā śirasā vandāmi|
22. sā eṣā bhikṣuṇī avajñāya paribhavane[na] koṇṭa-bhikṣū ti vā kṛtvā ḍhossa-bhikṣū ti vā kṛtvā vaidya-bhikṣū ti vā kṛtvā akhalla-mahalle ti vā akuśalo ti vā apratikṛti-jño ti vā kṛtvā na śirasā pādān vandati guru-dharmam atikrāmati| evaṁ gautamī varṣa-śatopasampannāye bhikṣuṇīye tadahopasampannasya bhikṣusya śirasā vanditavyā(vyaṁ)| ayaṁ gautamī bhikṣuṇīnāṁ prathamo guru-dharmo yāvajjīvaṁ sat-kartavyo guru-kartavyo mānayitavyo pūjayitavyo an-atikramaṇīyo velā-m-iva samudreṇa||
guru-dharma 2
23. kinti dāni gautamī aṣṭādaśa-varṣāye kumārī-bhūtāye dvevarṣāṇi śikṣita-śikṣāye paripūrṇa-śikṣāye ubhayatosaṁghe upasampadā pratyāsaṁsitavyā|
yā dāni eṣā aṣṭādaśa-varṣā kumārī-bhūtā bhavati tāye bhikṣuṇī-saṁghe dve-[varṣāṇī] śikṣā-deśanā-saṁmuti yācitavyā| karma-kārikāya karma kartavyam| śṛṇotu me ārya-saṁgho| iyam itthan-nāmo (mā) nāma aṣṭā-daśa-varṣā kumārī-bhūtā ākāṁkṣati tathāgata-pravedite dharma-vinaye pravrajyām upasampadāṁ bhikṣuṇī-bhāvaṁ| yadi saṁghasya prāptakālaṁ iyam-nāmā aṣṭādaśa-varṣā kumārī-bhūtā saṁghaṁ dve-varṣāṇi śikṣā-deśanā-saṁmutiṁ yāceyā| yāciṣyati āryamiśrikāyo saṁgho iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve-varṣāṇi śikṣā-deśanā-saṁmutiṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etaṁ dhārayāmi|
24. tāya dāni yācitavyaṁ| vandāmi ārya-saṁghaṁ| aham itthannāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṁkṣāmi tathāgata-pravedite dharma-vinaye upasampadāṁ bhikṣuṇī-bhāvaṁ| so(sā)haṁ saṁghaṁ dve varṣāṇi śikṣā-deśanā-saṁmutiṁ yācāmi| sādhu vata me ārya-saṁgho dve varṣāṇi śikṣā-deśanā-saṁmutiṁ detu| evaṁ dvitīyam pi tṛtīyam pi|
25. karma-kārikāya karma kartavyaṁ| śṛṇotu me ārya-saṁgho iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve varṣāṇi śikṣā-deśanā-saṁmutiṁ yācati| tasyā ārya-saṁgho itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-saṁmutin dadyāt| ovayikā eṣā jñaptiḥ|
śṛṇotu me āryā saṁgho| iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṁkṣati tathāgata-pravedite dharma-vinaye pravrajyām upasampadāṁ bhikṣuṇī-bhāvaṁ| seyaṁ saṁghaṁ dve varṣāṇi śikṣā-deśanā-saṁmutiṁ yācati| tasyā saṁgho itthan nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-saṁmutin deti| yasya(syā)āryamiśrikāṇāṁ kṣamati itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇī śikṣā-deśanā-saṁmutiṁ dīyamānāṁ saṁghena so(sā) tūṣṇīm asya| [yasyā] na kṣamati sā bhāṣatu| evaṁ dvitīyaṁ pi tṛtīyaṁ pi dinnā-m-āryamiśrikāyo itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-saṁmutiḥ saṁghena| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etaṁ dhārayāmi|
26. tasya (syā) dāni kā vattā| sarva-bhikṣuṇīnān navikā sarvaśrāmaṇerī[ṇāṁ] vṛddhā āsana-paryanto tāye sādi(sādayi) tavyo[1] | bhakta-paryanto tāye sādayitavyo [2] yvāgu-paryanto tāye sādayitavyo [3] yat tasyā 'miṣam akalpikam taṁ bhikṣuṇīnāṁ āmiṣaṁ kalpikaṁ [4] yaṁ bhikṣuṇīnāṁ āmiṣaṁ kalpikaṁ tasyā taṁ āmiṣaṁ akalpikaṁ [5] bhikṣuṇīyihi tasyāḥ tena parivarta-śeyyā kartavyā [6] tāya pi śrāmaṇerīṇāṁ tena parivartaka-śeyyā kartavyaṁ(vyā) [7]| bhikṣuṇīyihi sā pratigrāhaṇi[kā] kārāpayitavyā sthāpayitvā agni-kalpañ ca [8]| jātarūparajatañ ca[9] tāye pi śrāmaṇerīyo pratigrāhaṇikāṁ (kā) kārāpayitavyāyo [10]|
27. na kṣamati tāye poṣadho vā pravāraṇā vā abhisaṁbhuṇituṁ| atha khalu yadā poṣadho vā pravāraṇā vā bhavati| tad-aho tāyi vṛddhāntam āruhya mūrdhni añjaliṁ kṛtvā vaktavyaṁ| vandāmi āryāyo viśuddhām me dhāretha| dvitīyam pi tṛtīyam pi| vandāmi āryāyo viśuddhāṁ dhārayetha trīṇi vārāṁ jalpīya gantavyaṁ [11] na kṣamati sā prātimokṣa-sūtraṁ śrāvayituṁ| atha khalu yattakaṁ pāriyati pada-phala-kāye grāhayituṁ tattakaṁ grāhayitavyā [12]| vaktavyam|
na kṣamati a-brahmacaryaṁ pratisevituṁ [13] na kṣamati adinnam ādayitum [14]|
na kṣamati sva-hastaṁ manuṣya-vigrahaṁ [jīvitād] vyoparāyituṁ [15] na kṣamati abhūvanam uttari-manuṣya-dharmam prajānituṁ [16]|
evaṁ yattakaṁ pārīyati pada-phalake grāhayituṁ tattakaṁ grāhayitavyā|
pañca-śikṣā-bhañjanakāni| vikāla-bhojanaṁ| sannidhikārā-bhojanaṁ| jātarūpa-rajata-pratigrahaṇaṁ| gandhā-mālā-vilepana-dhāraṇaṁ| surā-maireya-madya-pānāñ ca| yattakāni divasāni adhyācarati tattakāni divasāni uktāni śikṣā śikṣitavyā [18]||
28. yaṁ kālaṁ dve [va]rṣāṇi bhavanti tato tāya saṁgho upasthāpanā-saṁmutiṁ yācitavyo|
karma-kārikāya karma kartavyaṁ| śṛṇotu me ārya-saṁgho iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve varṣāṇi deśita-śikṣā paripūra-śikṣā ākāmkṣati tathāgata-pravedite dharma-vinaye pravrajyām upasampadām bhikṣuṇī-bhāvaṁ| yadi saṁghasya prāpta-kālaṁ itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve vaṣrāṇi deśita-śikṣā paripūri-śikṣā| sā saṁghaṁ upasthāpanāsaṁmutiṁ yāceya| yāciṣyati āryamiśrikāyo itthan-nāmā aṣṭādaśā-varṣā kumārī-bhūtā deśita-śikṣā paripūri-śikṣā dve varsāṇi upasthāpanā-saṁmutiṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇim etad dhārayāmi|
29. tāya dāni yācitavyaṁ| vandāmi ārya-saṁgham aham itthan-nāmā aṣṭādaśa-varśā kumārī-bhūtā dve varṣāṇi deśita-śikṣā paripūriśikṣā| sā ahaṁ saṁghaṁ upasthāpanā-saṁmutiṁ yācāmi| sādhu me āryā saṁgho upasthāpanā-saṁmutin detu| dvitīyam pi tṛtīyam pi| vandāmi āryāyo aham itthan -nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve varṣāṇi deśita-śikṣā paripūri-śikṣā| [sā]haṁ saṁghaṁ upasthāpanā-saṁmutiṁ yācāmi| sādhu me ārya-saṁgho upasthāpanā-saṁmutin detu| karma-kārikāye karma kartavyaṁ| śṛṇotu me ārya-saṁgho| iyam itthannāmā aṣṭādaśa-varṣā kumārī-bhūtā dve varṣāṇi deśita-śikṣā paripūri-śikṣā [(sā)] saṁghaṁ upasthāpanā-saṁmutiṁ yācati| yadi saṁghasya prāpta-kālaṁ saṁgho itthan -nāmāye aṣṭādeśa-varṣāye kumārī bhūtāye dve varṣāṇi deśita-śikṣāye paripūrṇa-śikṣāye upasthhāpanā-saṁmutin dadyāt| ovaśikāye eṣā jñaptiḥ||
30.śṛṇotu me ārya-saṁgho iyaṁ itthan-nāmā aṣṭādaśa-varṣā kumārī -bhūtā dve varṣāṇi deśita-śikṣā paripūrṇa-śikṣā| sā saṁgham upasthāpanā-saṁmutiṁ yācati| tāya saṁgho itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi deśita-śikṣāye paripūrṇa-śikṣāye upasthāpanā-saṁmutiṁ deti| yāsāṁ āryamiśrikāṇāṁ kṣamati itthannāmāye aṣṭādaśa -varṣāye kumārī-bhūtāye dve varṣāṇi deśita-śikṣāye paripūrṇa-śikṣāye upasthāpanā-saṁmutiṁ dīyamānāṁ saṁghena| sā tūṣṇīm asya| yasya na kṣamati sā bhāṣitu| iyaṁ prathamā karmavācanā| evaṁ dvitiyā tṛtīyā karma-vācaneti|
31. dinnā ārye(rya)-miśrikāyo itthan-nāmāye aṣṭādaśa varṣāye kumāri-bhūtāye dve varṣāṇi deśita-śikṣāye paripūrṇa-śikṣāye upasthāpanā-saṁmuti saṁghena| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
32. upasaṁpādyāya upādhyāyinī yācitavyā| vandāmy ārye aham itthan-nāmā āryām upādhyāyinīṁ yācāmi| āryā me upasaṁpādetu upādhyāyinī-miśrāhi| evaṁ dvitiyam pi tṛtīyam pi yācitavyaṁ| upādhyāyinīya pātra-cīvarāṇi paryeṣitavyāni| anuśrāvaṇācāryā paryeṣitavyā dve rahānuśāsanācāryā paryeṣitavyā yo gaṇo samudānayitavyo gaṇasya upanāmayitavyo|
33. karma| śṛṇotu me ārya-saṁgho iyam itthan-nāmā itthan-nāmāya upasampādyā| yadi saṁghasya prāpta-kālaṁ itthaṁ-nāmā ca itthan-nāmā ca itthan-nāmāṁ raho 'nuśāseyyā| anuśāsiṣyasi (ti) āryasaṁgho itthan-nāmā ca itthan-nāmā ca itthan-nāmāṁ raho| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etan dhārayāmi|
34. tāhi dāni sā anuśāsitavyā gaṇasya nātidūre nātyasaṁne (nātyāsanne) saṁkṣiptena vā vistareṇa vā|
kinti dāni saṁkṣiptena| vaktavyā| śṛṇu kuladhite yaṁ yad evātra saṁgha-madhye pṛcchiyasi tat tad eva yaṁ asti tam astīti vaktavyaṁ| yan nāsti tan nāftiti vaktavyaṁ| evaṁ saṁkṣiptena|
35. kinti dāni vistareṇa| śṛṇu kula-dhīte ayaṁ satya-kālo ayaṁ bhūta-kālo yāva [sa]deva[kaṁ] lokaṁ samārakaṁ sabrahmakaṁ saśramaṇa-brāhmaṇī(ṇīṁ) prajāṁ sadeva-mānuṣāsurāṁ visamvādeyyā yā ca tasya bhagavato tathāgatasyārhataḥ samyaksambuddhasya śrāvikāsaṁghaṁ visamvādeyyā imaṁ tato mahā-sāvadyataraṁ|
yaṁ yad eva saṁgha-madhye pṛcchiyasi taṁ tad eva yaṁ asti taṁ astīti vaktavyaṁ|
anujñātāsi anujñāpakehi| āmaṁ| yācitā te upādhyāyinī| āma| paripūrṇan te pātra-civaraṁ| āma| deśita-śikṣāsi| āma| paripūrṇaśikṣāsi| āma| sammatāsi viśuddhāsi bhikṣuṇīhi| āma| mā mātṛ-ghātini| nahi| mā pitṛ-ghātini| nahi| mā arhanta-ghātinī| nahi| mā saṁghabhedikā| nahi| mā tathāgatasya duṣṭa-citta-rudhirotpādikā| nahi| cirā pari[ni]vṛto kho pu[na] so bhagavāṁs tathāgato rhan samyaksambuddho||
mā bhikṣu-dūṣikā| nahi| mā stainya-samvāsikā| nahi| mā tirthikāpakrāntikā| nahi| mā dāsi| nahi| mā avapitikā| nahi| mā ṛṇa-hārikā| nahi| mā rājabhaṭi| nahi| mā rājñaḥ kilbiṣakāriṇi| nahi| upasampanna-pūrvāsi| anyadāpi yady āha upasampanna-pūrvā ti| vaktavyā gaccha nasya cala prapalāhi| nāsti te upasampadā|
atha dān āha| nahīti| uttari samu(samanu)grāhitavyā mā vātilā| mā pittilā| mā pindilā| mā halla-vāhinī| mā pūya-vāhinī| mā cakra-vāhinī| mā ārdra-vraṇā| mā śuṣka-vraṇā| mā śoṇita-vraṇā| mā śikhiriṇī| mā dvi-puruṣikā| mā stri-paṇḍikā| mā puruṣa-dveṣiṇī
36. santi kho punar imasmin kāye vividhā anuśayikā ābādhā sayyathīdaṁ|
dardru kaṇḍū kacchū rakacā| vicarcikā arśo bhagandalā| pāṇḍurogo ālasako| lohita-pittaṁ jvaro| kāso śvāso soṣo apasmāro| vātodaraṁ dakodaraṁ| plīhodaraṁ [kuṣṭhaṁ kiṭibhaṁ ] madhumeho [visūcikā]|
santi te ete vā anye vā vividhā anuśayikā ābādhāḥ kāye 'smin na vā|
37. yady āha nahīti| vaktavyā| yaṁ kālaṁ śabdāpiyesi taṁ kālam āgacchesi tāhi dānīṁ āgatvā sāmīciṁ kṛtvā vaktavyaṁ anuśāstā ti|
karmakārikāya karma kartavyaṁ| śṛṇotu me ārya-saṁgho iyam ittham-nāmā itthan-nāmāye upasampādyā itthan-nāmāya ca itthan-namāya ca raho 'nuśāstā| yadi saṁghasya prāpta-kālaṁ iyam itthan-nāmā itthaṁ-nāmāya upādhyāyin īya saṁgha-madhyam upasaṁkrāmeyyā| upasaṁkramiṣyati āryamiśrikāyo itthan-nāmā itthaṁ-nāmāya upādhyāyinīya saṁghamadhyaṁ| kṣamate taṁ saṁghasya| yasmāt tūṣṇīṁ evam etaṁ dhārayāmi|
38. sā dāni śabdāpitavyā| tāya dāni āgacchitvā vṛddhāntāto prabhṛti sarvāsāṁ pādā śirasā vanditavyāḥ yāvan navakāntaṁ|
karma-kārikāye agrataḥ aṣṭohaṁ + + + + + + + + +takaṁ kṛtvā paryaṅkena niṣīditavyaṁ durbala-vastiko mātṛgrāmaḥ mā aphāsu bhaveyā ti|
39. karma-kārikāya karma kartavyaṁ| śṛṇotu me ārya-saṁgho iyam itthan-nāmā itthan-nāmāye upasaṁpādyā itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| yadi saṁghasya prāpta-kālaṁ iyam itthan-nāmā ittham-nāmāya upādhyāyinīya saṁgham upasaṁpadaṁ yāceyyā| yāciṣyati āryamiśrikāyo itthan-nāmā itthan-nāmāya upādhyāyinīya saṁgham upasaṁpadaṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam me dhārayāmi|
40. tāya dāni yācitavyaṁ| vandāmy āryasaṁghaṁ| ahaṁ itthan-nāmā artha-[(hetor nā)] ma gṛ[(hṇā)]mi itthannāmāye upādhyāyinīya upasampādyā itthaṁnāmāya ca itthaṁnāmāya ca āryā raho 'nuśāstā| sāham itthannāmā arthahetor nāma gṛhṇāmi itthannāmāya upādhyāyinīya saṁgham upasaṁpadaṁ yācāmi| upasā(saṁpā)detu me āryasaṁgho| ullumpatu me ārya-saṁgho| anukampatu me ārya-saṁgho| anukampako anukampām upādāya| evaṁ dvitīyam pi tṛtīyam pi yācayitavyaṁ|
41. karma-kārikāya karma kartavyaṁ| śṛṇotu me āryasaṁgho| iyam itthan-nāmā itthaṁ-nāmāye upasaṁpādyā| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| aneyā itthan-nāmāya itthan-nāmāya upādhyāyinīya saṁgho yāvat tṛtīyakam upasaṁpadaṁ yācito| yadi saṁghasya prāptakālaṁ [itthannāmāṁ ] itthaṁ-nāmāya upādhyāyinīya saṁghamadhye antarāyikān dharmān pṛcchemaḥ| pṛcchiṣyati āryamiśrikāyo itthan-nāmā itthan-nāmāya upādhyāyinīya saṁgha-madhye antarāyikān dharmān| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etan dhārayāmi|
42. sā dāni vaktavyā śṛṇu| kula-dhīte saṁgha satya-kālo ayaṁ bhūta-kālo yāva [sa]devakaṁ lokaṁ samārakaṁ sabrahmakaṁ saśramaṇa-brāhmaṇīṁ prajāṁ sa-deva-mānuṣāsurān visamvādeyyā yā ca tasya bhagavato tathāgatasyārhataḥ samyaksambuddhasya śrāvikā-saṁghaṁ visamvādeyyā iman tato mahā-sāvadyataraṁ|
43. yaṁ yad eva saṁgha-madhye pṛcchiyesi taṁ tad eva yaṁ asti taṁ astīti vaktavyaṁ| yan nāsti tan nāstīti vaktavyaṁ|
anujñātāsi anujñāpakehi| āma| yācitā te upādhyāyinī| āma| paripūrṇan te pātra-cīvaraṁ| āma| deśita-śikṣāsi| āma| paripūrṇa-śikṣāsi āma| sammatāsi| viśuddhāsi bhikṣuṇīhi| āma| mā mātṛ-ghātini| nahi| mā pitṛ-ghātini| nahi| mā arhad-ghātini| nahi| mā saṁgha-bhedikā| nahi| mā tathāgatasya duṣṭa-citta-rudhirotpādikā| nahi|
cira-parinivṛto kho puna so bhagavāṁs tathāgato 'rhan samyaksambuddho |
44. mā bhikṣu-dūṣikā| nahi| mā stainya-samvāsikā| nahi| mā tirthikā-pakrāntikā| nahi| mā svayaṁ sannaddhikā| nahi| mā dāsi| nahi| mā avapitikā| nahi | mā ṛṇa-hārikā| nahi| mā rāja-bhaṭi| nahi| mā rājñaḥ kilbiṣakāriṇī| nahi| upasampanna-pūrvāsi anyadāpi| yady āha upasampanna-pūrvā ti| vaktavyā| gaccha nasya cala prapalāhi nāsti te upasaṁpadā|
45. athāha| nahīti| vaktavyā| mā vātilā| nahi| mā pittilā| nahi| mā pindilā| nahi| mā halla-vāhinī| nahi mā pūyavāhinī| nahi| mā cakravāhinī| nahi| mā ārdravraṇā| nahi| mā śuṣkavraṇā| nahi| mā śonita-vraṇā| nahi| mā śikharinī| nahi| mā dvi-puruṣikā| nahi| mā strī-paṇḍikā| nahi| mā puruṣa-dveṣiṇī| nahi|
46. santi kho punar imasmiṁ kāye vividhā ānuśayikā ābādhā saṁyathīdaṁ| dardru kaṇḍū kacchū rakacā| vicarcikā arśo bhagandalā| pāṇḍuroga alasako| lohita-pittaṁ| jvaro| kāso śvāso śoṣo apasmāro| vātodaraṁ dakodaraṁ plīhodaraṁ madhu-meho| santi te ete vā anye vā vividhā ānuśayikā vā ābādhāḥ kāye 'smin na vā| yady āha nahīti vaktavyaṁ| tūṣṇīkā bhavāhīti|
47. karma-kārikāye karma kartavyaṁ| śṛṇotu me bhante āryā saṁgho iyam itthan-nāmā itthan-nāmāye upasaṁpādyā itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| tāya itthan-nāmāya upādhyāyinīya saṁgho yāvat tṛtīyakam upasaṁpadaṁ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī| paripūrṇam asyāḥ pātra-cīvaraṁ| deśita-śikṣā paripūrṇa-śikṣā| sammatā pariśuddhā antarāyikehi dharmehi| ātmānaṁ pratijānāti| yadi saṁghasya prāptakālaṁ itthaṁ-nāmāye upādhyāyinīya saṁgha-madhye trayo ni[(śrayā deśayāmaḥ)]| deśayiṣyaṁti āryasaṁ-gho itthan-nāmāye itthannāmāya upādhyāyinīya saṁghamadhye trayo niśrayān| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhāra-yāmi|
48. sā dāni vaktavyā| śṛṇu kula-dhīte ime tena bhagavatā tathāgatenārhatā samyaksambuddhena arthakāmena hitaiṣinā anukampakena anukampā[(m upādāya)] śrāvikāṇāṁ trayo niśrayā abhijñāya deśitāḥ prajñaptāḥ samyag ākhyātāḥ| yatrotsahantīyo śrāddhāyo kula-dhītāyo upasaṁpadīyanti| anutsahantīyo nopasaṁpādīyanti|
niśraya 1
49. pāṁsu-kūlaṁ cīvarāṇāṁ alpañ ca sulabhañ cā(ca) kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| taṇ ca niśrāya pravrajyā upasaṁpadā [(bhikṣuṇī-bhāvaḥ)] yatrotsahantīyo śraddhāyo kula-dhītāyo upasaṁpādīyanti| anutsahantīyo nopasaṁpādīyanti| atraca te kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṁ kula-dhīte yāvaj-jīvaṁ pāṁsu-kūlaṁ cīvarāṇān dhārayituṁ| utsahantyā utsā(sa) hāmīti vaktavyaṁ| atireka-lābhaḥ kambalaṁ karpāsaṁ[(kṣaumaṁ)] [(śāṇaṁ )] [(bhaṅgaṁ)] [(kṣau) mutikā cīvarāṇāṁ||
niśraya 2
50.ucchiṣṭa-piṇḍaṁ bhojanānāṁ alpañ ca sulabhañ ca kalpikaṁ cānavadyañ a śramaṇī-sārūpyañ ca| taṅ ca niśrāya pravrajyā upasaṁpadā bhikṣuṇī-bhāva yatrotsahantīyo śrāddhīyo (śraddhāyo) kuladhītāyo upasaṁpāda(dī)yanti| anutsahantīyo nopasaṁpāda(dī)yanti|
atra ca te kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṁ kula-dhīte [(yāvaj-jīvam ucchi )]ṣṭa-piṇḍaṁ bhojanānāṁ bhoktuṁ| utsahantīyo utsahāmīti vaktavyaṁ| atiraka-lābhaḥ pakṣikā-nimantraṇā cāturdaśikā pāñcadaśikā upoṣadhikā śalākā-bhaktaṁ|
niśraya 3
51. pūti-mūtraṁ bhaiṣajyānām alpañ ca sulabhañ ca kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| tañ ca niśrāya pravrajyā upasaṁpadā bhikṣuṇī-bhāvaḥ| atra utsahantīyo śraddhāyo kuladhītāyo upasaṁpāda(dī)-yanti| anutsahantīyo nopasampāda(dī)yanti| atra ca te kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṁ kula-dhīte yāvaj-jīvaṁ pūti-mūtraṁ bhaiṣajyānāṁ pratisevituṁ| utsahantyā utsāhāmīti vaktavyaṁ| atireka-lābhaḥ sarpis-tailaṁ madhu-phāṇitaṁ vasā-navanītaṁ ime trayo niśrayā ārya-vaṁśā| a[nu]śikṣitavyaṁ anuvartitavyaṁ|
52. karma-kārikāya karma kartavyaṁ| śṛṇotu me āryā saṁgho iyam itthannāmā itthaṁnāmāye upasaṁpādyā itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| tāya itthan-nāmāya upādhyāyinīya saṁgho yāvat tṛtīyakam upasaṁpadaṁ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī| paripūrṇam asyāḥ pātra-cīvaran| deśita-śikṣā| paripūrṇa-śikṣā| sammatā| pariśuddhā antarāyikehi dharmehi| ātmānaṁ pratijānāti| niśrayeṣu cotsahati| yadi saṁghasya prāpta-kālaṁ| saṁgho itthaṁ-nāmāṁ itthaṁ-nāmāya upādhyāyanīya upasaṁpādeyya| ovayikā eṣā jñaptiḥ|
53. śṛṇotu me āryā saṁgho iyam itthan-nāmā itthan-nāmāye upasaṁpādyā| itthaṁ-nāmāya ca itthaṁ-nāmāya ca raho 'nuśāstā| saṁgho 'nayā itthaṁ-nāmāya itthan-nāmāya upādhyāyinīya yāvat tṛtīyakam upasaṁpadaṁ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī paripūrṇam asyāḥ pātra-cīvaraṁ| deśita-śikṣā| paripūrṇa-śikṣā| sammatā| pariśuddhā antarāyikehi dharmehi ātmānaṁ jāti(prati)jānāti| niśrayeṣu cotsahati|
54. tāṁ saṁgho itthan-nāmāṁ itthan-nāmāya upādhyāyinīya upasaṁpādeti| yāsām āryamiśrikāṇāṁ kṣamati itthan-nāmāṁ itthan-nāmāya upādhyāyinīya upasaṁpādīyamānāṁ saṁghena| sā tūṣṇīm asya| yasya (yasyā) na kṣamati sā bhāṣatu| iyaṁ prathamā karma-vācanā| evaṁ dvitīyā| tṛtīyā karma-vācaneti| vaktavyaṁ| upasampanneyam āryamiśrikāyo itthan-nāmā itthan-nāmāye upādhyāyāyinīya saṁghena| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
55. sā dāni vaktavyā| jānāmi tvam itthan-nāme upasaṁpannā sūpasaṁpannā traivācikena karmaṇā| jñapticaturthena anāghāta-pañcamena| samagreṇa saṁghena na vyagreṇa| daśa-baddhena gaṇena| sātireka-daśa- baddhena|
56. tathā dāni karoti(hi) yathā|
buddha-śobhanā ca bhoti (si)| dharma-śobhanā ca bhosi| saṁgha-śobhanā ca bhosi| buddha guru ca dharma guru ca saṁgha guru ca| upādhyāyinī guru ca| ācāryāyiṇī guru ca| śikṣā guru ca| tathā dāni karohi| yathā| ārāgayitvā na virāgayasi|
durlabhā kṣaṇa-saṁpadā|
yasyārthāya pravrajyā yasyārthāya upasaṁpadā|
tac-chīlam anurakṣārthaṁ (kṣasva) bālāgraṁ camarī yathā|| [1]
yan manāpam abhipretam buddhasyāditya-bandhuno|
śrāvikānāñ ca vijñānāṁ nipuṇānām arthadarśināṁ|
śo(so) te artho anuprāpto labdhā te upasaṁpadā|| [2]
aśokaṁ virajaṁ kṣemaṁ dvīpaṁ lenaṁ parāyaṇaṁ|
taṁ prāpuṇāhi nirvāṇaṁ eṣā te sarva-sampadā|| [3]
57. tām evam bhikṣuṇī-gaṇenopasaṁpādiya bhikṣu-vihāraṁ gatvā upādhyāyinīya ubhayato saṁgho samudānayitavyo| āsana-prajñapti kartavyā nīcatamā eka-deśe bhikṣuṇī-samghasya| yadā bhikṣū sāmīciṁ kṛtvā niṣaṇṇā bhavanti tadā bhikṣuṇīhi sāmīciṁ kṛtvā niṣīditavyam| tato upādhyāyinīya upasaṁpādyā gaṇasyopanāmayitavyā| karma-kārakeṇa pṛcchitavyā| pariśuddhāsi bhikṣuṇīhīti| na pṛcchati vinayātikramam āsādayati|
58. karma-kārakeṇa karma kartavyaṁ| śṛṇotu me bhante saṁgho| iyam itthan-nāmā bhikṣuṇī| tāye itthan-nāmā antevāsinī upasaṁpādyā| viśuddhā bhikṣuṇīhi|
yadi saṁghasya prāpta-kālaṁ itthan-nāmā bhikṣuṇī itthan-nāmāye antevāsīye(vāsinīye) saṁgham upasaṁpadaṁ yāceyyā| yāciṣyati bhante saṁgho itthan-nāmā itthan-nāmāye antevāsinīye saṁgham upasaṁpadaṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
59. tāya dāni yācitavyaṁ| vandāmy ārya-saṁghaṁ aham itthan-nāmā bhikṣuṇī| tasya(syā)me iyam itthan-nāmā antevāsinī upasampādyā| sāham itthan-nāmāya antevāsinīye saṁgham upasaṁpadaṁ yācāmi| upasaṁpādetu taṁ saṁgho itthan-nāmāṁ mayā itthan-nāmāya upādhyāyinīya anukampām upādāya| dvitīyam pi tṛtīyam pi yācitavyaṁ|
karma| śṛṇotu me bhante saṁgho| iyam itthan-nāmā itthan-nāmāye bhikṣuṇīye upasaṁpādyā| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| yadi samghasya prāpta-kālaṁ itthan-nāmā itthan-nāmāya upādhyāyinīya saṁgham upasaṁpadaṁ yāceyyā| yāciṣyati bhante saṁgho itthan-nāmā itthan-nāmāya upādhyāyinīya saṁgham upasaṁpadaṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
60. tāya dāni yācitavyaṁ| vandāmy ārya-saṁghaṁ| ahaṁ itthan-nāmā artha-hetor nāma gṛhṇāmi itthan-nāmāye upādhyāyinīye upasaṁpādyā| itthan-nāmāya ca itthan-nāmāya ca ācāryāya raho 'nuśāstā| sāham itthan-nāmā arha-hetor nāma gṛhṇāmi itthan-nāmāya upādhyāyinīya saṁgham upasaṁpadaṁ yācāmi| upasaṁpādetu me āryo saṁgho| ullumpatu āryo saṁgho| anukampatu me āryo saṁgho| anukampako anukampām upādāya evam dvitīyam pi tṛtīyam pi|
karma| śṛṇu me bhante saṁgho| iyam itthan-nāmā itthan-nāmāye upasaṁpādyā| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| anayā itthan-nāmāya itthan-nāmāya upādhyāyinīya saṁgho yāvat tṛtīyakam upasaṁpadaṁ yācito| yadi saṁghasya prāpta-kālaṁ itthan-nāmā itthan-nāmāya upādhyāyinīya saṁgha-madhye antarāyikān dharmān pṛcchemaḥ| pṛcchiṣyati bhante saṁgho itthan-nāmā itthan-nāmāya upādhyāyinīya saṁgha-madhye antarāyikān dharmān| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
61. sā dāni vaktavyā| śṛṇu kula-dhite| ayaṁ satya-kālo| ayaṁ bhūta-kālo yāva sa-devakaṁ lokaṁ sa-mārakaṁ sa-brahmaṇaṁ sa-śramaṇa-brāhmaṇīṁ prajāṁ sa-deva-mānuṣāsurāṁ visamvādeyyā ya ca tasya bhagavato tathāgatasyārhataḥ samyaksambuddhasya ubhayatosaṁghaṁ visamvādeyyā iman tato mahāsāvadyataraṁ| [yaṁ] yad eva te saṁgha-madhye pṛccheyāma taṁ tad eva yam asti tam astīti vaktavyaṁ| yaṁ nāsti taṁ nāstīti vaktavyaṁ|
62. anujñātāsi anujñāpakehi| āma| yācitā te upādhyāyinī| āma| paripūrṇan te pātra-cīvaraṁ| āma| deśita-śikṣāsi| āma| paripūrṇa-śikṣāsi| āma| sammatāsi| āma| viśuddhāsi bhikṣuṇīhi| āma| mā mātṛ-ghātinī| nahi| mā arhad-ghātinī| nahi mā saṁgha-bhedikā| nahi| mā tathāgatasya duṣṭa-citta-rudhirotpādikā| nahi| cira-parinivṛtto kho puna so bhagavāṁs tathāgato 'rhan samyaksambuddho|
mā bhikṣu-dūṣikā nahi mā stainya-samvāsikā| nahi| mā tīrthikā-pakrāntikā| nahi| mā dāsī| nahi| mā avapitikā| nahi| mā ṛṇa-hārikā| nahi| mā rāja-bhaṭī| nahi| mā rājñaḥ kilbiṣa-kāriṇī| nahi| upasampanna-pūrvāsi anyadāpi| yady āha| āman ti| vaktavyā| gaccha nasya cala prapalāya nāsti te upasaṁpadā| athāha nahīti| vaktavyaṁ| santi kho punar imasmiṁ kāye vividhā anuśāyikā ābādhāḥ| saṁyathīdaṁ dadru kaṇḍū kacchū rakacā| vicarcikā kuṣṭhaṁ kiṭibhaṁ| arśā bhagandalā| pāṇḍurogo ālaso| lohita-pittaṁ jvaro| kāso śvāso soṣo apasmāro| vātodaram dakodaraṁ| plīhodaraṁ madhumeho visūcikā| santi te ete vā anye vā vividhā anusāyikā ābādhā kāye 'smin na vā| yady āha nahīti| vaktavyā| tūṣṇikā bhavāhi|
63. karma| śṛṇotu me bhante saṁgho| iyam itthan-nāmā itthan-nāmāye bhikṣuṇīye upasaṁpādyā| itthan-nāmāya ca itthana-nāmāya ca raho 'nuśāstā| anayā itthan-nāmāya itthan-nāmāya upādhyāyinyā saṁgho yāvat tṛtīyakam upasaṁpadaṁ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī| paripūrṇaṁ se pātra-cīvaraṁ| deśita-śikṣā| paripūrṇa-śikṣā| sammatā viśuddhā bhikṣuṇīhi| pariśuddhā anatarāyikairdharmair ātmānaṁ pratijānāti| yadi saṁghasya prāpta-kālaṁ itthan-nāmāye itthan-nāmāya upādhyāyinīya saṁgha-madhye trayo niśrayā deśayāmaḥ| deśiṣyaṁti bhante saṁgho itthan-nāmāya upādhyāyinīya saṁgha-madhye trayo niśrayān| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
niśraya 1
64. sā vaktavyā| śṛṇu kula-dhīte ime tena bhagavatā tathāgatenārhatā samyaksambudḍhenārthakāmena hitaiṣinā anukampakenānukampām upādāya śrāvikāṇān trayo niśrayā abhijñāya deśitā prajñaptāḥ samyag ākhyātāḥ| yatrotsahantīyo śrāddhāyo kuladhītāyo upasaṁpādīyanti anutsahantīyo nopasaṁpādīyanti| atra ca kula-dhite yāvaj-jīvam utsāho karaṇīyo| pāṁsukūlaṁ cīvarāṇām alpañ ca sulabhañ ca kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| tañ ca niśrāya pravrajyopasaṁpadā bhikṣuṇī-bhāvaḥ| yatrotsahantīyo śrāddhāyo kula-kula-dhītāyo upasaṁpādīyanti| anutsahantīyo nopasaṁpādiyanti| atra ca te kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṁ kula-dhīte yāvaj-jīvaṁ pāṁsukūlaṁ cīvarāṇān dhārayituṁ| utsahantīya utsahāmīti vaktavyaṁ| atireka-lābhaḥ kambalaṁ karpāsaṁ kṣaumaṁ śāṇaṁ bhaṅgaṁ kṣomutikā cīvarāṇāṁ|
niśraya 2
ucchiṣṭa-piṇḍaṁ bhojanānāṁ alpañ ca sulabhañ ca kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| tañ ca niśrāya pravrajyopasaṁpadā bhikṣuṇī-bhāvaḥ| yatrotsahantīyo śraddhāyo kula-dhītāyo upasaṁpādīyanti| anutsahantīyo nopasaṁpādīyanti| atra ca te kula-dhite yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṁ kula-dhite yāvaj-jīvam ucchiṣṭa-piṇdaṁ bhojanānāṁ bhoktuṁ| utsahantīya utsāhāmīti vaktavyam| atireka-lābhaḥ| pakṣikā-nimantraṇā cāturdaśikā pāñcadaśikāyāṁ upoṣadhikā śalākā-bhaktaṁ|
niśraya 3
pūti-mūtraṁ bhaiṣajyānām alpañ ca sulabhañ ca kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| tañ ca niśrāya pravrajyopasaṁpad bhikṣuṇī-bhāvaḥ| yatrotsahantīyo śrāddhāyo kula-dhītāyo upasaṁpādīyanti| anutsahantīyo nopasaṁpādīyanti| atra ca kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṁ kula-dhīte yāvaj-jīvaṁ pūti-mūtraṁ bhaiṣajyānāṁ pratisevituṁ| utsahantīya utsāhāmīti vaktavyaṁ| atirekalābhaḥ| sarpis-tailaṁ madhuphāṇitaṁ vasā-navanītaṁ| ime trayo niśrayā āryavaṁśā| atra(anu)śikṣitavyaṁ atra (anu) pravartitavyaṁ|
65. karma-kārakeṇa karma kartavyaṁ| śṛṇotu me bhante saṁgho| iyaṁ itthan-nāmā itthan-nāmāye bhikṣuṇīye upasaṁpādyā itthan-nāmā [ya] ca itthan-nāmā[ya] ca raho 'nuśāstā saṁgho 'nayā itthan-nāmāya itthan nāmāya upādhyāyinīya yāvat tṛtīyakam upasaṁpadaṁ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī| paripūrṇam asyāḥ pātra-cīvaraṁ| deśita-śikṣā| paripūrṇā-śikṣā sammatā viśuddhā bhikṣuṇīhi pariśuddhā antarāyikehi dharmehi ātmānaṁ pratijānāti| niśrayeṣu cotsahati yadi saṁghasya prāpta-kālaṁ saṁgho itthan-nāmāṁ itthan-nāmāya upādhyāyinīya upasaṁpādeyyā| ovayikā eṣā jñaptiḥ|
66. śṛṇotu me bhante saṁgho| iyam itthan-nāmā itthan-nāmāye bhikṣuṇīye upasaṁpādyā| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā saṁgho 'nayā itthan-nāmāya upādhyāyinīya yāvat tṛtīyakam upasaṁpadaṁ yācito| anujñātā anujñāpakehi yācitānayā upādhyāyanīyinī| paripūrṇam asyāḥ pātracīvaraṁ| deśita-śikṣā| paripūrṇa-śikṣā sammatā| viśuddhā bhikṣuṇīhi| pariśuddhā antarāyikair dharmair ātmānaṁ pratfiānāti| niśrayeṣu cotsahati| tāṁ saṁgho itthan-nāmāṁ itthan-nāmāye upādhyāyinīye upasaṁpādeti| yeṣām āyuṣmantānāṁ kṣamati itthan-nāmām itthan-nāmāye upādhyāyinīye upasaṁpādīyamānāṁ saṁghena| so tūṣṇīm asya| yasya na kṣamati so bhāṣatu| iyaṁ prathamā karma-vācanā| evam dvitīyā| tṛtīyā karma-vācaneti vaktavyaṁ| upasaṁpanneyaṁ bhante saṁgho itthan-nāmāṁ itthan-nāmāye upādhyāyinīya saṁghena| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
67. atrāntare cchāyā māpayitavyā| nakṣatrāṇi vā gaṇayitavyāni
sā mā(dā) ni vaktavyā| eṣāsi tvaṁ kula-dhīte upasaṁpannā sūpasaṁpannā traivācikena karmaṇā| jñapti-caturthena| anāghāta-pañcamena ubhayataḥ saṁghena samagreṇa na vyagreṇa daśabaddhena gaṇena sātireka-daśabaddhena vā|
tathā dāni karohi yathā| buddha-śobhanā ca bhosi dharma-śo-bhanā ca saṁgha-śobhanā ca| buddha guru ca dharma guru ca saṁgha guru ca| upādhyāyinī guru ca ācāryā guru ca tathā dāni karohi yathā|
ārāgayitvā na virāgayasi
durlabhā kṣaṇa-sampadā|
yasārthāya pravrajyā yasyārthāya upasaṁpadā|
tac-chīlam anurakṣasva bālāgraṁ camarī yathā| [1]
yan manāpam abhipretaṁ buddhasyāditya-bandhuno|
śrāvikānāñ ca vijñānāṁ nipuṇānām artha-darśināṁ|
so te artho anuprāpto labdho(bdhā) te upasaṁpadā|| [2]
aśokaṁ virajaṁ kṣemaṁ dvīpaṁ lenaṁ parāyaṇaṁ|
taṁ prāpuṇāhi nirvāṇaṁ eṣā te sarva-sampadā|| [3]
68. pāriveṇikā| aṣṭau pārājikā dharmāḥ| ekūnaviṁśati saṁghātiśeṣā dharmāḥ| triṁśan niḥsargika-pācattikā dharmāḥ| aṣṭa prātideśikā dharmāḥ| catuṣaṣṭi śekhiyā dharmāḥ| sapta adhikaraṇa-śamathā dharmāḥ| dvau dharmau dharmo 'nudharmaś ca| eṣa te kula-dhīte saṁkṣiptena ovādo| vistareṇa te upādhyāyinī-ācāryāyo ovadiśyanti|
69. śṛṇu tvam itthan-nāme| ime tena bhagavatā tathāgatenārhatā samyaksambuddhena evaṁ pravrajitopasampannāye bhikṣuṇīye catvāraḥ śrāmaṇī-ka(kā) rakā dharmā ākhyātā|
ākruṣṭāya na pratyākroṣitavyaṁ
roṣitāya na pratiroṣitavyaṁ|
bhaṇḍitāya na pratibhaṇḍitavyaṁ
tāḍitāya na pratitāḍitavyaṁ|| [1]
prāsādikāya pravrajyā
pariśuddhāyopasaṁpadā|
ākhyātā satya-nāmena
sambuddhena prajānatā|| [2]
sarva-pāpasyākaraṇaṁ
kuśalasyopasaṁpadā|
sva-citta-paryādamanaṁ
etad buddhānuśāsanaṁ|| [3]
70. ekam idaṅ gautami samayaṁ tathāgato vaiśālīyaṁ viharati| mahāvane kūṭāgāra-śālāyān dharmadinnāye dāni bhikṣuṇīye dve antevāsinīyo upasaṁpādyāyo| apraśarkeṇa dāni le(li)cchavikumāreṇa śrutaṁ| dharmadinnāye bhikṣuṇīye dve antevāsinīyo upasaṁpādyāyo| tā pañcā-haṁ pūrve evañ caivañ ca khalī-kṛto gacchāmy ahan tāyo upasampādā-(dyā)yo brahmacaryāto yācayāmīti dharmadinnāye śrutaṁ|
71. so(sā) dāni yena bhagavāṁs tenopasaṁkramitvā bhagavantam etad avocat| mama bhagavan dve antevāsinīyo upasaṁpādyāyo| tāsām ihāgacchantīnāṁ syād brahmacaryāntarāyaḥ| labhyā bhagavan tāyo tatra-sthitāyo iha-sthitena saṁghena upasaṁpādayituṁ| bhagavān āha| labhyā| gaccha prathamaṁ bhikṣuṇī-gaṇenopasaṁpādiya paścād bhikṣu-vihāraṁ gatvā dūtopasaṁpadā-pratigrāhakān yāca dvau vā trīṇi vā gaṇa na kṣamati| dadātu ca te saṁgho dūtopasaṁpadā-pratigrāhakān| sādhū ti vaditvā dharmadinnā bhikṣuṇī bhagavato 'ntikāt prakrāntā| yāvat|
72. karmakārakeṇa karma kartavyaṁ| śṛṇotu me bhante saṁgho iyan dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṁpādyāyo| tāsām ihāgacchantīnāṁ syād brahmacaryān-tarāyo| yadi saṁghasya prāpta-kālaṁ dharmadinnā bhikṣuṇī itthan-nāmāya ca [itthan-nāmāya ca] antevāsinīnāṁ tatrasthitā[nā]m ihasthitaṁ saṁghaṁ dūtopasaṁpadā-pratigrāhakān yāceya| yāciṣyati bhante saṁgho dharmadinnā bhikṣuṇī itthan-nāmāye ca itthan-nāmāye ca antevāsinīnām upasaṁpādyānāṁ tatra-sthitānāṁ iha-sthitaṁ saṁghaṁ dūtopasaṁpadā-pratigrāhakān| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
73. tāya dāni yācitavyaṁ| vandāmy āryasaṁghaṁ ahan dharmadinnā bhikṣuṇī| tasyā me itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṁpādyāyo| tāsām ihāgacchantīnāṁ syād brahmacaryāntarāyo| sāhaṁ dharmadinnā bhikṣuṇī itthan-nāmāye ca itthan-nāmāye ca antevāsinīnāṁ upasaṁpādyānān tatra-sthitānām iha-sthitaṁ saṁghaṁ dūtopasaṁpādā-pratigrāhakān yācāmi| sādhu bhava me āryo saṁgho itthan-nāmāye ca itthan-nāmāye ca antevāsinīnāṁ upasaṁpādyānāṁ tatra-sthitānām iha-sthito saṁgho dūtopasaṁpadā-pratigrāhakān detu| evaṁ dvitīyam pi tṛtīyam pi yācitavyaṁ|
74. karma| śṛṇotu me bhante saṁgho| iyan dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṁpādyāyo| tāsām ihāgacchantināṁ syād brahma-caryantarāyaḥ| seyan dharmadinnā bhikṣuṇī itthan-nāmāye ca itthan-nāmāye ca upasaṁpādyānāṁ tatra-sthitānām iha-sthitaṁ saṁghaṁ dūtopasaṁpadā-pratigrāhakā yācayati| yadi saṁghasya prāpta-kālaṁ saṁgho itthan-nāmaṁ ca itthan-nāmaṁ ca dūtopasaṁpadā-pratigrāhakān sammanyeyā| ivayikā eṣā prajñaptiḥ|
75. śṛṇotu me bhante saṁgho| iyaṁ dharmadinnā bhikṣuṇī tasyā itthan-nāmā ca itthan-nāmā ca antevāsinī upasaṁpādyā tāsām ihāgacchantīnāṁ syād brahmacaryāntarāyo| seyaṁ dharmadinnā bhikṣuṇī itthan-nāmāye ca itthan-nāmāye ca antevāsinīnāṁ upasaṁpādyānāṁ tatra-sthitānāṁ iha-sthitaṁ saṁghaṁ dūtopasaṁpadā-pratigrāhakān yācate| tān saṁgho dharmadinnāye bhikṣuṇīye itthan-nāmaṁ ca itthan-nāmaṁ ca dūtopasaṁpadā-pratigrāhakān sammanyati| yeṣām āyuṣmantānāṁ kṣamati dharmadinnāye bhikṣuṇīye itthan-nāmo ca [itthan-nāmo ca ] dūtopasaṁpadā-pratigrāhakān sammanyiyamānān saṁghena| so tūṣṇīm asya| yasya na kṣamati so bhāṣatu| iyaṁ prathamā karma-vācanā| evaṁ dvitīya tṛtīyā karma-vācanā iti kartavyaṁ|
76. sammatā| bhante saṁgho| dharmadinnāye bhikṣuniye itthan-nāmāye ca itthan-nāmāye ca antevāsinīnāṁ tāsām ihāgacchantīnāṁ syād brahma-caryāntarāya iti kṛtvā tatra-sthitānām iha-sthitena saṁghena itthan-nāmo ca itthan-nāmo ca bhikṣū dūtopasaṁpadā-pratigrāhakāḥ kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
77. tehi dani sammatehi samānehi dharmadinnāye bhikṣuṇīye upāśrayaṁ gantavyaṁ| tāhi dāni dharmadinnāya antevāsinīhi te yācitavyāḥ| vandāmy āryaṁ iha-[sthitāyo] itthan-nāmā ca itthan-nāmā ca āryāye dharmadinnāye upādhyāyinīye upasaṁpādyāyo| viśuddhā bhikṣuṇīhi| itthan-nāmāya ca itthannāmāya ca āryāya raho 'nuśāstāyo tāsām asmākaṁ tatra-gacchantīnāṁ syād brahmacaryāntarāyo| tā vayaṁ itthan-nāmā ca itthan-nāmā ca āryāya dharmadinnāya upādhyāyinīya tatra-sthitaṁ saṁgham upasaṁpadaṁ yācāmaḥ| upasaṁpādetu me ārya saṁgho| ullumpate(tu) me āryo saṁgho| anukampatu me āryo saṁgho anukampako anukampām upādāya| evaṁ dvitīyaṁ pi tṛtīyaṁpi yācitavyaṁ|
78. tato bhikṣu-vihāraṅ gantavyaṁ| yaṁ kālaṁ ubhayato saṁgho upaviṣṭo bhavati tato dharmadinnāya yācitavyaṁ| vandāmy ārya-saṁghaṁ| ahan dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṁpādyāyo| viśuddhā bhikṣuṇīhi| tāsām ihāgacchantīnāṁ tasmā(syād) brahmacaryāntarāyo| so (sā)han dharmadinnā bhikṣuṇī itthan-nāmāya ca itthan-nāmāya ca antevāsinīnām upasaṁpādyānāṁ tatrasthitānām iha-sthitaṁ saṁghaṁ upasaṁpadaṁ yācāmi| upasaṁpādetu tāyo saṁgho mayā itthan-nāmāya upādhyāyinīya| evaṁ dvitīyam pi tṛtīyaṁ pi yācitavyaṁ|
79. yaṁ kālaṁ dharmadinnāya yācitaṁ bhavati| tato dūtopasaṁpadā-pratigrāhakehi yācitavyaṁ| vandāmy ārya-saṁghaṁ| iyan dharmadinnā bhikṣuṇī tasyā itthan-nāmā ca itthan-nāmā ca antevāsinyo upasaṁpādyāyo| tāsām ihāgacchantīnāṁ syāt brahmacaryāntarāyo| tāhi itthan-nāmāya ca itthan-nāmāya ca dharmadinnāya upādhyāyinīya tatrasthitāhi iha-sthitaḥ saṁgha upasaṁpadaṁ yācitaḥ| upasaṁpādetu tāyo āryo saṁgho| ullumpatu tāyo āryo saṁgho| anukampatu tāyo āryo saṁgho| anukampako anukampām upādāya| evaṁ dvitīyam pi tṛtīyam pi yācitavyaṁ|
80. karma-kārakena karma kartavyaṁ| śṛṇotu me bhante saṁgho iyaṁ dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṁpādyāyo itthan-nāmā ca itthan-nāmā ca raho 'nuśāstāyo| tāsām ihāgacchantīnāṁ syād brahmacaryāntarāyo tāhi itthan-nāmāya ca itthan-nāmāya ca dharmadinnāya upādhyāyinīya tatra sthitāhi ihasthitaḥ saṁgho upasaṁpadaṁ yācito| anujñātā anujñāpakehi| yācitā tāhi upādhyāyinī| paripūrṇaṁ tāsāṁ pātra-cīvaraṁ| deśita-śikṣāyo paripūrṇa-śikṣāyo sammatāyo viśuddhāyo bhikṣuṇīhi| pariśuddhāyo antarāyikehi dharmehi ātmānaṁ pratijānanti| niśrayeṣu cotsahanti| yadi saṁghasya prāptakālaṁ itthan-nāmāṁ ca itthan-nāmāṁ ca dharmadinnāya upādhyāyinīya tatra-sthitāyo iha-sthito saṁgho upāsaṁpādeyyā| ovayikā eṣā jñaptiḥ|
81. śṛṇotu me bhante saṁgho| iyan dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṁpādyāyo| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstāyo| tāsām ihāgacchantīnāṁ syād brahmacaryāntarāyo| tāhi itthan-nāmāya ca itthan-nāmāya ca dharmadinnāya upādhyāyinīya tatra-sthitāhi iha-sthito saṁgho upasaṁpadaṁ yācito| anujñātāyo anujñāpakehi| yācitā tāhi upādhyāyinī| paripūrṇaṁ tāsāṁ pātracīvaraṁ| deśita-śikṣāyo| paripurṇa-śikṣāyo| sammatāyo viśuddhāyo bhikṣuṇīhi| pariśuddhāyo antarāyikehi dharmehi ātmānaṁ pratijānāti (nanti)| tāyo saṁgho itthan-nāmāṁ ca itthan-nāmāṁ ca dharmadinnāya upādhyāyinīya ihasthito saṁgho upasaṁpādeti| yeṣām āyuṣmatāṁ kṣamati itthan-nāmā ca itthan-nāmā ca dharmadinnāya upādhyāyinīya tatra-sthitāyo iha-sthitena saṁghena upasaṁpādi(dī)-[ya]mānāyo| so tūṣṇīm asya| yasya na kṣamati so bhāṣatu| iyaṁ prathamā karma-vācanā| evaṁ dvitīyā tṛtīyā karma-vācanā|
82. karma kartavyam| upasampannā bhante [saṁgho] itthan-nāmā ca itthan-nāmā ca dharmadinnāya upādhyāyinīya tatra-sthitāyo iha-sthite[na] saṁghena| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etan dhārayāmi|
evam upasaṁpadāya tehi dūtopasaṁpadā-pratigrāhakehi bhikṣuṇyupāśrayaṅ gatvā ta(tā)yo upasaṁpannāyo vaktavyāyo| etā itthan-nāmāyopasaṁpannāyo sūpasaṁpannāyo traivācikena karmaṇā jñapticaturthena| anāghāta-pañcamena| samagreṇa ubhayataḥ saṁghena daśabaddhena gaṇena| sātireka-daśabaddhena vā|
tathā dāni karotha yathā|
buddha-śobhanā ca bhotha| dharma-śobhanā ca saṁgha-śobhanā ca|
buddha guru ca| dharma guru ca saṁgha guru ca| upādhyāyinī guru ca| ācārya guru ca| tathā dāni karotha yathā|
ārāgayitvā na virāgayatha|
durlabhā kṣaṇa-sampadā|
yasyārthāya pravrajyā yasyārthāya upasaṁpadā
tac-chīlam anurakṣadhvaṁ bālāgraṁ camarī yathā|| [1]
yaṁ manāpam abhipretaṁ buddhasyāditya-bandhuno|
śrāvikānāṁ ca vijñānāṁ nipuṇānām artha-darśināṁ|
so vo 'rtho anuprāpto labdhā vo upasaṁpadā|| [2]
aśokaṁ virajaṁ kṣemaṁ dvīpaṁ lenaṁ parāyaṇaṁ
taṁ prāpuṇatha nirvāṇaṁ eṣā vo sarva-saṁpadā|| [3]
śeṣaṁ pūrvavad yojyaṁ|
evaṁ gautami aṣṭādaśa-varṣāye kumārī bhūtāye ubhayataḥ-saṁghe upasaṁpadā pratyāśaṁsitavyā| ayaṁ gautami bhikṣuṇīnāṁ dvitīyo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ sat-kartavyo yāvad velā-m-iva mahā-samudreṇa|
guru-dharma 3
83. kin ti dāni gautami āvaḍo bhikṣuṇīnāṁ bhikṣūhi vacana-patho bhūtena vā abhūtena vā anāvaḍo bhikṣūṇāṁ bhikṣuṇīhi vacana-patho bhūtena abhūtena| na kṣamati bhikṣuṇīhi bhikṣu(kṣuṁ) va(dha)rṣiya vaktuṁ koṇṭa-bhikṣū ti vā vaidya-bhikṣū ti vā cūḍa-bhikṣū ti vā akhallā -mahalla-apratijña-akuśalo ti vā vaktuṁ| athaiva jalpati guru-dharmam atikramati|
84. atha dāni bhikṣuṇīye ke(kaś)cit pravrajito bhavati jñātiko vā bhrātā vā| so ca bhavati uddhato unnaḍo| na kṣamati adhyupekṣituṁ nā-m-api kṣamati va(dha)rṣiya vaktuṁ| atha khalu prajñayā samjñāpayitavyo yadi tāvat taruṇako bhoti vaktavyo| sālohita idānīṁ tvaṁ na śikṣasi kadā śikṣiṣyasi| kin dāni yadā jīrṇo vṛddho mahallako adha(dhva)-gata-vayan anuprāpto bhaviṣyasi| etat tava sādhu etat pratirūpaṁ yac ca uddiśeśi svādhyāyesi bhadrako guṇavān śikṣā-kāmo bhavesi buddhānām śāsane yogam āpadyesi|
85. atha dāni so vṛddho bhoti| vaktavyo| idanīṁ imīdṛśo punas tvaṁ taruaṇa-kāle idānīṁ tvaṁ na śikṣasi kadā śikṣiṣyasi| kin dāni yadā maṇḍala-dvāram anuprāpto bhaviṣyasi tadā śikṣiṣyasi yā py eṣā tava parṣā sāpi tava dṛṣṭā anukṛtim āpadyamānā a-naya-vyasanam āpadyiṣyatīti etat tava sādhu etat pratirūpaṁ yat tvam uddiśasi svādhyāyesi bhadrako guṇavān| śikṣā-kāmo bhavesi buddhānāṁ śāsane yogam āpadyesi sā eṣā bhikṣuṇī anu(ava)jñāya vā paribhavena vā koṇṭa-bhikṣū ti vā vaidya-bhikṣū ti vā cūḍa-bhikṣū ti vā akhalla-mahalla-aprakṛtijña-akuśalo ti vā dharṣiya jalpati guru-dharmam atikramati|
86. anāvaḍo bhikṣūṇāṁ bhikṣuṇīhi vacana-patho bhūtena vā abhūtena iti na kṣamati bhikṣuṇā bhikṣuṇīṁ dharṣiya vaktuṁ muṇḍastrī chinna-kavaḍeti jalpati vinayātikramam āsādayati|
87. atha dāni bhikṣo(kṣor)mātā vā bhaginī vā pravrajitikā bhavati sā ca uddhatā vā unnaḍā vā bhavati| na kṣamati adhyupekṣituṁ yadi tāvat taruṇikā bhoti| vaktavyā| sālohite idānīṁ tvaṁ na śikṣiṣyasi kadā śikṣiṣyasi| kiṁ dāni yaṁ kālaṁ jīrṇa-vṛddhā mahallikā bhaviṣyasi etat tava sādhu etat pratirūpaṁ yat tvaṁ uddiśesi svādhyāyesi bhadrikā guṇavatī śikṣā-kāmā bhavesi buddhanāṁ śāsane yogam āpadyesi|
88. atha dāni sā vṛddhā bhoti| vaktavyā| sālohite idānīṁ tvam īdṛśī kīdṛśī punas taruṇīkāle idānīṁ tvan na śikṣasi kadā śikṣiṣyasi kin dāni yaṁ kālaṁ maṇḍala-dvāram anuprāptā bhavisyasi tadā śikṣiṣyasi yā py eṣā tava parṣā sāpi tava dṛṣṭā anukṛtim āpadyamānā a-nayena vyasanam āpadyiṣyatīti| etat tava sādhu etat pratirūpaṁ yat tvaṁ uddiśesi svādhyāyasi bhadrikā guṇavatī śikṣā-kāmā bhavesi buddhānāṁ śāsane yogam āpadyesīti|
eṣa gautami āvaṭo bhikṣuṇīnāṁ bhikṣūhi vacana-patho bhūtena vā| abhūtena vā|
anāvaṭo bhikṣūṇāṁ bhikṣuṇīhi vacana-patho bhūtena no abhūtena|
ayaṁ gautami bhikṣuṇīnām tṛtiyo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ śa(sa)tkartavyo yāvad anatikramaṇīyo velā-m-iva mahāsamudreṇa|
guru-dharma 4
89. kin ti dāni gautami bhaktāgraṁ śayanāsanāgraṁ vihārāgrañ ca bhikṣuṇīhi bhikṣusaṁghātośā(sā) dayitavyaṁ|
eṣo dāni koci bhikṣuṇī-saṁghasya bhaktaṁ karoti vaktavyo| jyeṣṭha-paryāyatā karohīti| atha dāni so āha nāsti mama taṁhi śraddhā nāsti prasādo ti vaktavyaḥ| vayaṁ pi na praticchāmo ti| atha dān āha| datta-pūrvaṁ teṣāṁ mama mātrā vā pitrā vā goṣṭhī-sambandhena vā śreṇī-saṁbandhena vā samaya-sambhandhena vā āryamiśrikāṇāṁ na kadācin mayā bhaktaṁ kṛta-pūrvaṁ| pratigṛhṇantu āryamiśrikā ti antamasato eka-piṇḍapātaṁ pi dāpayitvā bhikṣu-saṁghasya bhikṣuṇī-saṁgho śata-rasaṁ pi bhojanaṁ praticchati anāpattiḥ|
90. kin ti dāni śayanāsanāgraṁ| eṣo dāni kocid bhikṣuṇī-saṁghasya śayanāsanaṁ dadāti| vaktavyaṁ| jyeṣṭha-paryāyatāvad dehīti| atha dāni so āha nāsti mama tahiṁ śraddhā nāsti prasādo| vaktavyaṁ|
vayaṁ pi na praticchāmo ti| atha dān āha| datta-pūrvaṁ mama ārye bhikṣu-saṁghasya śayanāsanaṁ mātrā vā yāvat samaya-sambandhena vā| pratīcchantvāryamiśrikā ti antamasato khayu[?]kā maṁcaṁ pi bhikṣu-saṁghasya dāpayitvā mahārhaṁ śayanāsanaṁ bhikṣuṇī-saṁghaḥ pratīcchaty anāpattiḥ|
91. kin ti dāni vihārāgraṁ| eṣo dāni kocit bhikṣuṇī-saṁghasya vihāraṁ pratiṣṭhāpayati| vaktavyaṁ| jyeṣṭha-paryāyatāvat pratiṣṭhāpayehīti|
atha dān āha| ārye nāsti mama tahiṁ śraddhā| nāsti prasādo ti| vaktavyaṁ vayaṁ pi na pratīcchāmo ti| atha dān āha| ārye kārāpitan teṣāṁ vihārāḥ mātrā vā yāvat samaya-sambandhena vā pratīcchantv āryamiśrikā viha(hā)ran ti antamasato gomaya-gṛhaṁ pi piṣṭhagṛhaṁ pi bhikṣu-saṁghasya dāpayitvā bhikṣuṇīsaṁgho sapta-bhūmakaṁ pi vihāraṁ pratīcchaty anāpattiḥ|
92. tā etā bhikṣuṇīyo avajñāya paribhavena vā koṇṭa-bhikṣū ti vā| vaidya-bhikṣū ti vā| akhalla-mahallāprakṛtijño tī vā kṛtvā bhaktāgraṁ śayanāsanāgraṁ vihārāgraṁ bhikṣu-saṁghāto na śātiyati guru-dharmam atikrāmati| evaṁ gautamī bhaktāgraṁ śayanāsanagraṁ vihārāgraṁ bhikṣuṇīhi bhikṣu-saṁghāto sātayitavyo|
ayaṁ gautami bhikṣuṇīnāṁ caturtho guru-dharmo yo bhikṣuṇī-hi yāvaj-jīvaṁ satkartavyo yāvad an-atikramaṇīyo velā-m-iva mahā-samudreṇa|
guru-dharma 5
93. kin ti dāni guru-dharmāpanāyam(nnāya) bhikṣuṇīya ardha-māsaṁ mānatvañ caritavyaṁ ubhayataḥ saṁghe āhvayanaṁ|
sā dāni eṣā bhikṣuṇī guru-dharmān apannā bhavati tāya ardha-māsaṁ bhikṣuṇī-saṁghe mānatvaṁ caritavyaṁ ubhayataḥ saṁghe ca āhvayanaṁ| sā eṣā bhikṣuṇī avajñāya vā paribhavena vā yāvad akuśalo ti vā kṛtvā gurudharmāpannā samānā nārdhamāsaṁ bhikṣuṇīsaṁghe mānatvaṁ carati ubhayataḥ saṁghe ca āhvayanaṁ| guru-dharmam atikramati| ayaṁ gautami bhikṣuṇīnāṁ pañcamo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo yāvad velā-m-iva mahā-samudreṇa|
guru-dharma 6
94. kin ti dāni anvārdha-māsaṁ bhikṣuṇīhi bhikṣu-saṁghāto ovādopasaṁkramaṇaṁ pratyāśaṁsitavyaṁ yad-aho dāni poṣadho bhavati tad-aho bhikṣuṇī-saṁghena bhikṣu-vihāraṁ gantavyaṁ| atha dāni sarva-saṁgho na gacchati ardha-saṁghena gantavyaṁ| ardha-saṁgho na gacchati aṣṭāhi vṛddhatarikāhi gantavyaṁ| aṣṭa vṛddhatarikā na gacchanti antamasato māsa-cārikiṇīhi pakṣa-cārikiṇīhi vā cchandārhaṇāṁ chandaṁ gṛhṇīya gantavyaṁ| yadi tāvad anukālyaṁ bhavati stūpo tāvad vanditavyo| stūpaṁ vanditvā yo tahiṁ bhikṣur abhilakṣito bhavati parijñāto vā tasya chando dātavyo| vaktavyaṁ vandāmy [ārya-saṁghaṁ]| āryasamagro bhikṣuṇī-saṁgho samagrasya bhikṣu-saṁghasya pādān śirasā vandati| ovādopasaṁkramaṇañ ca dharmaṁ yācati| poṣadhañ ca pratīcchati| dvitīyam pi tṛtīyam pi vaktavyaṁ|
95. atha dān āha| ahaṁ saṁgha-sthaviro ahaṁ tatra-deśako ahaṁ bhikṣuṇī-ovādako ti tābhir api ete trayo varjaṁ kṛtvā śiṣṭakānāṁ chando dātavyo chandaṁ datvā bhikṣuṇī-upāśrayaṁ gantavyaṁ| yaṁ kālaṁ bhikṣuṇī-saṁgho upaviṣṭo bhavati poṣasdha-karmāya sūtrodde[śi] kāya sūtraṁ pragṛhītaṁ bhavati| śṛṇotu me ārya-saṁgho adya saṁghasya cāturdaśiko vā pāñcadaśiko vā sandhi-poṣadho vā viśuddhinakṣatraṁ ettakaṁ ṛtusya nirgataṁ ettakam avaśiṣṭaṁ|
kiṁ saṁghasya pūrva-kṛtyaṁ| alpārtho 'lpa-kṛtyo bhagavataḥ śrāvikā-saṁgho śobhati anāgatānām āryamiśrikāṇāṁ chanda-pariśuddhiṁ ārocetha| nīto chanda-hārikāhi chando ti tāhi vṛddhāntam āruhitvā sāmīciṁ kṛtvā vaktavyaṁ| nīto 'smābhiḥ chanda-hārikābhiś chando itthan nāmenāryeṇa pratīcchito|
96. yaṁ kālaṁ bhikṣu-saṁgho upaviṣṭo bhavati sūtroddeśakena sūtraṁ pratigṛhītaṁ bhavati| śṛṇotu me bhante saṁgho adya saṁghasya cāturdaśiko vā pāñcadaśiko vā sandhi-poṣadho vā viśuddhi-nakṣatraṁ| ettakaṁ ṛtusya nirgataṁ ettakaṁ avaśiṣṭaṁ| kiṁ saṁghasya pūrva-kṛtvā alpārtho alpa-kṛtyo bhagavataḥ śrāvaka-saṁgho śobhati| anāgatānām āyuṣmanto bhikṣūṇāṁ chanda-pāriśuddhim ārocetha| ārocitañ ca prativedetha| ko bhikṣu bhikṣuṇīnāṁ chanda-hārako tenotthāya vṛddhāntaṁ āruhya vaktavyaṁ| vandāmy ārya-saṁghaṁ samagro hi bhikṣuṇī-saṁgho samagrasya pādāṁ śirasā vandati| avavādañ ca yācati| poṣadhañ ca praticchati| evaṁ dvitīyam pi tṛtīyam pi vaktavyaṁ| yadi tahiṁ bhikṣuṇī-t-ovādako sammatako bhavati vaktavyo| ovādāhīti|
97. atha dāni na kocid bhikṣuṇī-y-ovādako bhavati tatra yo dvādaśehi aṅgehi samanvāgato bhavati so sammanyitavyo| katamehi dvādaśehi| tadyathā| prātimokṣasamvara-samvṛto viharati ācāra-gocara-sampannaḥ| anumātreṣv avadyeṣu bhaya-darśī samādāya śikṣita-śikṣā-padeṣu kāya-karma-vāk-karmaṇā sammanvāgataḥ| pariśuddhena pariśuddājīvaḥ| bahu-śrutaś ca abhidharme bahu-srutaś ca bhavaty abhivinaye partibalo ca bhavaty adhiśīla-śikṣāyām vinayituṁ| ṇka|
pratibalo bhavaty adhicittaṁ śikṣāyāṁ vinayituṁ| tṛ| pratibalo bhavaty adhiprajñāṁ śikṣāyāṁ vinayituṁ| phu| an-anudhvasta-brahmacaryaś ca bhavati| grā| yo bhūya-kṣānti-jātiko bhavati| hrā| na ca bhikṣuṇīnāṁ guru-dharmaṁ āpadyitā bhavati| to kalyāṇa-vacanaś ca bhavati kalyāṇa-vāk-karaṇopetaś ca bhavati| pauryavācā samanvāgato vispaṣṭāya anelāya arthasya vijñāpanīya| viṁśati-varṣo ca bhavati sātireka-viṁśati-varṣo vā|
imehi dvādaśehi aṅgehi samanvāgato bhikṣuṇī-ovādaka sammutīya saṁmanyitavyo|
98. karma-kārakeṇa karma kartavyaṁ| śṛṇotu me bhante saṁgho ayam itthan-nāmo ti bhikṣur aṅgopeto| yadi saṁghasya prāpta-kālaṁ saṁgho itthan-nāmaṁ bhikṣuṁ bhikṣuṇī-t-ovādakaṁ saṁmutīya saṁmanyeya ovayikā eṣā jñaptiḥ| śṛṇotu me bhante saṁgho ayam itthan-nāmo bhikṣur taṁ saṁgho itthan-nāmaṁ bhikṣuṁ bhikṣuṇī-ovādakaṁ saṁmutīya sammanyati| yeṣām āyuṣmantānāṁ kṣamati itthan-nāmaṁ bhikṣuṁ bhikṣuṇī-ovāda[kaṁ] saṁmutīya sammanyiyamānaṁ saṁghena| so tūṣṇīm asya| yasya na kṣamati so bhāṣatu| iyaṁ prathamā karma-vācanā evaṁ dvitīya tṛtīyā karma-vācaneti| sammato bhante saṁgho itthan-nāmo bhikṣuḥ bhikṣuṇī-ovādaka saṁmutīya saṁghena| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etaṁ dhārayāmi|
99. tena dāni sammatena samānena tāyo bhikṣuṇīyo ovāditavyāyo nākāle nādeśe| nānāgate kāle| nātikrānte kāle| na chandaśo| na vyagraśo| na pārṣado| na dīrghovādena| āgantu-kāmasya preṣitavyā|
kin ti dāni nākālo| akālo nāma astam-ito sūryo| anta-hato (antarhito) ca aruṇo|
kin ti dāni nādeśe| adeśo nāma veśikā-sāmante vā dū(dyū)ta-kara-śālāsāmante vā| pānāgāra-śālā-sāmante vā| vadha-bandhanāgāra-śālā-sā-mante vā atibhūṇḍe vā atiprākaṭe vā pradeśe|
kin ti dāni nānāgate kāle anāgato nāma kālo pratipade dvitīyāyām vā|
kin ti dāni nātikrānte kāle| atikrānto nāma kālo caturdaśīyām vā pañcadaśīyām vā| atha khu tṛtīyā-prabhṛti tāvad ovaditavyā yāvat trayodaśīti|
kin ti dāni na chandaśo| ovāda[ka]sya bhikṣuṇīya chando dātavyo| atha khu sarvāhi āgantavyaṁ|
kin ti dāni na vyagraśo| na bhikṣuṇā vyagro bhikṣuṇī-saṁgho ovaditavyo| atha khu sarvāḥ samagrā t-ovaditavyāḥ|
kin ti dāni na pārṣado| na tāvat tava parṣā ovaditavyā tavādya parṣāye ovādaka-vāro tavādya parṣāye ovādaka-vāro ti| atha khu sarvāḥ samagrā t-ove(va)ditavyāḥ|
kin ti dāni na dīrghovādena ovaditāḥ| atha khu saṁkṣiptena ovaditavyāḥ|
sarva-pāpasyākaraṇaṁ kuśalasyopasampadā|
svacitta-paryodavanam etad buddhānuśāsanan ti||
eṣa bhaginīyo ovādo śiṣṭakaṁ parikathā bhaviṣyati| yāgantu -kāmā sāgacchatu| yā śrotu-kāmā sā śṛṇotu|
100. kin ti dānīṁ āgantu-kāmasya preṣayitavyaṁ| yadi śo(so)bhikṣuṇī-ovādako deśāntaraṅ gato bhavati tato ye tasya sārdhe-vihārikāvā ante-vāsikā bhavanti te bhikṣunī-saṁghena utsāhayitavyāḥ| gacchatha āryasya pātra-cīvaraṁ ānetha| teṣān dāni gacchantānām āga(ccha)ntānāñ ca pathy adanenāvaikalyaṁ kartavyaṁ| āgacchantasya bhikṣuṇī-saṁghena chatra-dhvaja-patākehi yojanaṁ panthasya pratyudgantavyaṁ| yaṁhi vihāre avatarāya taṁhi ubhaya-saṁghasya saptāhaṁ bhaktaṁ kartavyaṁ| atha dāni daridro bhikṣuṇī-saṁgho bhavati bhikṣusaṁghasyaiva saptāhaṁ bhaktaṁ kartavyaṁ| antamasato eka-piṇḍapātenāpi pratimānayitavyo tena dāni bhikṣuṇī-ovādakena bhikṣuṇīhi dhītā-saṁjñā upasthāpayitavyā| tāhi bhikṣuṇīhi tasmin bhikṣuṇī-ovādakehi pitṛ-saṁjñā upasthāpayitavyā|
101. na kṣamati tena bhikṣuṇī-ovādakena ghoṭena yathā prasārya grīvāṁ tāyo bhikṣuṇīyo ovādituṁ| atha khalu yuga-mātraṁ nirīkṣante na tāyo ovāditavyāyo| yadi kadācit tahiṁ bhavet keśāvartena vā kṛtena| akṣīhi vā añcitena ākoṭita-maṣṭehi vā cīvarehi| śvetena vā kāya -bandhanena| citra-kuṭāhi vā upānahāhi| na kṣamati adhyupekṣituṁ| yadi tāva taruṇikā bhavati dharṣayitavyā| he avyakte akuśale idānīṁ tvaṁ ne(na) śikṣasi kadā śikṣiṣyasi yaṁ kālaṁ jīrṇa-vṛddhā mahallikā adhvagata-vayam anuprāptā bhaviṣyasi yā pi tavaiṣā parṣā sā pi tava dṛṣṭvā anukṛtim āpadyamānā a-nayena vyasanam āpadyiṣyati| etaṁ tava sādhu etat pratirūpaṁ ya(yaṁ) tvaṁ bhadrikā guṇavatī śikṣā-kāmā bhavesi buddhānāṁ śāsane yogam āpadyesi| atha dāni sā vṛddhā bhavati vaktavyaṁ| sālohite idānīṁ īdṛśī kīdṛśī tvam āsi taruṇe kāle idānīṁ tvaṁ na śikṣasi kadā śikṣiṣyasi| [yaṁ] kālaṁ maṇḍala-dvāram anuprāptā bhaviṣyasi yāpi tava eṣa parṣā sāpi tava dṛṣṭvā nukṛtim āpadyamānā anayā vyasanam āpatsyati etat tava sādhu etaṁ pratirūpaṁ ya(yaṁ) tvaṁ bhadrikā guṇavatī śikṣā-kāmā bhavesi buddhā-nāṁ śāsane yogam āpadyesi|
102. atha dāni so bhikṣuṇī-y-ovādako gocara-prasṛto rathyāyaṁ bhikṣuṇīn paśyati keśāvartena vā kṛtena| akṣīhi vā añcitehi| ākoṭitamaṣṭehi vā cīvarehi| śvetena vā kāya-bandhanena| citra-kūṭāhi vā upānahāhi na dāni kṣamati nahi kīñcij jalpituṁ| mā jano ojjhāpeya paśyatha bhaṇe śramaṇako bhāryām iva śravaṇikām ovadasi(ti)| atha khu pṛcchitavyā| katamahiṁ eṣā vihārake prativasati| kā se upādhyāyī| kā se ācāryā paścād uktaṁ tahiṁ gatvā ovaditayvā| sā eṣā bhikṣuṇī avajñāya vā paribhavena vā koṇṭa-bhikṣū ti vā kṛtvā| vaidya-bhikṣū ti vā kṛtvā cūḍa-bhikṣū ti vā kṛtvā| akhalla-mahalla-akuśala-aprakṛtijño ti vā kṛtvā anvārdha-māsaṁ bhikṣu-saṁghāto ovādopasaṁkramaṇaṁ na pratyāśaṁsati guru-dharmam atikramati| evaṁ gautami anvardha-māsaṁ bhikṣuṇīhi bhikṣu-saṁghāto ovādopasaṁkramaṇaṁ pratyāśaṁsitavyaṁ| na pratyāśaṁsati guru-dharmam atikrāmati|
ayaṁ gautami bhikṣuṇīnāṁ ṣaṣṭo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo yāvad an-atikramaṇīyo velā-m-iva mahā-samudreṇa|
guru-dharma 7
103. kin ti dāni na kṣamati bhikṣuṇīhi abhikṣuke avāse varṣām upagantuṁ|
na kṣamati bhikṣuṇīhi abhikṣukehi grāma-nagarehi varṣām upagantuṁ|
atha dāni bhikṣuṇī jñātikehi grāma-vāsake[hi] nimantrīyati| ihāryā varṣāvasāna ti na ca tahiṁ keci bhikṣū bhavanti bhikṣuṇī ca jñātikā-m-anukaṁpitu-kāmā bhavati(nti) vaktavyaṁ| jyeṣṭha-parṣāṁ tāva nimantretha| atha dān āhaṁsuḥ| nāsti asmākaṁ tahiṁ śraddhā| nāsti prasādo| vaktavyam| ahaṁ pi na icchāmi| atha dāni bhikṣuṇī savibhavā bhavati| jñātikāñ ca anukampitu-kā[mā] bhavati| ātmanā bhikṣū nimantrayitavyā| teṣām āgatānāṁ samānānāṁ āhāreṇa avaikalyaṁ kartavyaṁ| tehi tahiṁ varṣām upagantavyaṁ| tāya bhikṣuṇīya tahiṁ varṣām tāya bhikṣuṇīya teṣām bhikṣūṇāṁ mūle anvardha-māsaṁ ovādopasaṁkramaṇaṁ pratyāśaṁsitavyaṁ|
104. atha teṣām bhikṣūṇāṁ varṣām upagatānāṁ antara-varṣā-rāstu(astu)| koci ādīnavo utpadyati utthāya palāyanti| na dāni kṣamati bhikṣuṇīya kahiñci gantuṁ yāvat pravāraṇā-kālaṁ| yadi tāvat kṣemam bhavati tato te śabdāpayitavyāḥ| na dāni āgantikāyo| atha khalu uktena nimantrayitavyāḥ|
āgatānāṁ samānānāṁ bhaktena pratimānīya ācchādīya yathā samvibhāgan dātavyaṁ| pravārite kiñcāpi yaṁhi chando tahiṁ gacchati anāpattiḥ|
105. sā eṣā bhikṣuṇī avajñāya vā paribhavena vā koṇṭa bhikṣū ti vā kṛtvā| vaidya-bhikṣū ti vā kṛtvā kṛtvā cūḍa-bhikṣū ti vā kṛtvā khalla-mahalla-akuśala-aprakṛtijño ti vā kṛtvā abhikṣuke āvāse varṣām upagacchati guru-dharmam atikramati| evaṁ gautami na kṣamati bhikṣunīya abhikṣuke āvāse varṣām upagantuṁ| ayaṁ gautami bhikṣuṇīnāṁ saptamo guru-dharmo yo bhikṣuṇīhi yāvaj -jīvaṁ satkartavyo yāvad anatikramaṇīyo velā-m-iva mahā-samudreṇa|
guru-dharma 8
106. kin ti dāni varṣoṣitāhi bhikṣuṇīhi ubhayato saṁghe pravāraṇā pratyāśaṁsitavyā| yad-aho dāni saṁghasya pravāraṇā bhavati tad-aho bhikṣuṇīhi pravārayitavyaṁ| aparejjukāto pratipade kalyato ye ca nirdhāviya bhikṣu-vihāraṁ gantavyaṁ| yadi tāva samagro bhikṣusaṁgho bhavati na kṣamati sarvāhi bhikṣuṇīhi apūrvācarimaṁ prāvarayituṁ| atha khu ekā pravārāyikā saṁmanyitavyā| bhikṣuṇī pratibalā pravārāyikā|
107. tato karma-kārikāya karma kartavyaṁ| śṛṇotu me āryasaṁgho| iyam itthan-nāmā bhikṣuṇī pratibalā pravārāyikā| yadi saṁghasya prāpta-kālaṁ saṁgho itthan-nāmāṁ bhikṣuṇīm saṁghasya pravārāyikāṁ saṁmanyeya| ovayikā eṣā jñaptiḥ|
tu(śṛ)ṇotu me ārya-saṁgho| iyam itthan-nāmā bhikṣuṇī pratibalā pravārāyikā| tāṁ saṁgho itthan-nāmāṁ bhikṣuṇīṁ saṁghasya pravārāyikāṁ saṁmanyati| yāsām āryamiśrikāṇāṁ kṣamati itthan-nāmāṁ bhikṣuṇīṁ saṁghasya pravārāyikāṁ saṁmanyiyamānāṁ saṁghena| sā tūṣṇīm asya| yasyā na kṣamati śā(sā) bhāṣatu| iyaṁ prathamā karma-vācanā| evaṁ dvitīyā tṛtīyā karma-vācaneti| vaktavyaṁ| sammatā ārya[mi]-śrikāyo itthan-nāmā saṁghasya pravārāyikā saṁghena kṣamate taṁ saṁghasya yasmāt tūṣṇīm evaṁ dhārayāmi|
108. tato sarvāhi vṛddhānte sthātavyaṁ| tato tāya pravārāyikāya vaktavyaṁ| samagro bhikṣuṇī-saṁgho samagraṁ bhikṣu-saṁghaṁ pravāreti dṛṣṭena śrutena pariśaṅkayā| ovadantu mo āryo saṁgho artha-kāmo hitaiṣī anukampako anukampām upādāya jānantyo paśyantyo smarantyo yathā dharma-vinayaṁ pratikariṣyāmaḥ| evaṁ dvitīyam pi tṛtīyam pi |
atha dāni samagro bhikṣuṇī-saṁgho bhavati saṁbahulā bhikṣū bhavati(nti)| vaktavyaṁ| samagro bhikṣuṇī-saṁgho saṁbahulān bhikṣūn pravāreti dṛṣṭena śrutena yāvat pratikariṣyāmaḥ| dvitīyam pi tṛtīyam pi|
109. atha dāni samagro bhikṣuṇī-saṁgho bhavati eka bhikṣu ca bhavati| vaktavyaṁ| samagro bhikṣuṇī-saṁgho āryaṁ pravāretīti dṛṣṭena śrutena pariśaṅkayā yāvat pratikariṣyāmaḥ evaṁ dvitīyam pi tṛtīyam pi|
atha dāni saṁbahulāyo bhikṣuṇīyo bhavanti| samagro ca bhikṣusaṁgho bhavati| vaktyavyaṁ saṁbahulāḥ āryamiśrikāḥ samagraṁ bhikṣusaṁghaṁ pravārenti dṛṣṭena śrutena pariśaṅkayā yāvat pratikariṣyāmaḥ| evaṁ dvitīyam pi tṛtīyam pi|
atha dāni saṁbahulā ca bhikṣuṇīyo bhavanti saṁbahulā ca bhikṣu bhavanti| vaktavyaṁ| saṁbahulā āryamiśrikāḥ saṁbahulān āryamiśrān pravārenti dṛṣṭena śrutena pariśaṅkayā yāvad| yathā dharmaṁ yathā vinayaṁ tathā pratikariṣyāmaḥ| evaṁ dvitīyam pi tṛtīyam pi|
atha dāni saṁbahulā bhikṣuṇīyo bhavanti| eka bhikṣu ca bhavati| vaktavyaṁ| saṁbahulā āryamiśrikāḥ āryaṁ pravārenti dṛṣṭena śrutena pariśaṅkayā yāvad yathā dharmaṁ yathā vinayaṁ tathā pratikariṣyāmāḥ| evaṁ dvitīyam pi tṛtīyam pi|
atha dāni eka(kā) bhikṣuṇī bhavati| samagro ca saṁgho bhavati| vaktavyaṁ| aham itthan-nāmā saṁghaṁ pravāremi dṛṣṭena śrutena pariśaṅkayā| ovadatu mo āryo saṁgho yāvat pratikariṣyāmi evaṁ dvitīyam pi tṛtīyam pi|
atha dāni eka(kā) bhikṣuṇī bhavati| saṁbahulā ca bhikṣū bhavanti| vaktavyaṁ| aham ithan-nāmā saṁbahulān āryamiśrān pravāremi dṛṣṭena śrutena pariśaṅkayā| ovadantu me āryamiśrā yāvad yathā-dharmaṁ pratikariṣyāmi| evaṁ dvitīyam pi tṛtīyam pi|
atha dāni eka(kā) bhikṣuṇī bhavati| eka bhikṣu bhavati| vaktavyaṁ| aham itthan-nāmā āryaṁ pravāremi dṛṣṭena śrutena pariśaṅkayā| ovadatu me āryo artha kāmo hitaiṣī anukampako anukampām upādāya jānantī paśyanti smarantī yathā dharmaṁ yathā vinayaṁ tathā pratikariṣyāmi| evaṁ dvitīyam pi tṛtīyam pi|
110. sā eṣā bhikṣuṇī anu(ava)jñāya vā paribhavena vā koṇṭabhikṣū ti vā kṛtvā| vaidya-bhikṣū ti vā kṛtvā| cūḍa-bhikṣū ti vā kṛtvā akhalla-mahalla-akuśala-aprakṛtijño ti vā kṛtvā| varṣoṣitā ubhayato saṁgha-pravāraṇān na pratyāśaṁsayati guru-dharmam atikrāmati| evaṁ gautami varṣoṣitāhi bhikṣuṇīhi ubhayato saṁghe pravāraṇā pratyāśaṁsitavyā| ayaṁ gautami bhikṣuṇīnām aṣṭamo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṁ satkartavyo guru-kartavyo mānayitavyo pūjayitavyo anatikramaṇīyo velā-m-iva mahā-samudreṇa|
ime gautami bhikṣuṇīnām aṣṭau guru-dharmāḥ ye bhikṣuṇīhi yāvaj-jīvaṁ satkartavyā guru-kartavyā mānayitavyā pūjayitvyā anatikramaṇīyā velā-m-iva mahā-samudreṇa|
pārājika-dharma|
maithunaṁ
111. atha khalu bhagavān bhikṣuṇīyo āmantrayate sma tasmāt tahiṁ bhikṣuṇīyo adya-d-agreṇa mahāprajāpatīṁ gautamīṁ saṁgha-sthavirīṁ saṁgha-mahattarīṁ saṁghapariṇāyikāṁ dhārayatha|
ya ime bhagavan bhagavatā catvāro patanīyo dharmo abhijñāya deśitāḥ labhyā te bhagavann asmābhi vistareṇa śrotuṁ| bhagavān āha labhyā gautami|
112. pañcārtha-vaśān saṁpaśyamānāya śraddhāya kuladhītāya alam vi[na]yam uddiśituṁ| alaṁ vinayaṁ dhārayituṁ yathā bhikṣuvinaye|
113. ekam idaṁ gautami samayan tathāgato śrāvastīyam viharati| atha khalu śāriputrasya sthavirasya yāvat ko nu khalu bhagavan hetuḥ kaḥ pratyayo yena ihaikeṣān tathāgatānām, arhatāṁ samyaksambuddhānām atyayena cira-sthitikaṁ prāvacanaṁ bhavati cira-sthitikaḥ sad-dharma iti yathā bhikṣu-vinaye|
ekam idaṁ gautami samayan tathāgato vaiśālīyam viharati| vistareṇa yaśikasyārthotpattiḥ prathamā| tasmāt tarhi gautami bhikṣuṇyāpi atraiva śikṣitavyam|
dvinnāṁ licchavi kumārāṇām arthotpattiḥ| dvitīyā|
yāvan nāsti bhikṣuṇīye śikṣā-pratyākhyānaṁ| tṛtīyā|
nāsti daurbalyāviṣkara-karma| caturthī|
nandikasyārthotpattiḥ| pañcamī|
markaṭīya arthotpattiḥ [ṣaṣṭhī]|
vistareṇa tasmād iha gautami bhikṣuṇīhi atraiva śikṣitavyaṁ|
114. atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo| atha khalu bhagavān sannipatitaṁ bhikṣuṇī-saṁghaṁ viditvā yāvac chikṣāpadaṁ prajñaptaṁ|
yā puna bhikṣuṇī chandaso maithunaṁ grāmyaṁ dharmaṁ pratiṣeviya antamasato tiryagyonigata(gatena) pi sārdhaṁ iyaṁ bhikṣuṇī pārājikā bhavaty asamvāsyāḥ(syā)|
yā puna bhikṣuṇī ti upasampannā sūpasampannā traivācikena karmaṇā jñapti-caturthena anāghāta-pañcamena samagreṇa saṁghena ubhayataḥ saṁghena iyaṁ bhikṣuṇī| cchandaso ti raktacittā|
maithunan ti abrahmacaryaṁ grāmya-dharman ti grāmasyāpy eṣo dharmo nagarasyāpy eṣo dharmo sarvāvantasyāpi lokasya eṣo dharmo| pratiṣeveyā ti adhyācāreya| sā eṣā bhikṣuṇī maithunaṁ grāmyadharmaṁ pratiṣevati mānuṣeṇa puruṣeṇa mānuṣyakena paṇḍakena trayāṇāṁ vraṇamukhānāṁ dhanya-mārge varca-mārge prasrāva-mārge anyatarānyatarasmiṁ vraṇa-mukhe aṅga-jāte aṅgajātaṁ prakṣiptaṁ ārtīyati ārtayitvā svādayati| ādau svādayati| madhye svādayati| paryavasāne svādayati| sukhīyati| āsvādaṁ nigamayati pārājikā bhavati| ādau na svādayati| madhyena svādayati| paryavasāne svādayati| yāvat pārājikā bhavati| ādau na svādayati| madhye na svādayati| paryavasāne svādayati yā āsvādan nigamayati sā pārājikā bhavati| ādau na svādayati| madhye na svādayati| paryavasāne na svādayati anāpattiḥ|
evaṁ suptasya mṛtasya aṅgajāte aṅgajātaṁ prakṣipitvā artīyati| peyālaṁ evaṁ amānuṣasya paṇḍakasya tiryagyonigatasya puruṣasya paṇḍakasya trayāṇāṁ vraṇa-mukhānāṁ| peyālaṁ|
115. sā eṣā bhikṣuṇī rakta-cittā puruṣaṁ darśanāya uṭṭhāpeti samvara-gāmi-vinayātikramam āsādayati darśana-śravaṇe deśanā-gāmi-vinayātikramam āsādayati| yathā bhikṣu-vinaye|
116. puruṣo tri-khaṇḍī-kṛto bhavati| dvidhā-pāṭito bhavati| śuṣko bhavati| koṭaraka-jātaḥ| ādhmātajāto bhavati| vinīlako bhavati| vipūyako bhavati|
117. pañca bhikṣuṇīyo pañca bhikṣūn balāt prasahya-m-adhyo-mardati(nti) pañca bhikṣuṇīyo pārājikāyo bhavanti| yo ca bhikṣuḥ sātiyati|
pañca bhikṣū pañca bhikṣuṇīyo balāt pragṛhya-m-adhyomardati(nti) pañca bhikṣū pārājikā bhavanti| yā ca bhikṣuṇī sātiyati|
bhikṣu bhikṣuṇīya sārdhaṁ anyonyaṁ vipratipadyati ubhaye pārājikā bhavanti| bhikṣuṇī śrāmaṇereṇa saha vipratipadyati bhikṣuṇī pārājikā bhavati śrāmaṇero nāśayitavyo| atha dāni bhikṣuṇī a(ā)rāmike[na]saha vipratipadyate bhikṣuṇī pārājikā bhavati| ārāmiko agṛhīta-samvaratvāt kim vradyiṣyati| evaṁ tīrthikena| trihi bhikṣuṇī pārājikā bhavati| mānuṣeṇa amānuṣeṇa tiryagyonigatena aparehi trihi dhanya-mārge varca-mārge prasrāva-mārge| aparehi trihi supte mṛte jāgrante| dvihi bhikṣuṇī pārājikā bhavati puruṣeṇa paṇḍakena ca| sā eṣā bhikṣuṇī suptā vā bhavati mattā vā unmattā vā vistareṇa puruṣo upasaṁkramya abhiniṣīdati vā abhinipadyati vā| antostarati vā| sā tato utthāya ādau svādayati| madhye svādayati| paryavasāne svādayati pārājikaṁ(kā) bhavati| kin ti dāni sādiyanā draṣṭavyā| kin ti dāni asādiyanā| yathā bhikṣu-vinaye| sā eṣā bhikṣuṇī chandaso maithunaṁ grāmya-dharmaṁ pratiṣevatīti| peyālaṁ| sā eṣā āpadyati| apy ekatyā ajñānāt| apyekatyā smṛti-saṁmoṣāt| apy ekatyākalpiya-saṁjñayā| apy ekatyā alajjikena| apy ekatyā rāgābhibhūtā doṣābhibhūtā mohābhibhūtā anāpattiḥ| kṣipta-cittāye akarantīye anadhyācarantīye anāpattiḥ| tena bhagavān āha|
yā punar bhikṣuṇī chandaśo maithunaṁ grāmya-dharmaṁ pratiṣeveya antamasato tiryagyoni-gatenāpi sārdhaṁ iyaṁ bhikṣuṇī pārājikā bhavaty asaṁvāsyā|
pārājika-dharma 2-4
evaṁ dvitīyasya| [tṛtīyasya]| caturthasya| na kiñcin nānākaraṇaṁ yathā bhikṣu-vinaye|
saṁsarga
118. bhagavān chākyeṣu viharati śākyānāṁ kapilavastusmiṁ nyagrodhārāme| tena dāni kālena tena samayena bhagavatā bhikṣuṇīnāṁ araṇyakāni śayanāsanāni pratikṣiptāni| grāmāntakāni ca akṛtāni| bhikṣuṇīyo gṛhiṇām upavasitehi vasanti| rāṣṭrā nāma bhikṣuṇī| sā dāni aparasya sākyasya udu-vasite vasati| sā dāni rāṣṭrā tasya śākiyakumārasya uddiśati| sā dāni rāṣṭrā prāsādikā darśaniyā avigata-rāga| so pi śākiya-kumāro prāsādiko darśanīyo| so dāni tāye trikkhatto de[va]śikaṁ upalaṁkṛtaṁ kālyaṁ madhyāhne sāyaṁ| tāye dāni taṁ śākiya -kumāraṁ dṛṣṭvā abhīkṣṇaṁ saṁsevāya ca rāga-cittam anudhvaṁsayati| sā dāni mlāyati pāṇḍu-kṛśā dur-varṇā bhontī-m-api bhojanaṁ na chando bhavati|
119. bhikṣū dānīṁ pṛcchanti| kena tvaṁ bhaginī rāṣṭrā pāṇḍu-kṛśā dur-varṇā| kin te duḥkhati| kin te paryeṣāmaḥ| sarpis tailaṁ madhu phāṇitaṁ| sā dān āha bhotu bhotu ārya evam eva vartā bhaviṣyāmi| bhikṣuṇīyo pṛcchanti| ārye rāṣṭre kena tvam evaṁ pāṇḍu-kṛśā dur-varṇā| kin te duḥkhati| kin te paryeṣāmaḥ| sarpis tailaṁ madhu phāṇitaṁ| sā dān āha| bhotu bhotu āryamiśrikāyo evam eva vartā bhaviṣyāmīti| evaṁ eva upāsikā upāsikāyo| so pi śākiya-kumāro āha| ārye kin te duḥkhati| kena si pāṇḍu -kṛśā dur-varṇā| ācikṣāhi kīdṛśehi atra bhaiṣajyehi vā upakaraṇehi vā artho bhaveya| saced asmākaṁ na bhaviṣyati prātiveśya -kulāto uddhāra-dharmaṇā ānāpayiṣyāmi| antarāpaṇāto vā grāmāntarāto vā ānāpayiṣyāmi| sā dān āha bhotu dīrghāyuḥ evam eva vartā bhaviṣyāmi| dvitīyaṁ tṛtīyam api āha| ārye kin te duḥkhati| kenāsi pāṇḍu-kṛśā dur-varṇā yāvad grāmāntarāto ānāpayiṣyāmi| sā dān āha bhotu dīrghāyu evam eva vartā bhaviṣyāmi| so dāni śākiya-kumāro āha| na idaṁ āryāye kiñcit kāyikaṁ gailāyaṁ| caitasikaṁ āryāye gailānyaṁ| sā dān āha| bāḍhaṁ caitasikaṁ gailānyaṁ| so dān āha kathaṁ sahyaṁ bhaveya| sā dān āha| yadi evam icchasi evaṁ sahyaṁ bhaveya|
120. so dān āha| ārye kim artham ahaṁ necchāmi| yā(yo) dāni ahaṁ jalpāmi| ācikṣatu āryā kim ājñāpayasi| kiṁ karomi| kīdṛśehi atra bhaiṣajyehi vā upakaraṇehi vā artho bhaveya| saced asmākaṁ na bhaviṣyati prātiveśya-kulāto uddhāra-dharmaṇā ānayiṣyāmi antarāpaṇāto vā grāmāntarāto vā ānāpayiṣyāmīti| ācikṣatu āryā| sā dān āha| sādhu te etam artham karohi| so dān āha| na ārye evaṁ vaktavyaṁ| anyāhi ahaṁ kār(kā)ṣāya-vasanāhi notsahāmy etaṁ arthaṁ kartuṁ prāg eva āryāya| ārya(yā) mama guru ca bhāvanīyā ca| nāham āryāya evaṁ vaktavyaṁ (vyo)| nahy aham utsahāmy etaṁ kāryaṁ kartuṁ| sā dān āha| sādhu tāva me āliṅgasva cumbasva stanodarañ ca me parimardasveti| labhyan mayā etan mātraṁ kartuṁ| sa mātrāliṅgati cumbati stanodarañ ca se parimṛśati| sā pi dāni tattakenaiva vinodayati| so pi dāni śākiyakumāro abhīkṣṇa-saṁsargeṇa apamlāyati|
121. yathā bhagavān āha| nāham bhikṣavo 'nyam ekaṁ spraṣṭavyaṁ samanupaśyāmi| evaṁ rañjanīyam evaṁ kamanīyam evaṁ vañcanīyam evaṁ mūrcchanīyam evam adhyohāri evam antarāyakaram anuttarasya yoga-kṣemasyādhigamāya yathā puruṣasya strī pra(spra)ṣṭavyaṁ strīyā puruṣa iti dāni tena abhikṣṇa-saṁ-sevāya apamlāyati| so dāni punaḥ punaḥ karoti|
122. sā dāni bhikṣuṇīhi vuccati| mā ārye evaṁ karohi naivaṁ labhyā kartuṁ| sā dān āha| evaṁ mama kriyamāṇaṁ phāsu bhavati| etaṁ prakaraṇaṁ tāyo bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsu| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha śabdāpayatha rāṣṭrāṁ| sā dāni śabdāpitā| bhagavān āha| satyaṁ rāṣṭre evaṁ nāma tvaṁ avaśrutā avaśrutasya| puruṣasya upari jānu-maṇḍalābhyām adho kakṣābhyāṁ āmoṣaṇa-parā-moṣaṇaṁ sādiyasi| āha| ām bhagavan| bhagavān āha| duṣkṛtaṁ te rāṣṭre| nanv ahaṁ rāṣṭre aneka-paryāyeṇa sarveṣāṁ kāmānāṁ kāma-nandīnāṁ kāma-nimnānāṁ kāma-mūrcchānāṁ kāma-pipāsānāṁ kāma-paridāhyānāṁ kāmādhyavasānānāṁ ana(anta)m vadāmi| prahāṇam vadāmi| samatikramaṇaṁ vadāmi| tatra nāma tvaṁ imaṁ evaṁ -rūpatvaṁ pāpam akuśalaṁ dharmaṁ adhyācarasi| naiṣa rāṣṭre dharma| naiṣa vinayo| naivaṁ śāstuḥ śāsanaṁ| naivaṁ kartavyaṁ| naivaṁ karato vṛddhir bhavati kuśalehi dharmehi|
123. atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo| yāvatikā bhikṣuṇīyo kapilavastun nagaram upaniśritya viharanti| atha khalu bhagavān sannipatitaṁ bhikṣuṇī-saṁghaṁ viditvā etat prakaraṇaṁ bhikṣuṇīnāṁ vistareṇārocayati| peyālaṁ| yāvat paryada(va)dātāni bhaviṣyanti|
yā puna bhikṣuṇī avaśrutā avaśrutasya puruṣasya adho kakṣābhyām upari jānu-maṇḍalābhyām āmoṣaṇa-parāmoṣaṇaṁ sādiyeya iyaṁ pi bhikṣuṇī pārājikā bhavaty asamvāsyā|
yā puna bhikṣuṇīti| peyālaṁ| yāvad eṣā bhikṣuṇī avaśrutā ti rakta-cittā| avaśrutasyeti rakta-cittasya| adho kakṣābhyām iti stanodaraṁ| upari jānu-maṇḍalābhyām iti ūru| āmoṣaṇaṁ ti cchuvaṇaṁ| parāmoṣaṇan ti vītihāro| sādiyeyā ti sātīyati sukhiyati ramīyati āsvāda nigamayati pārājikā bhavati|
pārājiketi pāraṁ nāmocyate dharma-jñānaṁ| tato jīnā ojīnā saṁjīnā parihīṇā| tenāha pārājiketi|
125| atha dāni bhikṣuṇī lalāṭa-sirāṁ vedhāpayati dvitīyāya bhikṣuṇīya mūrdhni ākramitavyā yathā strī spraṣṭavyaṁ saṁjānāti na puruṣa spraṣṭavyaṁ saṁjānāti| atha dāni bāhu-śirāṁ vindhāpayati aparāya bhikṣuṇīya bāhā grahetavyā yathā strī spraṣṭavyaṁ saṁjānāti na puruṣa spraṣṭavyaṁ| evaṁ gulpha-śirā| evaṁ jānu-maṇḍalādhaḥ| atha dāni gaṇḍaṁ vā piṭakam vā kṣatam vā puruṣeṇa pāṭāpayati vā upanāhāpayati vā aparāya bhikṣuṇīya ālambayitavyaṁ| na kṣamati sambādhe pradeśe gaṇḍam vā piṭakam vā kṣatam vā upahatam vā puruṣeṇa vodhā(vedhā)payitum vā pāṭāpayitum vā upanāhāpayitum vā| sambādho nāma pradeśo upari jānu-maṇḍalābhyām adhaḥ kakṣābhyām| tena bhagavān āha|
yā puna bhikṣuṇī avaśrutā avaśrutasya [puruṣasya] adho kakṣā bhyām upari jānu-maṇḍalābhyām āmoṣaṇa-parāmoṣaṇaṁ sādiyeya iyaṁ pi bhikṣuṇī pārājikā bhavaty asamvāsyā|
pārājika-dharma 6
aṣṭa-vastukā
126. bhagavān samyaksambuddho yad-arthaṁ samudāgato tam(tad)-artham abhisambhāvayitvā vaiśālīyām viharati| mahāvane kūṭāgāra-śālāyāṁ| tena dāni kālena tena samayena bhagavatā bhikṣuṇīnām āraṇyakāni śayanāsanāni pratikṣiptāni| grāmāntikani ca akṛtāni| bhikṣuṇīyo abhyantara-nagare praviśanti| atha rāṣṭrapālā nāma bhikṣuṇī| sā dāni aparasya licchavi-kumārasya udu-vasite vasati| sā dāni tasya licchavi-kumārasya uddeśan dadāti| sā dāni rāṣṭrapālā tasya devasikam upasaṁkramati kālyaṁ madhyāhne sāyam| sā dāni prāsādikā darśanīyā avīta-rāgā| so pi licchavi-kumāro prāsādiko darśanīyo| tāye dāni rāṣṭrapālāya abhīkṣṇa-darśanena abhikṣṇaṁ saṁsevāya ca rāga-cittam anudhvaṁsayati| sā dāni mlāyati| peyālaṁ| yāvad guru ca bhāvanīyā ca yāvan notsahāmi|
127. sā dān āha| sādhu khalu tāvan me anto hasta-pāśasya tiṣṭhāhi saṁlapāhi| hastaṁ me gṛhṇāhi| prahastaṁ me gṛhṇāhi| aṅguliṁ me gṛhṇāhi| anguṣṭaṁ me gṛhṇāhi| cīvaraṁ me gṛhṇāhi| ahaṁ pi te āgatam abhinandiṣyaṁ| āsanena upanimantrayiṣyaṁ| kāyan te anuprayacchiṣyaṁ| pīṭhikām vā āpaṇam vā karmāntam vā gamiṣyan ti| so dān āha| ārye labhyā mayā etaṁ kartuṁ| so dāni tāye anto hasta-pāsasya tiṣṭhati| saṁlapati| hastena gṛhṇāti| prahaste gṛhṇāti| cīvare gṛhṇāti| sā pi taṁ āgatam abhinandati| āsanenopanimantrayati| kāyaṁ se nuprayacchati| saṁketaṁ vā gacchati| sāpi dāni tattakenaiva kāma-cchandam vinodeti| so pi dāni licchavi-kumāro abhīkṣṇa-darśanena abhīkṣṇa-saṁsevāya apamlāyati|
128. yat tad uktaṁ bhagavatā| nāham bhikṣavo 'nyad ekarūpam api samanupaśyāmīti vistareṇa sūtraṁ| sā dāni abhīkṣṇaṁ saṁsevāya apamlāyati| sā punaḥ punaḥ karoti| sā bhikṣuṇīhi vuccati| mā ārye rāṣṭrapāle evaṁ karohi| naivaṁ labhyā kartuṁ| sā dān āha| ken' arthan na labhyate| evam mama kriyamāṇe phāsu bhavati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayanti| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha rāṣṭrapālāṁ| sā dāni śabdāpitā| bhagavān āha| satyaṁ rāṣṭrapāle evan nāma tvaṁ a[va]śrutā avaśrutasya puruṣasya anto hasta-pāśasya saṁtiṣṭhasi saṁlapasi| peyālaṁ| yāvat saṁketaṁ gacchasi| āha| ām bhagavan| bhagavān āha| duṣkṛtaṁ te rāṣṭrapāle| yāvan mahāprajāpatīṁ gautamīm āmantrayati| yāvac chikṣāpadaṁ prajñapataṁ|
yā puna bhikṣuṇī avaśrutā avaśrutasya puruṣasya anto hasta-pāśasya saṁtiṣṭheta vā saṁlapena(ta) vā| hasta-grahaṇam vā| cīvara-grahaṇam vā sādīyeya| āgatam vā abhinandeya| āsanena vā upanimantreya| kāyam vā anuprayaccheya| saṁketa-kṛtam vā gaccheya| iyaṁ pi bhikṣuṇī pārājikā bhavaty asaṁvāsyā|
129. yā puna bhikṣuṇīti upasaṁpannā| yāvat sā eṣā bhikṣuṇī avaśrutā ti rakta-cittā| avaśrutasya puruṣasyeti rakta-cittasya| anto hasta-pāśasyeti anto vyāyāmeti| [(saṁ)]=lapeyā ti [(upakarṇaṁ)] vā jalpeya| hasta-grahaṇan ti haste gṛhṇiya yāvad aṅguṣṭake vā| cīvara-grahaṇan ti saṁghāṭīyaṁ vā uttarāsaṅge vā aṅtare-vāse vā saṁkakṣikāyāṁ vā daka-śāṭikāyām vā| sādiyeyā ti āsvādaṁ nigamayet| āgataṁ vā abhinandeyā ti vā svāgatan te anurāgatan te punaḥ puna āgacchesi| prītāsmi tavāgamanena| prahlāditam me gātraṁ tava darśanena| āsanenopanimantreyā ti āsanam asya dadeya| kāyaṁ se anuprayaccheyā ti yenāsau tena kāyaṁ praṇāmeta| saṁketa-kṛtaṁ gacched iti yas tasya abhīkṣṇaṁ upacāro bhaved āpaṇo vā pīṭhikā vā kṣetra-vastraṁ vā udaka-samīpaṁ vā karmāntaṁ vā udyāyaṁ vā mārge vā tahiṁ tiṣṭhed iyaṁ pi bhikṣuṇī pārājikā asaṁvāsyeti yāvat prajñaptiḥ|
130. sā eṣā bhikṣuṇī [avaśrutā] avaśrutasya puruṣasya anto hasta-pāśaṁ saṁtiṣṭhati yāvat saṁketaṁ kṛtaṁ gacchati pārājikā bhavati| evaṁ paṇḍakasya striyāḥ sthūlātyayaḥ| sā eṣā bhikṣuṇī avaśrutā avaśrutasya puruṣasya anto hasta-pāśaṁ tiṣṭhati yāvat saṁketa-kṛtam vā gacchati thūl'-accayaṁ| evaṁ paṇḍake striyāyāṁ deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā avaśrutasya anto hasta-pāśasya saṁtiṣṭhati yāvat saṁketakṛtam vā gacchati sthūlātyayaṁ| evaṁ paṇḍakasya striyāyān deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī avaśrutā avaśrutena puruṣeṇa santiṣṭhati thūl'-accayam| saṁlapati sthūl'-accayaṁ| hasta-grahaṇaṁ thūl'-accayam| cīvara-grahaṇaṁ thūl'-accayaṁ| āgatam abhinandati thūl'-accayaṁ| āsanenopanimantreti thūl'-accayaṁ| kāyam anuprayacchati thūl'-accayaṁ| saṁketaṅ gacchati pārājikā bhavati| evam ekaikena padena thūl'-accayaṁ| yāvat saptame sapta thūl'-accayāḥ| aṣṭame pade pārājikā bhavati| atha dāni anukhajjakam āpajjati yadāṣṭau thūl'-accayā bhavanti tadā pārājikā bhavati| atha dāni eka samāpadyitvā pratikaritvā yāvat saptamam āpadyitvā pratikaritvā aṣṭamam āpadyati na sā pārājikā bhavati| atha dāni saptamam āpadyitvā apratikaritvā aṣṭamam āpadyati pārājikā bhavati| tena bhagavān āha|
yā puna bhikṣuṇī avaśrutā avaśrutasya puruṣasya anto hastapāśasya santiṣṭhed vā| saṁlaped vā| hasta-grahaṇam vā| cīvara-grahaṇam vā sādīyeya| āgatam vā abhinandeya| āsanena vā upari(ni)-mantreyeta| kāyam vā anuprayaccheya| saṁketa-kṛtam vā gaccheya| iyam pi bhikṣuṇī pārājikā bhavaty asamvāsya|
pārājika-dharma 7
avadya-pratichādikā
131. bhagavān vaiśālīyaṁ viharati| vistareṇa nidānaṁ kṛtvā| vaiśālīyaṁ dāni nagare aparasya licchavisya tri-y-antarā dārikā jātā| amaṅgalyā apraśastā| teṣān dāni mātā-pitṛṇām bhavati| ka imāṁ vivāhayiṣyati| gṛhe pi dhāryamāṇā amaṅgalyā kasyeyan dātavyā| apare āhaṁsuḥ| icchata yūyaṁ etāṁ dārikāṁ unnīyamānāṁ| te dān āhaṁsuḥ| icchāmaḥ| āhaṁsuḥ| eṣātra kālī nāma bhikṣuṇī| tasyā detha sā unneṣyati| tehi dāni sā uktā| ārye 'smākaṁ tri-y-antarā dārikā jātā adhanyā vāmaṅgalyā vāpraśastā vā| tām vayam [(ānāpeyemaḥ)]| unnehi vardhehi antevāsinīya te bhaviṣyati| vayaṁ ca te grāsācchā[da]n dāsyāmaḥ| tāya sā parigṛhītā| unneti vardheti| tato devasikaṁ pakva-praheṇakam ānīyati| anuśamaṁ anuśamaṁ ācchādaṁ labhati| hemante hemantikaṁ| varṣā-kāle varṣā-vāsikaṁ| sā yadā mahantī-bhūtā tadā tāya pravrajitā| śikṣā deśitā| paripūra-śikṣā| upasampāditā| tīvra-rāgo mātṛgrāmaḥ| sā dāni kleśehi bādhyate| na sahati| sā dān āha| ārye na dāni pravrajyāyāṁ gamiṣyāmy ahaṁ| kleśena bādhyāmi| kālī āha| putri duḥkho gṛhāvāsaḥ| aṅgāra-karṣūpamā kāmā uktā bhagavatā| kin te gṛhāvāsena| sā paśyati yadi tāvad iyaṁ pratyodhāvati tato me lābha-satkāro 'ntarahāyiṣyati| sā tāya nigṛhītā vicchinditā| sā dāni kleśān asahantī ārāmika-parivrājakehi sārdhaṁ miśri-bhūtā| tāya kukṣiḥ pratiladbhodaraṁ mahantī-bhūtaṁ| sā bhikṣuṇīhi niṣkāśīyati| tāyo dāni bhikṣuṇīyo āhaṁsuḥ| ārye kāli jānāsi tvam etāṁ āgārakehi parivrājakehi saha miśrībhūtāṁ| āha| jānāmi| evaṁ viropādāya āhaṁsuḥ| kim arthaṁ tvaṁ nārocesi| nā(na) jalpasi| paśyāmi yady aham ārocayiṣyaṁ| eṣā gṛhaṁ gamiṣyati| mama eṣa lābha-satkāro antarāhāyiṣyatīti|
132. etaṁ prakaraṇaṁ tāyo bhikṣuṇīyo mā (mahā) prajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha kāliṁ| sā śabdāpitā| tad eva sarvaṁ bhagavān vistareṇa pṛcchati| āha| āma bhagavan| bhagavān āha| duṣkṛtaṁ te kāli| asti nāma tvaṁ kāli jānantī bhikṣuṇīṁ duṣṭhullāpattim āpanāṁ praticchādesi| yāvan naiṣa kāli dharmo naiṣa vinayo| yāvad bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvatikā bhikṣuṇīyo vaiśālīn nagarīm upaniśritya viharanti| yāvac chikṣāpadaṁ prajñaptaṁ|
yā puna bhikṣuṇī jānanti (ntī) bhikṣuṇīṁ duṣṭhullām āpattiṁ kṛtām adhyācīrṇāṁ chādeya| sā na pareṣām ārocayati kuv-ege mahā-jane saṁgha-madhye| yadā sā bhikṣuṇī bhikṣuṇīhi cyutā bhavati mṛtā niṣaṇṇā avasaṇṇā avakrāntā imasmād dharma-vinayād| atha sā bhikṣuṇīnām evam vadeya| ājñāpani (ājñāsi) vatāham ārye itthan-nāmāye bhikṣuṇīye duṣṭhullā-m-āpatti kṛtā-m-adhyācīrṇā| sāhaṁ na pareṣām ārocayeyaṁ| kin ti imāye vā(mā)pare jānantū ti| iyaṁ bhikṣuṇī pārājikā bhavati||
yā puna bhikṣuṇīti upasampannā| peyālaṁ| jānantīti svayam vā jāneya parato vā śruṇeya ākāravantena darśanena śravaṇena| duṣṭhullām āpattiṁ ti duṣṭhullā-nāma aṣṭānām anyatarānyatarā kṛtā adhyācīrṇā| sā na pareṣām āroceya iti na kathayet| kuve ege ti ekāye| mahā-jane ti dvinnām trayāṇāṁ| saṁgha-madhyti paripūrṇa-saṁghasya|
cyutā ti cyutā bhoti brahmacaryāto| mṛtā ti kāla-gatā| niṣaṇṇā avasaṇṇā ti gṛhiṇī-bhāvaṅ gatā| avakrāntā imasmād dharma-vinayād iti anyatīrthikāyatanaṁ saṁkrāntā| atha sā bhikṣuṇī bhikṣuṇīnāṁ evaṁ vadeyā| ājñāsi vatāhaṁ ārye itthan-nāmāye bhikṣuṇīye duṣṭhulā (llā)-m-āpattiḥ kṛtā-m-adhyācīrṇāṁ(rṇā)| chāye| sāhaṁ na pareṣām ārocaye| kin ti imāye māpare a(jā)nantū ti| iyam pi bhikṣuṇī pārājikā bhavati| pāran nāma vuccati dharma-jñānaṁ| peyālaṁ| yāvat prajñaptiḥ|
133. sā eṣā bhikṣuṇī paśyati bhikṣuṇīṁ aruṇodgate duṣṭhullām āpattim āpadyantīṁ| no tu cchādanā-cittaṁ pratilabhate| sūryasyodgamana-kāla-samaye chādanācittaṁ pratilabhitvā aruṇa-m-udghāte ti iyaṁ bhikṣuṇī pārājikā bhavati| evaṁ do kālikā aṣṭa parivartā kartavyāḥ| yathā bhikṣu-vinaye chādanāyāṁ| sā eṣā bhikṣuṇī bhikṣuṇīṁ paśyati duṣṭhullām āpattim adhyācarantīṁ| tāya dāni aparāya ārocayitavyaṁ| atha sā bhoti antevāsiṇī vā sārdha-vihāriṇī vā paśyati| yadi ārocayiṣyāmi idānīṁ bhikṣuṇīhi niskāsiṣyatīti anunaya-sambandhena chādeti pārājikā bhoti| sā eṣā bhikṣuṇī paśyati aparāṁ bhikṣuṇīṁ āpattim āpadyantīṁ| sā dāni aparāya āroceti dṛṣṭā mayā itthan-nāmā bhikṣuṇī duṣṭhulā(llā)m āpattim adhyācarantī| ahaṁ paśyāmi yadi ārocayiṣyatīti dānī bhikṣuṇīhi nirdhāvayiṣyatīti mayā pi cchāditaṁ| sā pi paśyati yadi aham ārocayiṣyaṁ ubhaye nirdhāra(va)yiṣyantīti cchādeti| sā pi pārajikā bhavati| i(e)vaṁ yattikāyo cchādenti sarvāyo pārājikā bhonti| eṣā bhikṣuṇī bhikṣuṇīṁ paśyati duṣṭhullām āpattim āpadyantīṁ| sā aparān āroceti| itthan-nāmā bhikṣuṇī duṣṭhullām āpattim āpannā| sā dān āha| pāpaṁ kṛtan tvayā mama ārocayantīya| mā aparāye pi ārocayiṣyasīti thūl'-accyam āsādayati| sā eṣā bhikṣuṇī paśyati bhikṣuṇīṁ duṣthullām āpattim adhyācarantīṁ| tāya aparāye ārocayitavyaṁ| atha dāni sā bhoti raudrā vā sāhasa-kārā paśyati| mā se jīvitāntarāyaṁ vā brahmacaryāntarāyam vā kariṣyatīti upekṣā partilabhati an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī jānantī bhikṣuṇīye duṣṭhullām āpattiṁ kṛtām adhyācīrṇāṁ chādeya | sā na pareṣām ārocayet kuv-ege mahā-jane saṁghamadhye| yadā sā bhikṣuṇī bhikṣuṇīhi cyutā bhavati mṛtā nis(ṣ)aṇṇā avasaṇṇā avakrāntā imasmād dharma-vinayād| atha bhikṣuṇī bhikṣuṇīnām evam vadeya ājñāsi tavāhaṁ (vatāhaṁ) ārye itthan-nāmāye bhikṣuṇīye duṣṭhulā(llā)-m-āpatti kṛtā-m-adhyāca(cī)rṇā| sāhaṁ na pareṣām ārocayeyaṁ| kin ti imāye māpare jānantū ti| iyaṁ pi bhikṣuṇī pārājikā bhavaty asamvāsyā|
pārājika-dharma 8
utkṣiptānuvartikā
134. bhagavān samyaksaṁbuddho yad arthaṁ samudāgato tam(tad)artham abhisambhāvayitvā| peyālaṁ| yāvat tehi tehi vihārehi viharan kauśāmbyām viharati ghoṣitārāme| āyuṣmān dāni chandako pañcānām āpattikāyānām anyatarānyataram(ām) āpattim adhye (adhyo)mardati| so bhikṣūhi vuccati āyuṣman chandaka paśyasi etām āpattiṁ| so dān āha| nāhaṁ paśyāmi yūyam api naṁ paśyatha| bhe cyu[?]taṁ paśyantu| kim puna mama etāya duṣṭāya| etaṁ prakaraṇaṁ bhikṣū bhagavato ārocayeṁsu| bhagavān āha| yady eṣo bhikṣavaś chandako pañcānām āpatti-kāyānām anyatarānya-tarām āpattim adhyomardati| sa tām āpattiṁ na paśyati| tena saṁgho āpattīya adarśanena utkṣepanīyaṁ karma karotu| tasya saṁghena utkṣepaṇīyaṁ karma kṛtaṁ| na saṁbhuñjati dharma-saṁbhogena āmiṣa-saṁbhogena| tasya dāni mātā aparaṁhi bhikṣuṇī-vihāre āvāsinī| so dāni taṁhi gatvā āha| sālohite saṁghenāham utkṣipto| na saṁbhuñjati me dharma-sambhogena āmiṣa-saṁbhogena| sā dān āha| aparyā ārya cchandaka| ahan te saṁbhuñjāmi dharma-sambhogena āmiṣa-sambhogena| sā dāni sambhuñjati dharma-saṁbhogena āmiṣa-saṁbhogena| sā dāni bhikṣuṇīhi vuccati| ārye eṣo hi ārya chandako samagreṇa saṁghena dharmato vinyato utkṣipto apratikṛto| mā ārye etaṁ bhikṣuṁ anuvartehi|
bhagavān āha| apāpāya āryamiśrikā ahaṁ ca tāvan netaṁ bhikṣuṁ anuvartiṣyaṁ| kā anyā anuvartiṣyati| anuvartiṣyāmy aham etaṁ bhikṣuṁ| kim artham aham etaṁ kim artham aham etam nānuvartiṣye| etat prakaraṇaṁ tāyo bhikṣuṇīyo mahāprajāpatīye ārocayeṁsuḥ| mahāprajāpatī gautamī bhagavata ārocayati| bhagavān āha| yady eṣā bhikṣuṇī chandaka-mātā chandakaṁ bhikṣuṁ samagreṇa saṁghena dharmato vinayato utkṣiptam apratikṛtam anuvartati| tena hi taṁ gacchatha triḥkkhatto kuv-ege triḥkkhatto mahā-jane trikkhatto saṁgha-madhye samanugrāhatha etasya vastusya pratiniḥ-sargāya| sā dāni kuv-ege vuccati satyaṁ tvam ārye chandaka-māte ārye-chandakaṁ samagreṇa saṁghena dharmato vinayato utkṣiptam apratikṛtam anuvartasi| āho ty āha| sā tvaṁ kuv-ege vucyasi| mā ārye chandaka-māto ārya-chandakaṁ samagreṇa saṁghena dharmato vinayato utkṣiptam apratikṛtaṁ anuvartāhi| yaṁ khalu te ārye chandaka-māte mitrāya karaṇīyaṁ artha-kāmāya hitaiṣiṇīya karoti te taṁ mitrā ekā vācā gacchanti| dve vāce avaśiṣṭe pratiniḥsara na pratiniḥ-sarāmītya āha| evam dvir api trir api| evaṁ mahā-jane saṁgha-madhye avalokanā kartavyā yāvan na pratiniḥsarāmīty āha|
135. etaṁ prakaraṇaṁ tāyo bhikṣuṇīyo bhagavataḥ ārocayeṁsuḥ| anuprāptā bhagavan āryā chandaka-mātā trikkhatto kuv-ege trikkhatto mahā-jane trikkhatto saṁgha-madhye etasya vastusya pratiniḥsargāya na ca pratiniḥsarati| bhagavān āha| śabdāpayatha chandaka-mātāṁ| sā dāni śabdāpitā| bhagavān āha| satyaṁ tvaṁ chandaka-māte| eta(va)n nāma tvaṁ chandakaṁ bhikṣuṁ samagreṇa saṁghena dharmato vinayato utkṣiptam apratikṛtaṁ saṁbhuñjasi| sā tvaṁ trikkhutto kuv-ege trikkhutto mahā-jane trikkhutto saṁgha-madhye anuprāptā etasya vastusya pratiniḥsargāya na ca pratiniḥsarasi| ām bhagavan| bhagavān āha| duṣkṛtan te chandaka-māte| nanv ahaṁ chandaka-māte anekaparyāyeṇa daurvacanasyaṁ garhāmi daurvacanasya -[a]varṇa-vādi tatra nāma tvaṁ kharā-khakkhaṭaṁ vāmā apradakṣina-grāhiṇī| naiṣaś chandaka-māte dharmo| naiṣa vinayo naitaṁ śāstuḥ śāsanaṁ| naivaṁ kartavyaṁ naivaṁ karaṇīyaṁ| naivaṁ karontīye vṛddhir bhavati kuśaleṣu dharmeṣu| evaṁ ca dāni tvaṁ jānantī bhikṣuṁ samagreṇa saṁghena dharmato vinayato utkṣiptam anuvartasi| tena hi na kṣamati jānantī bhikṣuṁ samagreṇa saṁghena dharmato vinayato utkṣiptam apratikṛtam anuvartituṁ|
atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇī[yo] yāvatikā bhikṣuṇīyo kauśāmbinagarīm upaniśrāya viharanti| yāvac chikṣāpadaṁ prajñaptaṁ|
136. yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya ākāravantena darśanena ākāravantena śravaṇena| samagreṇa saṁgheneti avyagreṇa| dharma-vinayato āpattīya adarśanena āpattīya apratikarmeṇa trayāṇāṁ dṛṣṭi-gatānām apratiniḥsargeṇa| utkṣiptan ti asaṁbhogam kṛtaṁ|
apratikṛtaṁ ti apratyosāritaṁ| anuvarteyā ti āmiṣa-saṁbhogena vā dharma-saṁbhogena vā saṁbhuñjeya|
sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| eṣo hi ārye bhikṣuḥ samagreṇa saṁghena| peyālaṁ| yāvat tad eva vastuṁ pratigṛhṇeya na prati[niḥ]sareya yaṁ taṁ utkṣiptakaṁ bhikṣum anuvartati|
sā bhikṣuṇīti yathā chandaka-mātā| bhikṣuṇīhīti saṁghena mahā-janena ekapudgalena yāvat tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā iti trikkhatto kuv-ege mahā-jane trikkhatto saṁghamadhye| sā kuv-ege vaktavyā| satyaṁ tvaṁ itthaṁ-nāme itthaṁ-nāme bhikṣu-samagreṇa saṁghena dharmato vinayato utkṣiptam apratikṛtam anuvartasi| āmo ty āha| sā dāni vaktavyā| mā ārye itthaṁ-nāma bhikṣuṁ samagreṇa saṁghena dharmato vinayato utkṣiptam anuvartāhi| yaṁ khalu te itthan-nāme mitrāya karaṇīyaṁ artha-kāmāya hitaiṣinīya karoti| te taṁ mitrā ekā vācā avaśiṣṭā pratiniḥsara na pratiniḥsarāmīty āha dvitīyaṁ tṛtīyam api| peyālaṁ| saṁgha-madhye pi traivācikaṁ yāvat taṁ vastuṁ pratiniḥsareya ity etaṁ kuśalaṁ| no ca pratiniḥsareya iyam pi bhikṣuṇī pārājikā bhavaty asamvāsyā|
pārājiketi pārājikāye āpattīye saṁkāśanā prakāśanā vivaraṇā vibhajanā uttānī-karmatā prajñaptiḥ|
137. sā eṣā bhikṣuṇī trikkhatto kuv-ege samanugrāhiyamāṇā samanubhāṣiyamāṇā pratiniḥsargārhaṁ vastuṁ na pratiniḥsarati vācāyāṁ vinayātikramam āsādayati| trikkhatto mahā-jane samanugrāhiyaṁāṇā vā samanubhāṣiyamāṇā vā pratiniḥsargārhaṁ vastuṁ na pratinissarati vācāyām vācāyām vinayātikramam āsādayati| saṁgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| prathamāyām vācāyām adhyoropitāyāṁ vinayātikramam āsādayati| vyoropitāyāṁ thūl'-accayam āsādayati| dvitīyāyāṁ vācāyām adhyoropitāyāṁ vinayātikramam āsādayati| vyoropitāyāṁ vācāyāṁ thūl'-accayam āsādayati| tṛtīyāyāṁ vācāyām adhyoropitāyāṁ thūl'-accayam āsādayati| vyoropitāyāṁ pārājikā bhavati| yadā pārājikām āpattim āpannā bhavati| ye ca kuv-ege mahā-jane ye ca saṁghamadhye vinayātikramāś ca thūl'-atyayāś ca sarve te pratipraśraṁ-bhyante ekā āpattir gurukā santhihati| yad iyaṁ pārājikā| antarā pratiniḥsarati pañcā-sthitāsu āpattiṣu kārāpayitavyā| kin ti dāni pratiniḥsargārhaṁ draṣṭavyaṁ| kim apratiniḥsargārham abhūṣise(si) itthan-nāmaṁ bhikṣuṁ utkṣiptakam anuvartiṣyan ti| nānuvārtitaṁ anuvartāmi anuvartiṣyāmi ceti evaṁ pratiniḥsargārhaṁ|
kin ti dāni apratiniḥsargārhaṁ abhūṣisi| itthan-nāmaṁ bhikṣum utkṣiptakam anuvartiṣyan ti| anuvartitaṁ dāni nānuvartāmi anuvartiṣyāmi ceti evam apratiniḥsargārhaṁ ceti evam apratiniḥsārgarhaṁ draṣṭavyaṁ| tena bhagavān āha|
yā puna bhikṣuṇī jānantī bhikṣuṁ samagreṇa saṁghena dharmato vinayato utkṣiptam apratikṛtam anuvarteya sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīya| eṣo hi ārye bhikṣuḥ samagreṇa saṁghena dharmato vinayato utkṣipto apratikṛto| mā etaṁ bhikṣum anuvarteya| evaṁ ca sā bhikṣuṇī bhikṣuṇībhir ucyamānā taṁ vastuṁ pratigṛhṇeya| na pratiniḥsareya sā bhikṣunī bhikṣuṇīhi yāvat tṛtīyakam samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yā[vat]tṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratiniḥsari(e)ya ity etaṁ kuśalaṁ| no ca pratiniḥsari(e)ya iyam pi bhikṣuṇī pārājikā bhavaty asamvāsyā|
uddānaṁ
maithunam adattādānaṁ vadho
mṛṣā saṁsargo 'ṣṭa-vastukā|
avadya-praticchādikā
utkṣiptānuvartikā||
prapūryate vargaḥ| pārājikāḥ samāptāḥ|
saṁcaritra
138. saṁcaritra-karma yathā bhikṣūṇāṁ sarvam anvarthaṁ yāvat tena bhagavān āha|
yā puna bhikṣuṇī saṁcaritraṁ samāpadyeya strīmatam vā puru-ṣasyopasaṁhareya puruṣasya vā mataṁ striyāyopasaṁhareya jāyattatena vā jāva(ra)ttatena vā antamasato tat-kṣaṇīkāni pi ayaṁ dharmo prathamāpattiko saṁghātiśeṣo [(vā?)] upādiśeṣo saṁgho saṁgham evādhipati kṛtya niḥsaraṇīyo|
saṁghātiśeṣa-dharma 2
amulakaḥ
dve abhūte tathaiva kartavyā yathā bhikṣūṇāṁ| yāvat tena bhagavān āha|
yā puna bhikṣuṇī duṣṭād doṣāt kupitā anātta-manā śuddhāṁ bhikṣuṇīm an-āpattikāṁ amūlakena pārājikena dharmeṇānudhvaṁsayo(ye) apy eva nām' enā(āṁ) brahmacaryāto cyāveyan ti sā tad apareṇa samayena samanugrāhiyamāṇe(ṇā) vā asamanubhāṣiyamānā vā amūlakam etam adhikaraṇam bhavati bhikṣuṇī ca doṣe pratiṣṭhihati doṣā avacāmīti ayam pi varge prathamāpattiko saṁghātiśeṣo yāvat|
leśa-mātrakaṁ
tena bhagavān āha|
yā puna bhikṣuṇī duṣṭā doṣāt kupitā anātta-manā anya-bhāgiyasya cādhikaraṇasya kiñci deṣa(śaṁ) leśa-mātrakaṁ dharmaṁ upādāya aparājikāṁ bhikṣuṇīṁ pārājikena dharmeṇānudhvaṁsaye apy eva nāmaināṁ brahmacaryā cyāva(ve)yan ti sā tad apareṇa samayena samanugrāhiyamāṇā vāsamanubhāṣiyamānā vā anya-bhāgīyam eva tam adhikaraṇaṁ bhavati anya-bhāgīyasya cādhikaraṇasya kiñci deṣa(śa) leśā(śa)-mātrako dharmo upādinno bhavati bhikṣuṇī ca doṣe pratiṣṭhihati doṣā avacāmīti saṁ[ghā]tiśeṣo|
saṁghātiśeṣa-dharma 4
ussaya-vādā
139.bhagavāñ chrāvastīyaṁ viharati| taṁ[hi] dāni bhikṣuṇīvihāro ca tīrthika-śayyā ca| ka(kan)thāntarikā| sā kanthā patitā| taṁhi dāni bhikṣuṇī-vihāre| sthūla-nandā nāma bhikṣuṇī āvāsikinī| sā dān āha| tīrthikāḥ (kā) karothaitāṁ kanthāṁ| yūyaṁ āhrīka-anapatrā-piṇo hrī-r-apatrāpya nipannāḥ| āryamiśrikāḥ hrī-r-apatrāpya sampannāḥ kāle ca vikāle ca marmāṁ praviśantāṁ niṣkrāmantāṁ dṛṣṭvā bhaviṣyati cittasyopakleśo| te dān āhaṁsuḥ| ayaṁ varṣā-rātro yadā varṣā nirgatā bhaviṣyanti tadā kariṣyāmaḥ| sā dān āha| idānīm eva karotha| te na kurvanti| sā dāni ākrośati bhraṣṭāyuḥ(yūḥ) naṣṭāyuḥ(yuḥ) bhagnāśā surā-bhraṣṭā [(yāna)]-gardabhāḥ(bhā) na kariṣyatha| katham nagnāḥ| āhrīka-anopatrāpiṇo hrī-r-apatrāpya vipannā mithyā-dṛṣṭikā vinipātitāḥ| karothaitāṁ kanthāṁ| te dān āhaṁsuḥ iti-kitikāya dhīte va[ḍa]-ḍiṅgara-puṣṭe śramaṇiko(ke) yadi marasi na karoma etāṁ kanthāṁ|
140. tāya dāni gatvā āsane niveditaṁ| etad eva sarvam ārocayitvāha dīrghāyu yathā sā kanthā kriyate tathā karotha| āsanikā śrāddhā prasannā| te dān āhaṁsuḥ śabdāpayatha miśra-sthān| te dāni śabdāpitāḥ| te āsanikā āhaṁsuḥ| he iti-kitikāya putrāḥ tīrthinagnāḥ surā-bhrastāḥ(ṣṭā) yāna-gardabhāḥ mithyādṛṣṭīka vinipātitāḥ| gacchatha tāṁ kanthāṁ karotha| yūyam ahrīkā anotrāpiṇo āryamiśrikā hrī-r-apatrāpya sampannāḥ| teṣāṁ yuṣmākaṁ kāle ca vikāle ca niṣkrā[ma] ntāṁ [(praviśantāṁ)] dṛṣṭvā āryamiśrikāṇāṁ brahmacāriṇīnāṁ bhaviṣyati cittasyānyathātvaṁ tehi dāni āsanikehi niyuktāḥ akāmakā kāryante| te divasato kanthām utthāpayanti| rātrau ca varṣeṇa pātīyati| teṣāṁ dāni tre-māsaṁ karma kurvantānāṁ gataṁ| te dān āhaṁsuḥ| imāya itikitikāya dhītare vaḍa-ḍiṅgara-puṣṭāya śramaṇikāya mṛttikā-karma kariyāmaḥ| upāsaka-kulehi avadhyāyanti paśyatha gṛha-patayo yuṣmākaṁ dakṣiṇīya śramaṇikāya asti me calan ti kṛtvā tre-māsaṁ akāmakā karma kārāpitāṁ (tā)| etaṁ prakaraṇaṁ upāsakā kulopikānāṁ bhikṣuṇīnām ārocayanti| bhikṣuṇīyo pi mahāprajāpatīye gautamīye ārocayanti| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha nandāṁ| sā dāni śabdāpitā| satyan nande ti| peyālaṁ| yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī utsava(ya)-vādā vihareyā āgārika-parivrājakehi divasam vā muhūrtam vā antamasato ārāmika-śramaṇ'-uddeśehi sārdham ayam pi dharmo prathamāpattiko|
yā punar bhikṣuṇīti upasampannā| utsada(ya)-vādā vihareyā ti kalahaṁ kareya| āgarikehīti gṛhikehi| parivrājikehīti gautama-jaṭilaka-paryantehi| divasaṁ ti suryākaṁ divasaṁ| muhūrtaṁ ti tat-kṣaṇaṁ tan-muhūrtaṁ| antamasato ārāmikehīti saṁghopasthāyakehi| śramaṇ' uddeśakehīti pañca-daśa-varṣān upādāya yata saptatikāḥ| sārdham vihareya| ayam pi dharma prathamāpattiko saṁghātiśeṣo|
saṁgho tā nāma vuccanti aṣṭa pārājikā dharmāḥ| teṣām iyam āpattiḥ sāvaśeṣā sa-pratikarmā| saṁghātiśeṣan ti saṁghātiśeṣāye āpattīye saṁkāṣanā prakāśanā vivaraṇā vibhajanā uttānī-karmatā prajñaptiḥ|
sā eṣā bhikṣuṇī rājā-kule vā āsane vā nivedayati thūl'-accayaṁ| ākārṣāpayati saṁghātiśeṣaḥ| upāsaka-kule vā śrāddha-kule vā nivedayati vinayātikramaḥ| ujjhāpayati samvara-gāmi-ni(vi)| bhikṣur api rājakule nivedayati vinayātikramam āsādayati| ojjhāpayati samvara-gāmi-vi| tena bhagavān āha|
yā puna bhikṣuṇī utsada(ya)-vādā vihareya āgārika-parivrājakehi divasam vā muhūrtam vā antamasato ārāmika-śramaṇ'-uddeśehi sārdham āpattiḥ dharmo prathamāpattiko||
saṁghātiśeṣa-dharma 5
grāmāntaraṁ
141. bhagavāṁ cchrāvastīyam viharati| taṁhi dāni rāṣṭrā nāma bhikṣuṇī| tasyā eva rāṣṭrapālā nāma bhaginī ku-grāmake vūḍhā| sā tāvad an-ajjikā| sā preṣayati| ārye rāṣṭre āgaccha yadi mām icchasi jīvantīṁ paśyituṁ| sā tahiṁ gatā| sā ca kāla-gatā| so dāni bhaginī-patiko paridevati| ārye rāṣṭre yan te bhaginī kāla-gatā kā tāvad iyaṁ (maṁ) dārakaṁ parihariṣyati kā tāvad imaṁ mama gṛhaṁ pratijāgariṣyati| āryāya rāṣṭrāya vayaṁ pratijāgṛtavyāḥ| tāye dāni bhavati pāpakāḥ khalu vātā vāyantīti| sā niṣkramitvā srāvastīm āgatā| sā bhikṣuṇīnām āha| āryamiśrikāyo manāsmi brahmacaryāto cyāvitā| āhaṁsuḥ| kim vā katham vā| etad eva vistareṇārocayati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayanti| mahāprajāpatī pi gautamī bhagavata ārocayati| bhagavān āha| śabdāpayatha rāṣṭrāṁ| sā dāni śabdāpitā| tad eva sarvaṁ vistareṇa pṛcchīyate| yāvad ām bhagavan| bhagavān āha| evaṁ ca nāma tvaṁ bhikṣuṇīya vinā adhvāna-mārgaṁ pratipadyasi| tena hi na kṣamati yāvac chikṣāpadaṁ prajñaptaṁ|
142. eṣā evārthotpattiḥ| bhikṣuṇīyo adhvāna-mārgaṁ gacchanti| aparā dāni bhikṣunī prāsādikā darśanīyā taruṇī ucchvāsakārī vā praśvāsa-kāri vā mārgāto utkramitvā upaviṣṭā| puruṣa-sārtho ca āgacchati| sā tehi parivāritā| te dān āhaṁsuḥ| āryā prāsādikā darśanīyā taruṇī pratyagra-yauvane vartasi| kāmāḥ| paribhoktavyāḥ| sā tvaṁ kiṁ pravrajitā| ko vā te nirveda iti| āha| pravrajitāsmi|
āhaṁsuḥ| ācakṣva tāvat yāvat te tad anantaraṁ parivāriya dhārenti| tāvat tāyo bhikṣuṇīyo grāmāntaraṅ gatāḥ| tāye dāni kaukṛtyam utpannaṁ| sā mahāprajāpatīye gautamīye ārocayati| mahāprajāpatī gautamī bhagavata ārocayati| bhagavān āha| tena hi āpattiḥ akāmikāyeti|
143. eṣaivārthotpattiḥ| bhikṣuṇīyo adhvāna-mārgaṁ gacchanti| aparā dāni bhikṣuṇī glānā| sā vinā bhikṣuṇīhi grāmāntaram utkrānta| tāye dāni kaukṛtyaṁ [kṛtaṁ] kaukṛtyena mahāprajāpatīye ārocayati| mahāprajāpatī gautamī bhagavata ārocayati| bhagavān āha| anāpattiḥ glānāyeti| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaye(ya) gautamīti| peyālaṁ|
yā puna bhikṣuṇī bhikṣuṇīya vinā adhvāna-mārgaṁ pratipadyeya antamasato grāmāntaram pi anyatra-samaye tatrāyaṁ samayo akāmikā bhikṣuṇī bhavati glānikā vā| ayam atra samayo| ayam pi dharmo prathamāpattiko|
yā puna bhikṣuṇīti| peyālaṁ| bhikṣuṇīya vineti a-dvitīyā| adhvāna-mārga tri-yojanaṁ dvi-yojanam tri-yojanam| antamasato grāmāntaram vā| akāmikā ti hasti- kaḍevareṇa aśva-kaḍevareṇa go-kaḍevareṇa vā manuṣya-kaḍevareṇa vā āvṛtā bhavati| glāniketi jarā-durbalā vā vyādhi-durbalā vā bhavati| pratyuddhṛtaṁ bhagavatā padaṁ an-āpattī glānāya| ayam atra samayo| etā dāni bhikṣuṇīyo adhvāna-mārgaṅ gacchanti yāvatā anto-sīmāṅ gacchanti kiñcāpi dūraṁ dūraṁ gacchanti anāpattiḥ| atha dāni grāmāntaram vā nagarāntaram vā gacchanti kāntāra-mārgam vā atikrāmanti| anto hasta-pāśa-sthitāhi atikrāmitavyaṁ| paraṁ hasta-pāśaṁ gacchanti| antamasato catur-aṅgulam pi deśanāgāmi-vinayātikramam āsādayati| adhyardham vā dvi-hastam vā gacchanti thūl'-accayam āsādayati| atha dāni ekā bhikṣunī āgatvā sīmāntare tiṣṭhati thūl'-accayam āsādayati| aparā āgatvā atikrāmati imaṁ sīmāntaran ti evaṁ yattikā atikrāmanti sarvāsāṁ thūl'-accayaṁ| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇīya vinā adhvāna-mārgaṁ pratipadyeya antamasato grāmāntaram pi anyatra-samaye| tatrāyaṁ samayo akāmikā bhikṣuṇī bhavati| glānikā vā| ayam atra samayo| ayam pi dharmo prathamāpattiko|
grāmāntaraṁ eka-rātraṁ pi
144. bhagavān rājagṛhe viharati| tatra dāni karmakāra-putraḥ śraddhā-prasannaḥ| tasya bhāryā śuklā nāma karmāra-dhītā prāsādikā darśanīyā| atha bhagavān kālasyaiva nivāsayitvā pātra-cīvaram ādāya rājagṛhaṁ piṇḍāya praviṣtaḥ| sāvadānam piṇḍāya caranto tasya gṛhaṁ gato uddeśe sthitaḥ| so dāni bhuñjati| sā pariviśantī āvṛtya sthitā| mā bhagavantam dṛṣṭvā viprakṛta utthāsyatīti| tasya dāni bhavati kin tāvad iyam āvṛtya tiṣṭhati| bhagavatā pi vaineya-vaśena prabhā te utsṛṣṭā| tena cāvalokitaṁ| tena bhagavān dṛṣṭo| so dān āha| aye hi asti nāma tvaṁ mama bhagavantam āvārayasi| an-arthakāmā tvaṁ| mama na tvam artha-kāmā| sā dān āha nāham ārya-putrasya an-artha-kāmā| bhagavantam ārādhayāmi| api tu mā viprakṛto bhagavantam dṛṣṭvā utthāsyasīti| tāye dāni bhavati dhig astu mama gṛhāvāsasya| yatra hi nāma priyaṁ kariṣyāmīti| apriyam uktā| sā dān āha ārya-putra gacchāmy ahaṁ| parvrajāmi| so dān āha| kasmin pravacane| āha| bauddhe| āha| pravrajāhīti|
145. sā dāni utpalavarṇāya pravrajitā upasampāditā| tāya dāni aṣṭāhena pravrajitāya yuṁjantīya vyaṭayantīya vyāsayantīya tisro vidyāḥ ṣaḍ-abhijñāḥ| bala-vaśī-bhāvaḥ sākṣī-kṛto| sā dāni bala-vaśī-bhāva-prāptā| anyataraṁ vṛkṣa-mūlaṁ niśrayopaniṣaṇṇa(nnā)| tāye dāni śakro 'mara-saṁgha-parivṛtto pāda-vando āgato| āha|
imāṁ paśyatha dharma-sthāṁ
śuklāṁ karmāra-dhītaraṁ|
adya aṣṭāha-pravrajitā
kṛta-kṛtyā nir-āśravā||[1]||
suvinītā utpalavarṇāya
(suvinītotpalavarṇā)
mārge ārya praviśate|
trai-vidyā ṛddhi[ca] prāptā
cetoparyāya-kovidā||[2]||
maharddhikā bhikṣuṇī tā
vijitendriyāṇi
(vijitā indriyāṇī ca )|
ni[ṣannā] vṛkṣa-talaṁmi
aniñjena samādhinā|| [3]||
tāṁ śakro 'mara-saṁghena
upasaṁkramya vāsavo|
namasyati prāñjalī-bhūto
(namasyaty añjalī-bhūto)
śuklāṁ karmāra-dhītaraṁ|| [4]||
sā madhura-bhāṣiṇī gṛheṇa gṛhaṁ nīyate| apareṇa dāni upāsakena mahārheṇa paṭena chāditā| antarīkṣād devatā vācaṁ niścārayanti|
lakṣmīvān ayam upāsako
puṇyam prabhūtam an-alpakaṁ|
sarva-grantha-prahīṇāye
śuklāye adāsi cīvaraṁ|| [5]||
kiṁ rājagṛhe manuṣyā
madhu-mattāvatiṣṭhanti|
ye śuklān na paryupāsanti
daivasikān dharmān uttamā||[6]||
[taṁ] āsecanakaṁ [śāntaṁ]
te vai aprativāṇīyaṁ|
ājñeya-rūpo vijñehi
bālehi avijānī(ni)yo||[7]||
sā dāni gṛheṇa gṛhaṁ bhāṣaṇāya nīyati| tāye dāni lābha-satkāra-śloko 'bhyudgataḥ| tāye dāni bhikṣuṇīyo irṣyāpattiḥ| lābha-sat-kāram asahamānā tā dān āhaṁsuḥ| bhañjanaṁ etāya kṛtaṁ| tato 'syāḥ sarvo janakāyo śrotavyaṁ śraddhātavyam manyati| tāyo dāni bhagavato allīnā| etāya bhagavan jambhanaṁ sādhitaṁ| bhagavān āha| satyaṁ śukle evaṁ nāma tvayā jambhanaṁ śā(sā)dhitaṁ| tena te jano śrotavyaṁ manyati| āha| ahaṁ bhagavān jambhanaṁ na jānāmi| kuto jambhanaṁ sādhayi ṣyāmi| bhagavān āha| na etāya jambhanaṁ sādhitaṁ| api tu asyāḥ praṇidhānaṁ idaṁ|
146. bhūta-pūrvam atīte 'dhvānaṁ nagare vārāṇasīyaṁ bhagavati kāśyape tatra dāni rājā kṛkī nāmābhūt| tasya sapta dhītaro abhūṣi|
śramaṇā [1] śramaṇimitrā [2]
bhikṣuṇī[3] bhikṣuṇīdāsikā[4]|
dharmā caiva[5] sudharmā ca[6]
saṁghadāsī ca saptamā [7]|| [1]||
caturdaśīm pañcadaśīṁ
yā ca pakṣasya aṣṭamī|
prātihāraka-pakṣañ ca
aṣṭāṅgaṁ su-samāhitā || [2]||
poṣadham upoṣadhan ti
sadā śilena saṁvṛtā||
kāśināñ ca manāpo āsi
bhadrako nāma mānavo|| [3]||
kuśalo nṛtta- gītasmiṁ
tantrī-nṛtta-prabodhane|
krīḍāyeti ramāyeti
janan tatra samāgataṁ ||[4]||
taṁ ca kāla-gataṁ jñātvā
sarvās tāḥ sapta kumāriyo|
prāsādikā darśanīyāḥ
rāja -kanyāḥ samāgatāḥ||[5]||
rājānam upasaṁkramya
idaṁ vacanam abravīt||[6]||
āpṛcchāma vayaṁ tāta
kaśīnāṁ rāṣṭra-vardhana|
anujānātu mo deva
śmaśānaṁ yāmaṁ prekṣitum|| [7]||
adya pañca-daśī deva
divyā nakṣatra -mālinī|
anujānātu mo nātha
śmaśānaṁ yāmaṁ paśyituṁ||[8]||
utrāso (sa)na-bhīṣaṇake
durgandhe loma-harṣaṇe|
ārodane manuṣyānāṁ
śmaśāne kiṁ kariṣyatha|| [9]||
yatra bhe apeta-vijñānā
para-bhakṣā acetanā|
apaviddhā mṛtā śenti
śmaśāne bahu-bhīṣaṇe||[10]||
yatra gṛdhrā śṛgālāś ca
kākolūkās tathā vṛkāḥ|
aṅga-m-aṅgāni khādanti
śmaśāne bahu-bhīṣaṇe|| [11]||
< yatra gṛdhrā śṛgālāś ca
kākolūkās tathā vṛkāḥ>|
astrān ādāya gacchanti
śmaśāne kiṁ kariṣyatha|| [12]||
yatra asthīni dṛśyante
vikṣiptāni diśo-diśaṁ|
tiṣṭhanti śaṁkha-varṇāni
śmaśāne kiṁ kariṣyatha||[13]||
śūlāyutāni dṛśyante
aśuci kheṭa-gandhikā|
keśānām ākare raudre
śmaśāne kiṁ kariṣyatha|| [14]||
dhūrtā-cārika-vikīrṇe
caura-vyāla-niṣevite|
durmanuṣyāna āvāse
śmaśāne bahu-bhīṣaṇe|| [15]||
amanuṣyāna āvāse
rākṣasānān niveśane|
sarva-pretāna āvāse|
śmaśāne bahu-bhīṣaṇe||[16]||
te sukumālyābharaṇā
maṇi-keyūra-dhāriṇo|
bāhaṁ pragṛhya krandanti
śmaśāne bahu-bhīṣaṇe|| [17]||
te sukumālyābharaṇā
maṇi-keyūra-dhārino|
keśā prakīrya krandanti
śmaśāne bhaya-bhairave||[18]||
yatra mātā pitā bhrātā
bhaginī -jñāti-bāndhavāḥ|
durmanā yatra nivartante
śmaśāne bhaya-bhayānake|| [19]||
yatra mātā pitā bhrātā
bhaginī-jñāti-bāndhavāḥ|
an-āpṛcchati vartante
śmaśāne 'tibhayānake|| [20]||
pāṇiya hāha nirghoṣe
jñātīnāṁ paridevane|
pūti-vikanthite ghore
śmaśāne 'tibhayānake|| [21]||
vyajanī-tāla-vṛntāni
vikṣiptitāni(vikṣiptāni)diśo-diśaṁ|
citā-dhūmākule raudre
śmaśāne kiṁ kariṣyatha|| [22]||
ayaṁ prāsāda-varo
kūṭāgāro sunirmito| [22a]
yatra annañ ca pānañ ca
ratīyo ca upasthitāḥ|
atra [ramatha] kanyāyo
śmaśāne kiṁ kariṣyatha|| [23]||
imāṁ puṣkiriṇīṁ ramyāṁ
cakravākopaśobhitāṁ|
puṇḍarīkaiḥ su-saṁchannāṁ
kumuda-saugandhikehi ca|| [24]||
nānā-dvija-gaṇākīrṇā
nānā -svara-nikūjitāḥ|
atra ramatha kanyāyo
śmaśāne kiṁ kariṣyatha|| [25]||
kumāryo āhaṁsuḥ|
vayam api (vayaṁ pi ) tāta jānāmo
śmaśāne bhaya-bhairave
durgandhaṁ kuṇapaṁ caiva
kovidāraṁ ca puṣpitaṁ|| [1]||
vayam api tātaṁ jahiṣyāmo
tato 'py asmāṁ jahiṣyati|
nānā-bhāvo vinā bhāvo
na cireṇa bhaviṣyati|| [2]||
rājā āha|
duḥkha-saṁjñā kumārīyo
[.........................]|
avavyāba(bā)dhyena cittena
praviśeṣātimuktakaṁ|| [3]||
anujñātā kṛkiṇā rājñe(jñā)
niryātāḥ kāśīnāṁ purāt|
sarvās tāḥ ratham āruhya
gatāḥ śmaśāna-prekṣikāḥ|| [4]||
tāyo addha(dda)śaṁsu mārgasmiṁ
[utsṛṣṭaṁ ?] ujjhitaṁ śavaṁ|
durgandhim asu(śu)ciṁ [------]
vidhavastañ ca vinīlakaṁ || [5]||
tāyo yānād avataritvāna sarvāḥ sapta kumāriyo
samantāt parivāretvā idam vacanam abravīt|
sarvāsāṁ vo ayan dharmaḥ
sarvīṣā eṣa dharmatāḥ (tā)|
eṣa asya śarīrasya
sarvā gāthāṁ karomahe|| [6]||
ayam purā candana-lipta-gātro
avadātā-vastro vaśitānucāri|
chāyaṁ kulañ ca avekṣamāno so
khajjate śivapathikāya madhye|| [7]||
asthi-kaṅkāla-nagaraṁ
māṁsa-śoṇita-lepanaṁ|
yatra rāgasya doṣasya
mohasyāpi samūha yaḥ|| [8]||
imam nagaram utsṛjya
nāgarīśo kahiṁ gataḥ|| [9]||
yo dvi-cakraṁ dvi-arañ ca
imaṁ parihared rathaṁ|
imaṁ rathaṁ samutsṛjya
śārathī so kahiṁ gataḥ|| [10]||
ūrdhva-śākham adho mūlaṁ
ya imaṁ parihare dhvajaṁ|
imaṁ dhvajaṁ samutsṛjya
dhavaja-hāro so kahiṁ gataḥ||[11]||
ya imaṁ pariharet kāyaṁ
aśvaṁ bhadram ca vāṇijo|
imaṁ kāyaṁ samutsṛjya
vāṇijo so kahiṁ gataḥ||[12]||
ya imāṁ pariharen nāvaṁ
asmimāne mahārṇave|
imān nāvaṁ samutsṛjya
nāviko śo(so) kahiṁ gataḥ|| [13]||
[yo] iyam ('yam) asmin a (ā)gāre
vāsaṁ kalpeya adhvagaḥ|
imam āgāraṁ samutsṛjya
adhvago śo (so) kahiṁ gataḥ|| [14]||
mama gāthā subhaṇitā
mama gāthā subhaṇitā|
tā anyonyaṁ viva[rta]nti
śmaśāne atimuktake|| [15]||
tataś ca maghavān chakro
deva-rājaḥ śacī-patiḥ|
samvega-jātās tāḥ kanyāḥ
dṛṣṭvā [tā] upasaṁkramet|| [16]||
sarvāsāṁ vo subhāṣitaṁ
sarvāsāṁ vo subhaṇitaṁ|
varaṁ varetha kanyāyo
yat kiñcin manasepsitaṁ|| [17]||
ko nu divyena varṇena
antarīkṣasmi tiṣṭhati|
ko vā tvaṁ kasya vā putraḥ
kathaṁ jānāma te vayaṁ|| [18]||
ahaṁ śakraḥ sahasrākṣo
maghavān deva-kuñjaraḥ|
yāṁ deva-saṁghā vandanti
sudharmāyāṁ sa[mā]gatāḥ|| [19]||
ahaṁ śakraḥ sahasrākṣo
deva-rājā śacī-patiḥ|
varaṁ varetha kanyāyo
yat kiñcin manasepsitaṁ|| [20]||
śakraś ca vo varaṁ dadyāt
trayastriṁśeśvaraḥ prabhūḥ|
varaṁ varetha kanyāyo
kṣipraṁ vyāharato mama|| [21]||
148. kumāryo āhaṁsuḥ|
yasya mūle chavir nāsti
patran nāsti kuto latā|
yo dhīro banda(ndha)nān muktaḥ
tan me śakra varaṁ dada|| [1]||
pāṁsu- kūla-dharaṁ bhikṣuṁ
kṛśan dharma-nimantra(tri) taṁ|
dhyāyantaṁ vṛkṣa-mūlasmi
tan me śakra varaṁ dada|| [2]||
yasya rāgaś ca doṣaś ca
avidyā ca pradālitā|
kṣīṇāsravam arhantaṁ ()
tan me śakra varaṁ dada||[3]||
yasya śailopamaṁ cittaṁ
sthitan nānu(na anu) kampati|
yo vimuktiṁ saṁjāneyā
tan me śakra varaṁ dada|| [4]||
yasyā ure ca pāre ca
madhye nāsti na kiñcana|
akiñcanam adānaṁ [ca]
tan me śakra varaṁ dada|| [5]||
vāri puṣkara-patre vā
ārāgre iva sarṣapaḥ|
yo na lipyati kāmeṣu
tan me śakra varaṁ dada|| [6]||
bahu-śrutaṁ citra-kathaṁ
buddhasya paricārakaṁ|
parṇa-bhāra-visaṁyuktaṁ
tan me śakra varaṁ dada|| [7]||
śakra āha|
nāham arhantam īśemi
nāham arhanteṣu(ṣv) īśvaraḥ|
anyaṁ varetha kanyāyo
api candrama-sū[rya]yoḥ||[8]||
kumāryo āhuḥ|
asvāmiko svāmi-kāmo
avaraṁ vara-dāyako|
aśvā(svā)miko varaṁ dattvā
kathaṁ śakra kariṣyasi||[9]||
ubhau kūlau asaṁprāptaḥ
atīrthe prataren nadīm|
eṣa śakra viṣaṇṇo si
paṇke-vāsi jarad-gavaḥ||[10]||
śakra āha|
upāsikā vo kanyāyo
api ca [ye] upāsako (kā)|
dharmeṇa vo ahaṁ bhrātā
anujānāmi vo varaṁ||[11]||
kumāryo āhaṁsuḥ|
naiva te śakra yācāmo
nāpi unnodayāma te|
svayam eva śakra jānāhi
kiṁ vareṇa kumāriṇāṁ||[12]||
149.atha bhagavān tāsāṁ bhikṣuṇīnāṁ pūrve nivāsa-pratisaṁyuktāṁ pratijñā-kathāṁ vyākārṣīt|
kadāhaṁ vīṇāṁ vā madhurāṁ
sapta-tantrī-yutāṁ manoramām|
dharmaṁ pravyāhariṣyāmi
tat kadā nu bhaviṣyati|| [1]||
samanvāharasi śukle| evaṁ hy etad bhagavan| eṣāpi tatraivāsi| etāye praṇidhānam abhūṣi| aparāpi tatraivāsi| tām api bhagavan (vān) vyākārṣīt|
kadāhaṁ gaṅgā-yamunāya
ca pātāla-pathodakaṁ|
amajjamānā gamiṣyāma
tat kadā nu bhaviṣyati|| [2]||
samanvāharasy utpalavarṇe| evaṁ hy etad bhagavan eṣāpi tatraivāsi| etasyāpy etaṁ prā(pra)ṇidhānam abhūṣi| aparāpi tatraivāsi| tām api bhagavān vyākārṣīt|
kadāhaṁ pāṁsu-kulāni
saṁharitvā ma[yā] pathe|
saṁghāṭīṁ kṛtvā dhārayiṣyaṁ
tat kadā nu bhaviṣyati||[3]||
kadāhaṁ giri-durgeṣu
prahīṇa-bhaya-bhairavā|
cittaṁ ṛjaṁ(juṁ) kariṣyāmi
tat kadā nu bhaviṣyati||[4]||
samanvāharasi paṭaccare| evam hy etad bhagavan| eṣāpi tatraivāsi| etasyāpy etaṁ praṇidhānam abhūṣi| aparāpi tatraivāsi| tām api bhagavān vyākārṣīt|
kadāhaṁ muṇḍakaṁ śīrṣaṁ
kṣura-dhārā-niṣevitaṁ|
pāṇinā parimārjiṣyaṁ
tat kadā nu bhaviṣyati||[5]||
kadāhaṁ hemantikāṁ rātriṁ
ovṛṣṭa-ārdra-civarā|
piṇḍapātaṁ cariṣyāmi
kadā nas tad bhaviṣyati||[6]||
samanvāharasi kṛśa-gautami| evam etad bhagavan| eṣāpi tatraivāsi| etasyā pretaṁ praṇidhānam abhūṣi| aparāpi tatraivāsi| tām api bhagavān vyākārṣīt|
kadāhaṁ tāraka-rājā va ()
nakṣatra-parivāritā|
saṁghaṁ parihariṣyāmi
tat kadā nu bhaviṣyati||[7]||
kadāhaṁ candro ca vimalo
viprasanno anāvilo|
śuddhaṁ cittaṁ adhiṣṭhihiṣyaṁ
tat kadā nu bhaviṣyati||[8]||
samanvāharasi mahāprajāpati| evaṁ hy etad bhagavan| eṣāpi tatraivāsi| etasyāpy etat praṇidhānam abhūṣi| aparāpi tatraivāsi| tām bhagavān vyākārṣīt|
kadāhaṁ vihāraṁ śaraṇyaṁ
[.......] sādhu niṣṭhitaṁ|
saṁghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[9]||
kadāhaṁ mañcam vā pīṭham vā
bisi catur-asrakāṇi vā|
saṁghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[10]||
kadāhaṁ kāsikaṁ vastraṁ
kṣauma-koṭumbakāni ca|
saṁghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[11]||
kadāhaṁ sumbhakaṁ pātraṁ
sukṛtaṁ sādhu niṣṭhitaṁ|
saṁghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[12]||
kadāhaṁ vividhān bhakṣān
nānā-rasānusevitān|
saṁghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[13]||
kadāhaṁ śālinām odanaṁ
śuci-māṁsopasevanaṁ|
saṁghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[14]||
150. tatra tāsāṁ bhikṣuṇīnāṁ cakṣur gocaraṁ nāsti| yāṁ jānesuḥ| tāyo āhaṁsuḥ| kā puna sā bhagavan āsi| bhagavān āha| viśākhā mṛgāra-mātā|
tena kālena tena samayena aparā hy etā bhikṣuṇīyo kṛkiṇo rājñaḥ sapta dhītaro abhūṣi| atha śuklā bhikṣuṇī gṛheṇa gṛhaṁ bhāṣaṇāya nīyati| sā dāni apareṇa gṛha-bhāṣaṇāya nītā bhikṣuṇīhi vipravustā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha śuklāṁ| sā dāni śabdāpitā| bhagavān| āha| satyaṁ śukle| evaṁ nāma tvaṁ bhikṣuṇībhir vinā vipravasasi| tena hi na kṣamati bhikṣuṇīhi vinā vipravasituṁ ekāṁ rātrim pi|
151. eṣaivārthotpattiḥ| bhagavāñ chrāvastīyaṁ viharati| vistareṇa nidānaṁ kṛtvā| bhikṣuṇī[yo] dāni adhvānaṁ gacchanti| tahin dāni aparā bhikṣuṇī jarā-durbalā vyādhi-durbalā sārthāt parihīṇā| sā rātriṁ vipravustā| tāya dāni kaukṛtyaṁ [kṛtaṁ]| kaukṛtyena bhikṣuṇīnāṁ vistareṇārocayati| yāvat mahāprajāpatī pi gautamī bhagavato ārocayati| bhagavān āha| tena hi an-āpattiḥ glānāya|
152. eṣaivārthotpattiḥ| bhagavān śrāvastīyaṁ viharati| vistareṇa nidānaṁ kṛtvā| kāpilavāstavyehi śākiyehi saṁsthāgāraḥ kārāpitaḥ| na co aciraniṣṭhitaḥ| tehi dāni tahiṁ rakṣa-pālāḥ sthāpitāḥ| na kasyacit praveśo dātavyo ti bhagavān prathamaṁ paribhokṣyati| paścād vayaṁ paribhokṣyāmo ti| atha rājñaḥ prasenajitaḥ kośalasya putro virūpa(ḍha)ko nāma kumāraḥ kapilavastuṁ gatako mātulānām antike śikṣāmāṇāya| so dāni tehi rakṣapālehi pramattehi saṁsthāgāraṁ praviṣṭaḥ krīḍanāya| so dāni tehi rakṣapālehi anyehi ca śākiyehi dṛṣṭo| te dāni ruṣitā iti-kitikāya putra dāsī-putra kahiṁ praviṣṭo 'si ti| ocapeṭitaḥ| ekena hastena bāhāyāṁ gṛhītvā dvitīyena hastena grīvāyāṁ saṁsthāgārād bahiś choritaḥ| virūḍhako utkaṇṭhitaḥ| taṁ dāni tehi śākiyehi saṁsthāgāra puruṣa-mātrā-bhūmiṁ khānāpayitvā navena pāṁsunā pūrayitvā gandhodakena siktaḥ| virūḍhakena śrutaṁ| sa sutarāṁ ruṣitaḥ| āghāta-cittam utpāditavān| yady ahaṁ rājyaṁ pratilabheyaṁ śākiyānāṁ nidhanaṁ kariṣye| so dāni śrāvastīyam āgataḥ| tasya duḥkhaśāyī nāma baṭukaḥ sevako| so dāni tasyāha| yadāhaṁ rājye pratiṣṭhito bhaveyaṁ tadā me smārayiṣyasi śākiyānām antam gamiṣyaṁ| rātri trivantam eva vairam anuvicitayati| kadāci dāni rājā prasenajit kośalo udyāna-bhūmin nirgataḥ| tañ ca virūḍhake[na] nagara-dvāraṁ bandhāpitaṁ| śaṁkhā ādhmāsyanti ghuṣyati(nti)| virūḍhako rājā virūḍhakasya rājyam iti| rājā prasenajit kośalo na bhūyaḥ praveśaṁ labhati| virūḍhakenāmātyānāṁ dūto pracito| yasya bhavanto gṛheṇārthaḥ putra-dāreṇa cārthaḥ sa praviśatu nagaraṁ| evam akriyamāṇe yuṣmākaṁ putra-dāraṁ vyasanam āpādayiṣyāmīti| amātyā rājānaṁ pṛcchanti| kim ājñāpayati devo yudhyāmaḥ| rājā bravīti| mā yudhyantu bhavantaḥ| idānim vā paścād vā etasyaiva etaṁ rājyaṁ gacchatha| etasyaiva ājānatha| mā paścād yuṣmākaṁ duḥkhaṁ utpādayiṣyati| te eka-dvi-kāya nagaraṁ praviṣṭāḥ| rājā dāni ātma-tṛtīyo, udyāna-bhūmīyaṁ saṁsthito pānīyapālo mallī ca rājā dṛṣṭa-satyo na paritasyati| vastu vistareṇa kartavyaṁ| yāvat virūḍhako mātyān āmantrayati| yo dāni bhaṇe rājānaṁ kṣatriyaṁ jugupseya tasya kiṁ daṇḍaḥ| āmātyā āhaṁsuḥ| vadho mahārāja| rāja āha| pūrvam ahaṁ kumāra-bhūtaḥ śākiyānāṁ saṁsthāgāraṁ praviṣṭaḥ tehi mama jugupsāya saṁsthāgāraṁ puruṣa-saṁsthāgāraṁ puruṣa-mātraṁ khānāpayitva pāṁsunā pūrayitvā kṣīra-gandhodakena bhittiyo tāyo [dhovitāyo?] mayā teṣāṁ vairaṁ pratikartavyaṁ yadi bhagavāṁs teṣāṁ nānukampati| atha bhagavān anukampati| nāhaṁ śakṣyāmi kiñcit pratikartuṁ| āmātyā āhaṁsuḥ| śrūyate mahārāja| śramaṇo gautamo vīta-rāgaḥ| vīta-rāgaś ca jñātīnāṁ nir-apekṣā bhavanti| udyujyantu mahārāja| śakṣyāma vayaṁ teṣāṁ nigrahītuṁ| bhagavān dāni virūḍhakasya imam evaṁ rūpaṁ cetaḥ parivitarkam ājñāya kālasai(syai)va vināśayitvā(nivāsayitvā) pātracīvaram ādāya śrāvastīye nagare(rīye) piṇḍāya caritvā anyataraṁ śākhoḍa(ṭa)-vṛkṣaṁ niśrāya niṣīdati sma| atha khalu rājā virūḍhako catur-aṅga-bala-kāyaṁ sannāhayitvā hasti-kāyaṁ aśva-kāyaṁ ratha-kāyaṁ patti-kāyaṁ śrāvastyāṁ nagaryāṁ niryāti kapilavastuṁ nagaraṁ saṁprasthitaḥ| adrākṣīd rājā virūḍhako bhagavantaṁ śākhoṭaka-vṛkṣaṁ niśrāya niṣaṇṇaṁ dṛṣṭvā ca puna yena bhagavāṁs tena hasti-nāgaṁ prerayati| atha khalu rājā virūḍhako yāvad eva yānasya bhūmis tāvad yānena gatvā hasti-nāgāt pratyāruhya bhagavataḥ pādau śirasā vanditvā bhagavantam etad avocat| santi bhagavann anye vṛkṣāḥ| aśvattha-nyagrodha-saptaparṇādyāḥ śobhanāś ca śītalāś ca tān utsṛjya itarasya pratyavarasya virala-patrasya śākhoṭaka-vṛkṣasyā-dhastān niṣaṇṇaḥ| bhagavān āha| śītalā mahārāja jñātīnāṁ cchāyā| atha khalu rājño virūḍhakasya etad abhavat| anukampati bhagavan (vān) jñātīn iti| tato yeva pratinivartayitvā śrāvastīn nagaram anupraviṣṭaḥ|
bhagavān dāni śrāvastīyaṁ yathābhiramyaṁ viharitvā kapilavastuṁ nagaraṁ prakrāmi| yāvac chākyān vinayati| vinayitvā tatraiva viharati nyagrodhārāme| virūḍhakīyaṁ sūtraṁ vistareṇa kartavyaṁ|
153. eṣā evārthotpattiḥ| bhagavān śrāvastīyam viharati| rājā dāni virūḍhako śākīyān vadhitvā śākiya-kanyāyo ādāya śrāvastīṁ pratigataḥ tadyathā| cārū ca nāma| upacārū ca nāma| sumanā ca nāma| manoharā| sālavatī| abhayā ca nāma| so dāni sārdhaṁ krīḍanto ramanto paricārayantaḥ abhikṣṇaṁ vadati| nihatā me grāmakaṇṭakāḥ| śākiya-janapada-kaṇṭakāḥ| nihatā me pratyarthikāḥ pratyamitrāḥ| yad idam śākiyāḥ śākya-putrā iti|
atha khalv abhayā rāja-dhītā rājānaṁ virūḍhakam etad avocat| mā deva evaṁ vada nihatā me grāmakaṇṭakāḥ śākiyā iti| santi deva śākiyāḥ kṣānti-sampannāḥ| sauratya-sampannāḥ| evaṁ [śī]la-śruta-tyāga-samādhi-prajñā-sampannāḥ| evaṁ buddhaṁ śaraṇaṁ gatāḥ| dharmaṁ śaraṇaṁ gatāḥ| buddhe ave[tya] prasādena samanvāgatāḥ| dharme saṁghe avetya prasādena samanvāgatāḥ| prāṇātipātāt prativiratāḥ| yāvad ārya-kānteḥ śīleḥ samanvāgatāḥ| santi deva śākiyāḥ śrota-āpannāḥ sakṛd-āgāmino nāgāminas te devena a-dūṣakā an-aparā-dhino jīvitād vyavaropitāḥ| tat te duḥkhaṁ vedanīyaṁ bhaviṣyati| bahu te pāpakaṁ karma kṛtaṁ| bahu te a-puṇyaṁ prasūtaṁ|
154. atha rājā virūḍhakaḥ kupitaḥ yāvat kāraṇāntikaṁ mahāmātram āmantrayati| tvaṁ hi bhaṇe puruṣa mama bhogehi jāyayasi| mama sukhena jīvasi| kanyāyo śākiyāyinīyo mama pratyarthikāyo pratrasitāyo| mama jīvitaṁ necchanti| mama sukhaṁ nābhinandanti| so 'ham antaḥpura-madhya-gato pi etāsām aviśvastaḥ| śayana-gato pi śayyāṁ kalpayanto pi| tena hi bhaṇe mahā-mātra imāyo śākiyāyinīyo daṇḍa-hatāyo kṛtvā karṇanāsā-hasta-pāda-cchinnāyo kṛtvā taptena te[le]na kāyaṁ pariṣiñcitvā jīvantikāyo evaṁ parikhāyāṁ cchorayā| atha kāraṇāntikasya etad abhavat| yan dāni ahaṁ śākiyāyinīnāṁ āsi darśanaṁ pi na labhamāno tāyo etāyo mama hasta-gatāyo yan nūnam aham etāhi saha krīḍeyaṁ rameyaṁ paricārayeyaṁ| so dāni tāhi sārdhaṁ svake gṛhe pravicārayati| aśrauṣīd rājā virūḍhako kāraṇāntikas tāhi sārdhaṁ krīḍati yāvan na ca pi yathoktaṁ karotīti| atha khalu virūḍhakaḥ kāraṇāntikam āmantrayati| gaccha tāsāṁ śākiyāyinīnāṁ yathoktaṁ kuru| mā te jīvitād vyavaropayiṣyāmīti| atha kāraṇāntikaḥ yathoktam akārṣīt| yāvat parikhāyāṁ jīvantīyo eva choritāyo| tāyo tatra duḥkhaṁ tīvrāṁ kaṭukāṁ vedanāṁ vedayanti| anve(ven)ti krandanti evan tāne(nen)ti trāte(ten)ti| bhaginī-jñātikā-priyaṁ śākiya -maṇḍalaṁ| ramaṇīyā bhavati to janma -bhūmiḥ| hā ramaṇīyo jambudvīpaḥ| sūkta-vādī bhagavān iti paridevanti| tahi dāni mahājana-kāyo sannipatito|
atha khalu bhagavān kālasyaiva nivāsayitvā pātra-cīvaram ādāya śrāvastīn nagarīṁ piṇḍāya praviṣṭaḥ| yāvad āyuṣmantam ānandam āmantrayati| kasyaiṣā gautamī mātā| mahato jana-kāyasya nirghoṣo yāvad rājñā virūḍhakena ṣaṇṇāṁ śākiyāyinīnāṁ yāvat tasya kṛpaṇena yāvan sūkta-vādī bhagavān iti krandanti| sādhu bhagavān artha-kāmo jñātīnām anukampyārthaṁ upasaṁkrāmatu| apy eva nāma bhagavataḥ sammukhād dharmaṁ śruṇitvā api svargopigā bhaveṁsuḥ|
155. atha khalu bhagavāṁ śakraṁ devānām indraṁ samanvāharati sma| atha khalu śakro devānām indraḥ śacim āmantrayati| eṣa śaci bhagavān jñātīnām upasaṁkramati anukampārthaṁ| gaccha śaci tāyo śākiyāyinīyo [parikhāyā] uddharitvā saṁprajānaṁ niṣīdāpehi vastreṇācchādehi bhagavān upasaṁkramiṣyati| atha khalu śacī tāyo śākiyāyinīyo parikhāyā uddharitvā saṁprajānan niṣīdāpayitvā vastreṇācchāditā|
atha khalu bhagavān yāvat tāyo-m-aindryā spharitvā yat kiñcit kāyikaṁ caitasikaṁ ca duḥkha-vedanā-gataṁ sarvaṁ taṁ pratiprasraṁbheti| bhikṣūn āmantrayati| tṛpyatāṁ bhikṣavo bhagavatīṣu ko bhikṣavo bhavam abhinandeya ko upādiyeya anyatra bāla-pṛthag-janā-nāṁ andhānāṁ acakṣukānāṁ paśyatha| bhikṣavaḥ etāyo śākiyāyinīyo manuṣyakehi pañcahi kāma-guṇehi krīḍitvā ramitvā pravicārayitvā etarhi jñāti-kṣaye ca bhoga-kṣaye ca karmasya ca sammukhī-bhāvād duḥkhāṁ vedanāṁ vedayanti|
atha bhagavāṁs tāyo śākiyāyinīyo āmantrayati| sacen manyatha bhaginīyo yad idaṁ yuṣmākaṁ hasto ca pādo ca chinno api tu te vedayanti vā na vā| no hīdaṁ bhagavan| asti ca tatpratyayā duḥkhā vedanā| evaṁ hy etad bhagavan sacen manyatha bhaginīyo cakṣuḥ sva-bhāvaṁ vedayati| yāvad asti ca tat-pratyayā duḥkhā vedanā| evaṁ hy etad bhagavan| evam aśiṣṭāny āyatanāni| evaṁ skandhadhātavaḥ| evaṁ keśā romā nakhā| evaṁ sarvā aśubha-pālī| evaṁ ca punar duḥkhā vedanā parādhīnā para-pratibaddhā pratyayādhīnā pratyaya-pratibaddhā iti viditvā dvā -triṁśatīhi ākārehi prakṛti -bhinnaḥ| saṁskāra-puñjaḥ parijñeyaḥ| ataś ca bhaginīyo ārya śrāvaka imāṁ (imesāṁ) pañcopādāna-skandhānāṁ nātmānaṁ samanupaśyati| ātmīyān yāvat pratyātmam eva parinirvāti| idam avocat bhagavān| yāvat tāyo paṭa śākiyāyinīyo dhītāṁ an-āgāmitāṁ sākṣāt kuryuḥ| pañcānāñ ca bhikṣu-śatānam anupādāyāsravebhyaś cittāni vimucyeyuḥ| anekeṣāñ ca devatā-śata-sahasrāṇāṁ dharmeṣu dharma-cakṣu viśuddhaṁ|
156. athāyuṣmān vāg-īśas tasyām eva parṣadi yāvad bhagavān āha| pratibhātu te vāg-īśa yāvad adhyābhāṣi|
pratīyaṁ śatkāra-gataṁ hi śūnyaṁ
yatra vihanyate viparīta-grāhī|
ahaṁ mameti tathā hi manyamāno
te vardhayanti kaṭasīṁ punaḥ punaḥ||[1]||
śūnyam asāram kañ ca kāyaṁ viditvā
nirodha-kṣaya-dharmakaṁ tathā|
saṁbhūtā vibhūtā ca bhava-gatītī
ko bhava-gatīṣu rameta yukta-yogī||[2]||
idañ ca duḥkhaṁ vedayitvā
tasya mūlaṁ dṛṣṭvā ca utpadyati|
duḥkha-mūle kāya-cittañ ca
etaṁ anuśrota-gāminaṁ
muktañ ca cittaṁ vihanenti māraṁ||[3]||
atha khalv āyuṣmān ānando bhagavantam etad avocat| kiṁ bhagavann imāhi śākiyāyinīhi purā pāpaṁ karma kṛtam yena etāyo evaṁ duḥkhām vedanām vedayanti| bhagavān āha| bhūta-pūrvam ānanda etāyo śākiyāyinīyo ihaiva śrāvastyāṁ ṣaḍ gaṇikāyo abhūvan| ihaiva śrāvastīyaṁ kālo nāma pratyeka-bhuddho abhūṣi| so dāni piṇḍāya caranto tāhi gaṇikāhi ukto| ayaṁ dāni śramaṇo svayaṁ kāmān paribhuñjati| kāmānāṁ cāvarṇaṁ bhāṣati| tāhi hāsyābhiprāyāhi viheṭhanābhiprāyāhi anyehi dur-uktehi vacana-pathehi obhartsito aṅgāra-mallakehi cāvakīrṇaḥ| so dāni ānanda pratyekabuddho duḥkhāya vedanāya spṛṣṭaḥ kharāṁ kaṭukāṁ vedanāṁ vedayanto kāyena ca jīvitena ca ardiyanto tatraiva vihāya samabhyudgamya an-upādāya parinivṛtaḥ| pūrvādhiṣṭhitena ca svakena tejo-dhātunā tasya śarīraṁ vyāpinaṁ| tāyo dāni gaṇikāyo bhītayo pāpakam asmābhiḥ karmo-pacitaṁ| bahu [a]puṇyaṁ prasūtaṁ| īdṛśo mahā-bhāgo ṛṣir viheṭhitaḥ| tad asmākaṁ duḥkhaṁ vedanīyaṁ bhaviṣyati| tāhi dāni vipratisāra (raṁ) jānāhi| tasya śarīraṁ parigṛhya stūpam akareṁsuḥ| chatradhvaja-patākāhi ca pūjayeṁsuḥ| puṣpa-dhūpa-gandhehi ca pūjayeṁsuḥ| evaṁ ca praṇidheṁsuḥ| an-āgatam adhvānam vayam etādṛśaṁ śāstāram ārāgayemaḥ| ye[ṣāṁ] pāñca-dharmāṇām ayaṁ lābhī | tān vayam api lapsyāma iti| tāyo etāyo tena pāpena karmeṇa kṛtena yāvan narakeṣūpapannāyo etāyo tahiṁ bahūni varṣa-sahasrāṇi duḥkham anubhaveṁsuḥ| etāhi ānanda bāla-pṛthag-janāhi hasantīhi pāpa-karma kṛtaṁ| yasya aśru-mukhā pi pāpakam pratisamvedayanti| yam etāhi sā pūjā kṛtā vipratisāraś cotpāditaḥ| yaṁ ca praṇidhānaṁ an-āgatam adhvānaṁ etādṛśaṁ śastāram ārāgayemaḥ| yeṣān dharmāṇām ayaṁ lābhī| tān vayam api lapsyāma iti| yāvat pañcānām avara-bhāgīyānāṁ saṁyojanānāṁ yāvat tatra parinirvāyinyaḥ| ko nāmāyaṁ bhagavan dharma-paryāyaḥ| kathaṁ caināṁ dhārayāmi| bhagavān āha| tasmāt tvam ānanda imaṁ dharma-paryāyaṁ kāraṇa-vaipulyan nāma dhāraya idam avocat|
157. bhikṣuṇīyo dāni kapilavastu-nagare ruddhe virūḍha-kena| kāścid anto nagare nilīnāḥ kāścid bahir nirgatāḥ| bhikṣuṇīyo bhikṣuṇīhi vipravustāyo| tāsāṁ kaurkṛtyaṁ| yāvad bhagavān āha| tena hi an-āpattiḥ a-kāmikāye nagara-ruddhāye|
bhagavāṁ śrāvastīyaṁ viharati| bhikṣuṇīyo adhvānaṁ gacchanti| tatra dāni bhikṣuṇī jarā-durbalā| vyādhi-durbalā| sārthāto parihīṇā ti| bhikṣuṇīyo atikrāntāyo| ta (tā)yo dāni kaukṛtyaṁ| kaukṛtyena mahāprajāpatīye [gautamīye] ārocayet (yeṁsuḥ)| mahaprajāpatī gautamī bhagavantam ārocayati| bhagavān āha| tena hi an-āpattiḥ| a-kāmikāya| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī bhikṣuṇīya vinā ekarātram pi vipravaseya anyatra-samayena| [ta]trāyaṁ samayo glānā bhikṣuṇī bhavati| nagaroparodhe vā ruddhā bhavati| ayam atra samayo|
yo(yā) puna bhikṣuṇīti upasaṁpannā| bhikṣuṇībhir vinā ti advitīyaṁ| ekaṁ rātram pi vipravaseyā ti aruṇa-m-udagame ca anyatra-samaye| tatrāyaṁ samayo a-kāmikā bhikṣuṇī bhavati| jarā-burbalā vā vyādhi-durbalā vā nagaro[paro]dho vā| etaṁ tāva nagaraṁ paracakreṇovaruddham bhavati| kiñcāpi bhikṣuṇī anto nagarato bahirdhā nirdhāvati bahirdhāto vā anto nagaraṁ praviśati| kiñcāpi praviśati an-āpattiḥ| sā eṣā bhikṣuṇī sa-sūrye vinā bhūtā bhikṣuṇīhi vipravustā aruṇa-m-udghāteti saṁghātiśeṣo| astam-ite sūrye vinā bhūte(tā) aruṇa-m-udghātayati thūl' -accayaṁ| bhikṣuṇī-vihāre anyatra vā sarvāhi anto hasta-pāśasya pratikramitavyaṁ| trikkhatto rātrīya anyamanyasamavadhānaṁ dātavyaṁ| hastena parāmṛṣitavyaṁ| na khalu sakṛd eva|
atha khalu yāme yāme purime yāme samavadhānaṁ na deti vinayātikramam āsādayati| madhyame yāme na deti vinayātikramam āsādayati| paścime yāme na deti vinayātikramam āsādayati| sarvatra dadāti an-āpattiḥ|
atha dāni dvi-bhūmakaṁ bhavati ekā heṣṭhime pratikramati aparā uparime| trikkhatto rātrau avataritavyaṁ| tena bhagavān āha|
yā puna[bhikṣuṇī] bhikṣuṇībhi vinā eka-rātram pi vipravasiya anyatra-samaye| tatrāyaṁ samayo glānā bhikṣuṇī bhavati| nagaro parodhe vā ruddhā bhavati ayam atra samayo| ayaṁ pi dharmo prathamāpattiko saṁghātiśeṣo|
saṁghātiśeṣa-dharma 7 an-anujñātā
158. bhagavān śrāvastyāṁ viharati| rājagṛhe dāni aparasya abhaṭa-gaṇasya sudinnikā nāma bhāryā taruṇī| prāsādikā darśanīyā| so dāni kāla-gato| sā strī puruṣeṇārthikā| sa devaro saṁkaletu-kāmo | sā strī striṇām āha| āryamiśrikā ahaṁ puruṣeṇa an-arthikā| ayaṁ ca devaro mama saṁkaletu-kāmo| aparā strī āha| icchāmi (icchasi) muccituṁ| sā dān āha| icchāmi| sā āha| gaccha śrāvastīṁ| taṁhi dāni kālī nāma bhikṣuṇī prativasati| sā te pravrājayiṣyati| sā dāni nirdhāvitā| śrāvastīṁ gatā| sā bhikṣuṇī-vihāraṁ gatvā pṛcchati| katamaṁ āryāye kālīye pariveṇaṁ| aparāhi darṣitaḥ darśinaḥ(taḥ) eṣo ti| sā tām upasaṁkramitvā āha| icchāmi ārye pravrajituṁ| sā tāya pravrajitā upasaṁpāditā| so dāni manuṣyo mārgati saṁkaleṣyāmīti| na labhati| so dāni śṛṇoti| śrāvastīyaṁ kālī nāma śrāmaṇikā| tāye pravrājiteti| so dāni puruṣo anupūrveṇa śrāvastīṁ gatvā pṛcchati| katamo 'tra bhikṣuṇī-vihāraḥ| aparāhi darśina(ta) eṣo ti| so tahiṁ praviśetivā| pṛcchati yāvād āha katamā āryā kālīti sā dān āha| ahaṁ| so dān āha| prāpta-kālan nāma āryāye mama bhāryām an-otsṛṣṭāṁ pravrājayituṁ| sā dān āha| kutaḥ punas tvaṁ dīrghāyuḥ| so dān āha| rājagṛhāto| so (sā)dān āha| caṇḍāyuṣo nas tvaṁ nagaraṁ praviṣṭaḥ| sāntevāsinī nām āha| ānetha saṁghāṭiṁ yāvad imaṁ caḍāyudherāṭikaṁ (caṇḍāyuṁ dhare cāṭikaṁ ) bandhāpayāmi| so dāni puruṣo bhītaḥ paśyati| yāvad iyaṁ śramaṇikā dhṛṣṭā ca mukharā ca bandhāpayeya iti| so manuṣyo ojjhāyati ca osakkati ca yāvad bahir gatvā bhikṣuṇīnāṁ mahārājānasyā (mahājana-kāyasyā)rocayati| paśyatha bhaṇe śramaṇikā bhāryām ca me an-otsṛṣṭāṁ pravrājayati mama ca bhandhanena santarjeti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayanti| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha kāliṁ| sā dāni śabdāpitā| etad eva sarvaṁ pṛcchīyati| yāvad ām bhagavan| bhagavān āha| duṣkṛtaṁ te kāli| evan nāma tvaṁ anujñāpakehi an-anujñātām upasthāpayasi| tena hi na kṣamati anujñāpakehi an-anujñātām upasthāpayituṁ|
bhikṣuṇīyo āhaṁsuḥ| paśya bhagavan katham iyaṁ kālīya pratyu[tpa]nna-pratibhānatāya mocitā| sa ca puruṣo bhītaḥ prapalānaḥ| bhagavān āha| na ceṣā bhikṣuṇīyo kālīya etarhy eva pratyutpanna-pratibhānatāya mocitā| eṣa ca puruṣo bhītaḥ prapalānaḥ| anyadāpy eṣā etāya pratyutpanna-pratibhānatāya mocitā| eṣa ca puruṣo bhītaḥ prapalānaḥ|
bhūta-pūrvaṁ bhikṣuṇīyo iyam eva nagarī vārāṇasī| iyaṁ strī rātrau dārikāṁ skandhenādāya gacchati| siṁho ca purataḥ pratyupasthito| sā dāni dārikā dṛṣṭvā ruditā| tāya striyāya sā dārikā capeṭāya āhatā| eko te siṁho khādito etam pi khāditu-kāmāsi| siṁhaḥ paśyati| yādṛśī eṣā strī dhvāṁkṣā ca mukharā ca khādaty| eṣā mamāyīti| bhītaḥ prapalāyati| purato markaṭaḥ āgatvā siṁhaṁ pṛcchati| mṛgarāja-putra kahiṁ gamiṣyasi| siṁho jalpati| bhayaṁ me upatannaṁ| vānaraḥ pṛcchati| kīdṛśaṁ bhayaṁ| siṁho vistareṇācikṣati| so jalpati| naivaṁ vaktavyaṁ| siṁhas tvaṁ mṛga-rāja| kas tvāṁ prahariṣyati| āgacchāhi nivartāhi| sa necchati| siṁho vānareṇa keśehi gṛhītaḥ| āgacchāhīti| sā dārikā dṛṣṭvā praruditā| sā strī jalpati mā rodāhi dāriko(ke)| eṣo tava mātuḥ kenānīto keśehi gṛhītvā| idāniṁ yan naṁ icchasi taṁ se khādāhīti| siṁhaḥ paśyati| mā haivaṁ saṁketa-kṛtaṁ bhaviṣyati| evam evānīyānīya deti| eṣāpi khādati| yat tāvad ahaṁ ekaṁ vāraṁ prapalī(lā)naḥ kiṁ bhūyo nivartitaḥ| so dāni tasya markaṭasya avadhunitvā prapalānaḥ| devatā gāthāṁ bhāṣate|
pratyutpannā iyaṁ buddhir
neyaṁ cira-samutthitā|
paśya siṁha-bhayaṁ jātaṁ
pratibhānān nivartitaṁ||
bhagavān āha| syād bhikṣuṇīyo yuṣmākam evam asyād anyā sā strī abhūṣi| naitad evaṁ draṣṭavyaṁ| iyam eva sā kālī strī abhūṣi| syād bhikṣuṇīyo yuṣmākam evam asyād anyā sā dārikā ti| naitad evaṁ draṣṭavyaṁ| iyam eva sā sudinnikā dārikā abhūṣi| syād bhikṣuṇīyo yuṣmākam evam asyād anyo so siṁho abhūṣīti| naitad evaṁ draṣṭavyaṁ| eṣo so manuṣyo siṁho abhūṣi| tadāpy eṣā etāya pratyutpanna-pratibhānatāya mocitā| eṣa ca puruṣo bhītaḥ prapalānaḥ|
159. atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat pa[rya]vadātāni bhaviṣyanti|
yā puna bhikṣuṇī anujñāpakehi an-anujñātām upasthāpayed ayaṁ pi dharmo prathamāpattiko saṁghātiśeṣo|
yā puna bhikṣuṇīti upasaṁpannā| anujñāpakehi an-anujñātām iti avūḍhāya dārikāya mātā-pitarau anujñāpakā| vūḍhāya śvaśru-śvaśurau patidevarau| upasthāpayed iti upasaṁpādayet| sā eṣā bhikṣuṇī anujñāpakehi an-anujñātām pravrājayati vinayātikramam āsādyati| śikṣāṁ deti thūl'-accayam āsādayati| upasaṁpādeti saṁghātiśeṣo eṣā kācit pravrajyāpekṣā āgacchati praṣṭavyā| anujñātāsi anujñāpakehi| yadi tāvad āha nahīti| avūḍhā vaktavyā| mātā-pitarau anujānāpayitvā āgacchāhīti| vūḍhā vaktavyā pra(pa)ti-devarau śvaśru-śvaśurāv anujānāpayitvā āgacchāhīti| tena bhagavān āha|
yā puna bhikṣuṇī anujñāpakehi an-anujñātām upasthāpayed ayaṁ pi dharmo prathamāpattiko saṁghātiśeṣo|
saṁghātiśeṣa-dharma 8
vadhyā
160. bhagavān śrāvastīyam viharati| mallā nāmā mallakalyo nāma nigamo| taṁhi dāni aparasya mallasya bhāryā para-puruṣeṇa sārdham abhicarati| so dān āha| asuke virama| ato doṣo| 'to mā te aham evañ ca evañ ca asat kariṣyaṁ| sā dāni duṣṭā na viramati| mariṣyāmy ahaṁ| na punar aham ato doṣato viramiṣyaṁ| tena sā sahoḍhaṁ gṛhītvā āsane upanāmitā| iccheyam ahaṁ bhavanto imāṁ sva-dharmeṇa lambhiyamānāṁ| kaḥ punas teṣāṁ sva-dharmaḥ mallānāṁ| yā strī anyena puruṣeṇa sārdhaṁ abhicarati| sā sapta-divasāni dāna-visargaṁ kārapetvā ubhayato jñāti-saṁghasya purato gopāṭikām (kāya) pāṭīyati| āsanikā āhaṁsuḥ| dinnā bhavatu sva-dharme labhehi| tena dāni puruṣeṇa gṛhaṁ nayitvā uktā| iti-kitikāya dhīte dada yat te asti ca nāsti ca| sapta divasāni ahaṁ te ubhayato jñāti-saṁghasya purato go-pāṭikāya pāṭayiṣyaṁ| sā dāni ubhayato jñāti-saṁghaṁ sannipātetvā annaṁ pānaṁ khādyaṁ bhojyaṁ samudānīya rodati| striyo āhaṁsuḥ| kiṁ ruditena tvayaiva tathā ceṣṭitaṁ yena tvam evaṁ duḥkham anubhaviṣyasi| sā dān āha| nāhaṁ karomi| mariṣyan ti| api tu ubhayato jñāti-saṁghasya purato go-pāṭikāya pāṭayiṣyan ti| evaṁ rodāmi| aparā āha| icchasi tvaṁ muccituṁ| sā dān āha| icchāmi| āha| gaccha śrāvastīṁ| tahiṁ kālī nāma bhikṣuṇī| sā te pravrājayiṣyati| sā tasyā vacanaṁ śrutvā janasya khādyantasya pibantasya pramattasya yathā vā tathā vā nirdhāvitvā anupūrveṇa pṛccha-pṛcchikāya śrāvastīm āgatā| pṛcchati | katamo 'tra bhikṣuṇī-vihāro| aparāhi darśitaḥ| sā dāni praviśitvā pṛcchati| katamā ārya-kālī| aparāhi ākhyātā| eṣā ti| sā tām upasaṁkramya āha| icchāmy āryāya pravrājīyamānāṁ| sā dān āha| anujñātāsi anujñāpakehi| sā dān āha| ke puna ārye anujñāpakāḥ| āha| a-vūḍhāye dārikāye mātā-pitarau| vūḍhāya śvaśru-śvaśurau pati-devarāḥ| āha| tadā eṣāham anujñātā| yadāhaṁ go-pāṭi[kāya] nisṛṣṭā su-nisṛṣṭā| āha| putriṇi yā tvaṁ nisṛṣṭā su-nisṛṣṭā yā tvaṁ go-pāṭikāyāṁ nisṛṣṭā| sā tāya pravrājitā upasaṁpāditā| so manuṣyo mārgayati| gopāṭikāya pāṭiṣyāmīti na labhasi| so dāni śṛṇoti| śrāvastīyaṁ kālī nāma bhikṣuṇī| tāya pravrājitā| śrāvastīm āgatvā pṛcchati| katamo 'tra bhikṣuṇī-vihāro| aparehi ākhyāto eṣo ti yāvat| sa tahiṁ praviśitvā| āryā kālī nāma| āha| kim kartavyaṁ| prāptan nāmāryāya mama bhāryām an-otsṛṣṭām pravrājayituṁ| sā dān āha| kutas tvaṁ| āha| āmalaka-kalyato| āha| caṇḍāyu coras tvam ocorakas tvam ocaritu-kāmo tvaṁ śrāvastīyaṁ praviṣṭaḥ| na tvaṁ jānāsi nityaviruddhāḥ śrāvasteyāḥ āmalaka-kalyāś ca| sā dāni antevāsinīṁ śabdāpayati| ānehi tāva samaghāṭim yāvad imaṁ caṇḍāyu(yuṁ) dhare cāṭikaṁ rāja-kule bhandhāpesi(mi)| so manuṣyo paśyati| yādṛśī iyaṁ śramaṇikā dhṛṣṭā ca mukharā ca pragalbhā ca| bhandhāpeyaṁsi-| eṣa so dāni puruṣo ojjhāyati ca osakkati ca| so dāni puruṣo bhikṣuṇī nāṁ [mahājana-kāyasya ca puro ojjhāyati| paśyatha bhaṇe śramaṇikā bhāryāñ ca me an-otsṛṣṭāṁ pravrājeti | mama ca bandhanena tarjayati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayanti| yāvad bhagavān āha|
duṣkṛtaṁ te kāli| evan nāma tvaṁ jānantī vadhyāṁ viditāṁ jñāti-daṇḍa-prāptām upasthāpayasi| tena hi na kṣamati jānantī vadhyāṁ viditāṁ jñāti-daṇḍa-prāptām upasthāpayituṁ|
161. eṣaivārthotpattiḥ| śākyānāṁ śākyā-vāno nāma dhi(ni)gamaḥ| evam eva vistareṇa kartavyaṁ| yāvad anyā tāva mayā īdṛśī yeva pravrājitā| tatra mayā daṇḍakarma ladbhaṁ| gaccha notsahāmi pravrājayituṁ| sā dāni aparāparāsāṁ bhikṣuṇīnām allīnā na kācit pravrājeti| yāvat tīrthikehi pravrājitā| so manuṣyo mārgati| gopāṭikāya pāṭiṣyan ti| na labhati| tena śrutaṁ śrāvastyāṁ tīrthikehi pravrājitā| so dān āha| idānīṁ sā iti-kitikāya dhītā su-mahatā dṛṣṭadhārmikena ca vadhena| yaṁ upāsaka-dhītā tirthikehi pravrājitā| so punar na gaveṣati na pṛcchati| sā pi dāni tena tīrthika-bhāvena tīrthika-bhāvenārtīyati| te dāni tīrthikā durākhyātā adharmāṇāḥ| taṇḍulodakañ ca pibanti| sthālī-dhovanañ ca pibanti| nagnā a-hrīkā an-otrāpiṇo istri-kāmā pi dūṣenti| sā strī bhikṣuṇīnām āha| moha bhāginī asmākaṁ pravrajyā gartasmi patitā| nirayasmi patitā| prapātasmi patitā| uttarayātha māṁ| anukampayatha māṁ| uddharatha māṁ| anukampayatha māṁ| pravrājetha māṁ| tā dāni necchanti| sā dāni mahāprajāpatīye gautamīye allīnā| mahāprajāpatī gautamī ca bhagavato āroceti| bhagavān āha| labhyā| yas tatrāvarṇaḥ sa tīrthikeṣu gataḥ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami tāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī jānantī vadhyāṁ viditāṁ jñāti-daṇḍa-prāptām upasthāpayed anyatra samaye| tatrāyaṁ samayaḥ anya-tīrthika-pūrvā bhavati| ayam pi dharmo prathamāpattiko saṁghātiśeṣo|
162. yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| vadhyām iti ghātyāṁ| viditān ti ubhayato jñāti-saṁghasya mātṛ-pakṣasya pitṛ-pakṣasya ca|
jñāti -daṇḍa-prāptāṁ ti| jñātayo nāma kṣatriyāṅ brāhmaṇāḥ vaiśyāḥ śūdrāḥ ambaṣṭha-vaidehāḥ bhaṭanāḥ kuṁkumālāḥ| yāvat keṣāñcit gopāṭikāya pāṭīyati| keṣāñcit kīṭena vā kāliñjena vā veṭhayitvā dahyati| keṣāñcit vālukā-ghaṭakaṁ kaṇṭhe badhvā udake praveśiyati| keṣāñcicchīrṣaṁ pradhamīyati| keṣāñcit karṇa-nāsā chidyanti| keṣāñcit taptaṁ phālaṁ vraṇa-mukhe anuśrotaṁ prakṣipīyati|
mallānāṁ śākyānāṁ ca go-pāṭikāya pāṭīyati| kṣatriyāṇāṁ palālena śarehi ca veṭhayitvā dahyati| abhīrāṇām vālukāya ghaṭaṁ kaṇṭhe bhadhvā udake prakṣipati| śaka-yavanānāṁ śīrṣaṁ pradhamīyati| karṇa-nāsā vā chidyanti| taptam vā phālaṁ anuśrote vraṇa-mukhe prakṣipīyanti|
upasthāpayed iti pravrājayed upasampādayed| anyatra samaye ti pratyuddhṛtaṁ bhagavatā padaṁ an-āpattiḥ| anyatra samaye tatrāyaṁ samayaḥ|
anya-tīrthika-pūrvā bhavati| anya-tīrthikā nāma| caraka-parivrājaka-nirgranthājīvaka-tre-daṇḍikāḥ mākandikāḥ gudugudukāḥ gautama-dharma-cintakāḥ vṛddha-śrāvakaḥ daka-tṛtīyakāḥ yāvat prajñaptiḥ|
sā eṣā bhikṣuṇī jānantī vadhyāṁ viditāṁ jñāti -daṇḍa-prāptāṁ pravrajayati vinayāti-kramam āsādayati| śikṣāṁ deti thūl'-accayam āsādayati| upasampādeti saṁghātiśeṣā| tena bhagavān āha| yā puna bhikṣuṇī jānantī vadhyāṁ viditāṁ jñāti-daṇḍa-prāptām upasthāpayet| anyatra samaye| tatrāyaṁ samayaḥ| anya-tīrthika-pūrvā bhavati| ayaṁ pi dharmo prathamāpattiko|
saṁghātiśeṣa-dharma 9
ekā nadin tareya
163 bhagavān śrāvastīyam viharati| atha saṁbahulā striyo nadīyam ajirāvatīyaṁ snāyanti| sthūlanandā bhikṣuṇī tatraiva sthāya gatā| sā tāvad ekānte cīvarakāṇi nikṣipya bāhubhyāṁ pratīrṇā| tā dāni striyo āhaṁsuḥ| eṣā āryā sthūlanandā āgacchatīti| sā kayadhānake muhūrtam viśramitvā punar evāgatā| striyo āhaṁsuḥ| eṣā āryā sthūlanandā āgatā| aticāpalam āryāya kṛtaṁ| kathaṁ tvam bāhubhyāṁ tarasi| tā dāni striyo ojjhāyitāḥ| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti| mahāprajāpatī gautami bhagavato āroceti yāvad bhagavān āha| duṣkṛtaṁ te nande| evaṁ ca nāma tvaṁ ekākinī nadīṁ tarasi| tena hi na kṣamati bhikṣuṇīya vinā nadīn tarituṁ|
atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī bhikṣuṇīya vinā nadīn tare ayaṁ pi dharmo prathamāpattiko|
yā puna bhikṣuṇīti upasampannā| bhikṣuṇīya vinā ti a-dvitīyā| nadīti yā bahiḥ sīmāto pravahantī bahiḥ sīmām upeti| tareyā ti aparāt pāraṁ gaccheya| ayaṁ pi dharmo prathamāpattiko| yāvatā ca etāyo bhikṣuṇīyo nadīn taranti anto hastapāśe taritavyaṁ| paraṁ haste pāśe taranti thūl'-accayaṁ| dūreṇa dūraṁ bhavanti saṁghātiśeṣo| atha-vaikā madhye tiṣṭhati aparā taranti thūl'-accayaṁ| yāvad evam aparāparanti sarvāḥ thūl'-accayam āsādayanti| etāyo bhikṣuṇīyo nadyāṁ snāyanti ante hasta-pāśena snātavyaḥ (vyaṁ)| paraṁ hasta-pāśā snāyanti vinayātikramam āsādayanti| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇīya vinā nadīn tareya| ayaṁ pi dharmo prathamāpattiko saṁghātiśeṣo||
saṁghātiśeṣa-dharma 10
utkṣiptakā
164. bhagavān śrāvastīyam viharati| tahiṁ kālī nāma bhikṣuṇī grāma-cārikāṁ gatā| tasyā gatāya antevāsinīye bhikṣuṇī-saṁghena utkṣepanīya-karma kṛtaṁ| sā grāma-cārikāṁ caritvā āgatā| so(sā) dān āha| ārye saṁghena utkṣepanīyaṁ karma kṛtaṁ| naivam eva dharma-saṁbhogena saṁbhuñjanti nāmiṣa-saṁbhogena| sā dān āha| tūṣṇīkā bhava yā[va]t bhikṣuṇīyo sanninvīti (sannipātayanti )| sā dān āha| sannipātetha āryamiśrikāyo| sā dāni anyadā cānyadā ca yadā grāmacārikāṁ caritvā āgatā bhavati| tato bhikṣuṇīnāṁ vaibhaṅgikaṁ dadāti| tāyo bhikṣuṇīyo sannipatathety uktā śīghraṁ śīghraṁ sannipatitāḥ kiñcid vaibhaṅgikaṁ dāsyatīti| sā dān āha| śṛṇotu me āryamiśrikā saṁgho| iyaṁ itthan-nāmā bhikṣuṇī| tasyāḥ saṁghena utkeṣepanīyaṁ karma kṛtaṁ| yadi saṁghasya prāpta-kālaṁ saṁgho itthannāmāṁ bhikṣuṇīṁ pratyosareya| ovayikā eṣā jñaptiḥ| śṛṇotu me āryamiśrikā saṁgho| iyam itthan-nāmā bhikṣuṇī| tasyāḥ saṁghe[na] utkṣepanīyaṁ karma kṛtaṁ| saṁgho tāṁ itthan-nāmāṁ bhikṣuṇīṁ pratyosārayati| yasyā āryamiśrikānāṁ kṣamati itthan-nāmāṁ bhikṣuṇīṁ pratyosāryamāṇāṁ saṁghena sā tūṣṇīm asya yasyā na kṣamati sā bhāṣetu | iyaṁ prathamā karma-vācanā| evaṁ trai-vācikaṁ pratyosāritā ārya-miśrikā iyam itthan-nāmā bhikṣuṇī| utkṣepanīyaṁ karma kṛtam saṁghena| kṣamati taṁ saṁghasya yasmāt tūṣṇīm evam etaṁ dhārayāmi|
atha sā dhṛṣṭā ca mukharā śca(ca) pragalbhā ceti na kācit pratikṣipati| atha tā bhikṣuṇyo pīḍitā āhuḥ| kin tāvad iman ti| aparā āhuḥ| vayam api na jānīmaḥ| etaṁ prakaraṇaṁ bhikṣuṇyo mahāprajāpatyā gautamyā ārocayeyuḥ| mahāprajāpatī gautamī bhagavataḥ ārocayati| bhagavān āha| śabdāpayatha kāliṁ| yāvad etam evārthaṁ pṛcchitā| āha| ām bhagavan| bhagavān āha| duṣkṛtaṁ te kāli evan nāma tvaṁ jānantī bhikṣuṇīṁ samagreṇa saṁghena dharmato vinayato utkṣiptām a-pratikṛtāṁ| akṛtvā pūrva-kṛtyaṁ| an-avalokayitvā bhikṣuṇī-saṁghaṁ pratyosārayasi| tena hi na kṣamati| peyālaṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī jānantī bhikṣuṇīṁ samagreṇa saṁghena dharmato vinayato utkṣiptāṁ a-pratikṛtāṁ| akṛtvā pūrvakṛtyaṁ| an-avalokayitvā bhikṣuṇī-saṁghaṁ| svayam eva pratyosārayati| ayaṁ pi dharmo prathamāpattiko|
yā puna bhikṣuṇīti upasampannā yāvad ubhayataḥ saṁghena| sā eṣā bhikṣuṇī jānantīti| svayam vā jāno(ne) parato vā śrutvā| bhikṣuṇīṁ samagreṇa saṁgheneti a-vyagreṇa| dharmato vinayato ti| sati āpatyā a-darśanena| a-pratidharmeṇa| trayāṇāṁ dṛṣṭīnāṁ a-pratinissargāya| utkṣiptam ti a-saṁbhoga-kṛtaṁ| a-pratikṛtan ti a-pratyosāritaṁ| akṛtvā pūrva-kṛtyaṁ ti prakṛti-sthā bhikṣuṇīyo a-saṁjñāpayitvā|
an-avalokayitvā bhikṣuṇī-saṁghaṁ ti| saṁgha-madhye avalokanām akṛtvā svayam eva pratyosārayet| ayam api dharmaḥ yāvat prajñaptiḥ|
sā eṣā bhikṣuṇī jānan[tī] bhikṣuṇīṁ samagreṇa saṁghena dharmato vinayato utkṣiptāṁ| a-pratikṛtāṁ| akṛtvā pūrva-kṛtyaṁ| an-avalokayitvā bhikṣuṇī-saṁghaṁ svayam eva pratyosārayati| saṁghātiśeṣam āsādayati|
sā eṣā bhikṣuṇī samagreṇa saṁghena utkṣiptā bhavati| yā tasyā upādhyāyī vā ācāryāyiṇī vā ca yā prakṛti-sthā bhikṣuṇyāḥ tā saṁjñāpayitavyāḥ|
kasyātyayāḥ na vidyante
ko naro nāparādhyati|
ko na gacchati sammohaṁ
kasya buddhir dhruvā sthitā||
evaṁ tayā a-jñānatayā kṛtaṁ| na punar evaṁ kariṣyati|
yadā saṁjñaptā bhavanti tadāvaloka[nā] kartavyā| śṛṇotu me ārya-miśrikā saṁghaḥ| iyam itthan-nāmā bhikṣuṇī| tasyāḥ saṁghena amukasmin vastuni utkṣepanīyaṁ karma kṛtaṁ| sā vartaṁ vartayati| lomaṁ pātayati| niḥsaraṇaṁ pravartayati| yadi saṁghasya prāptakālaṁ saṁgham itthan-nāmā pratyosāraṇāṁ yāceya| yāciṣyati itthan-nāmā saṁghaṁ pratyosāri(ra)ṇāṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇīṁ| evam etaṁ dhārayāmi| tāya yāpa(ca) yitavyaṁ| peyālaṁ| atha tatra kācit pṛatihati karma-kriyamāṇe prakṛtisthābhir bhikṣuṇībhiḥ saṁjñāpayitavyāḥ| asmākaṁ bhaṇantīnāṁ kṣamasveti|
bhikṣur api jānan bhikṣuṁ samagreṇa saṁghena dharmato vinayato utkṣiptaṁ svayam eva pratyosārayati sthūlātyayam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī jānan[ti] bhikṣuṇīṁ samagreṇa saṁghena dharmato vinayato utkṣiptāṁ a-pratikṛtāṁ a-kṛtāṁ [a]kṛtvā pūrvakṛtyaṁ an-avalokayitvā bhikṣuṇī-saṁghasyeyam eva (-saṁghaṁ svayam eva) pratyosārayati| ayam api dharmo prathamāpattiko saṁghātiśeṣo||
saṁghātiśeṣa-dharma 11
an-avaśrutā avaśrutā
165. bhagavān rājagṛhe viharati| tatra jetā nāma bhikṣuṇī| tām aparaḥ puruṣo rakta-cittaḥ| bhaktenopanimantrayati| pātra-cīvareṇa bhakṣya-bhojyena glāna-pratyaya-bhaiṣajya-pariṣkāraiḥ| so āha| jānāsi āryā(rye) kasya vayam arthāya āryāya dadāmaḥ| sā āha| jānāmi| so āha| kasyārthāya| sā āha| puṇyaṁ te bhaviṣyati so āha| evam etat puṇyaṁ bhaviṣyati| ayaṁ tv aham āryāya arthikaḥ āryāya dadāmi| sā tāvad vigata-rāgā| naiva pratikṣipati| nādhivāsayati| etaṁ prakaraṇaṁ bhikṣuṇyo mahaprajāpatyā gautamyā ārocayeyuḥ| mahāprajāpatī gautamī bhagavataḥ ārocayati| bhagavān āha| śabdāpayatha jetāṁ| sā śabdāpitā| etad evaṁ sarvaṁ pṛcchīyati| yāvad ām bhagavan| bhagavān āha| duṣkṛtaṁ te jete| nanu te paścimā nāma janatā avalokayitavyā| naiṣa dharmo naiṣa vinayaḥ|
atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautamī yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī jānantī an-avaśrutā avaśrutasya puruṣasya pratigṛhṇīyāt pātraṁ vā cīvaraṁ vā bhakṣyaṁ [vā] bhojyaṁ vā glāna-pratyaya-bhaiṣajya-pariṣkāraṁ vā ayam api dharmaḥ|
yā puna bhikṣuṇīti yāvad upasampannā ubhayataḥ saṁghena| eṣā bhikṣuṇī an-avaśrutā ti a-rakta-cittā| avaśrutasya puruṣasyeti rakta-cittasya| pratigṛhṇeyā ti praticcheya| pātram iti jyeṣṭhaṁ madhyamaṁ kanyasam vā| cīvaram iti saṁghāṭi-uttarāsaṅga-m-antarvāsakaṁ kaṇṭha-praticchādanaṁ udaka-śāṭikā| khādyam iti khādanīyaṁ| bhojyam iti bhojanīyaṁ| antaśaḥ glāna-bhaiṣajyam iti saptāhikaṁ vā yāvaj-jīvikam vā| ayam api dharma| yāvat prajñaptiḥ| eṣo tāvan manuṣyo bhikṣuṇīya dadāti pātram vā cīvaram| bhakṣya-bhojyam vā| glāna-bhaiṣajyam vā| tāṁ puruṣo āha| āryāya vayam arthikā| āryāya vayam dadāma iti| na kṣamati pratīcchituṁ| sa vaktavyaḥ| tavaiva bhavatu dīrghāyuḥ labhiṣyāmaḥ vayam anyato pi| atha pratīcchati saṁghātiśeṣaṁ| atha vācaṁ na bhāṣati hasta-vikāraṁ vā pāda-vikāraṁ vā akṣi-vikāraṁ vā karoti| haṣtam vā prasphoṭayati| aṅgulīṁ vā akṣiṁ vā nipātayati| bhūmim vā vilikhati vinamati vā| jānāti rakta-citto ti| na kṣamati pratīcchituṁ| pratīcchati sthūlātyayaṁ|
atha khalu denaṁ deti prasannair indriyaiḥ| atha khalu tayā bhikṣuṇyā āśayena pratīcchitavyaṁ pratīcchati an-āpattiḥ|
evaṁ bhikṣor api rakta-cittā strī dadāti| na jānam gṛhṇāti sthūlātyayaṁ| nimittaṁ karoti| jānāti rakta-cittā iti| na(naṁ) pratīcchati vinayātikraman āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī avaśrutā avaśrutasya puruṣasya pātram cīvaram vā bhakṣyam vā bhojyam vā glāna-bhaiṣajyam vā pratigṛhṇeya [aya]m api dharmo prathamāpattiko|
kiṁ te vadeti tvaṁ pratigṛhṇa
166. bhagavān rājagṛhe viharati| bhagavatā śikṣāpadaṁ prajñaptaṁ| na kṣamati avaśrutasya puruṣasya pātraṁ vā yāvat pratigṛhṇātuṁ| sā jetā tasya puruṣasya na praticchati| sthūlanandā bhikṣuṇī āha| pratigṛhṇa tvam ārye etasya puruṣasya| kiṁ te paro kariṣyati| avaśruto vā an-ava-śruto vā| yato ca tvam an-avaśrutā| dāyakadānapatīnāṁ sakāśāt pratigṛhṇītvā yadā(thā)-pratyayaṁ karohi| sā bhikṣuṇībhir ucyate| mā ārye etāṁ bhikṣuṇīm evaṁ vada| pratigṛhṇa tvam ārye etasya puruṣasya| kin te paro kariṣyati avaśruto vā anavaśruto vā| yato ca tvam an-avaśrutā| dāyaka-dāna-patīnāṁ sakāśāt pratigṛhṇītvā yathā-pratyayaṁ karohi| evaṁ sakṛd uktā na pratikramati| dvitīyam tṛtīyam apy uktā na pratikramati| etaṁ prakaraṇaṁ bhikṣuṇyo mahāprajāpatyā gautamyā ārocayanti| mahāprajāpatī gautamī bhagavataḥ ārocayati| bhagavān āha| śabdāpayatha nandāṁ yāvad ā[m] bhagavan| bhagavān āha| duṣkṛtaṁ te nande| naiṣa dharmo naiṣa vinayaḥ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya yāvat paryavadātāni|
yā puna bhikṣuṇī bhikṣuṇīṁ evaṁ vadeya| pratigṛhṇa tvam ārye etasya puruṣasya| kiṁ te paraḥ kariṣyati| avaśruto vā anavaśruto vā| yā tvam an-avaśrutā| dāyaka-dāna-patīnāṁ sakāśāt pratigṛhṇītvā yathā-pratyayaṁ karohi| sā bhikṣuṇī bhikṣuṇībhiḥ ucyamānā etad eva vastuṁ pratigṛhya tiṣtheya na pratinissaret| sā bhikṣuṇī bhikṣuṇībhir yāvat tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya yāvat tṛtīyakaṁ samanugrāhyamāṇā vā samanubhāṣyamāṇā vā taṁ vastuṁ pratiniḥsareya ity etat kuśalaṁ| no ca pratiniḥsareya| ayam api dharmo yāvat tṛtīyakaḥ|
yā puna bhikṣuṇīti yathā sthūlanandā bhikṣuṇī| tāṁ bhikṣuṇīm iti yathā tāṁ ye(je)tāṁ| bhikṣuṇīm evaṁ vadet| sā [bhikṣuṇī] bhikṣuṇībhi evam asya vacanīyā| peyālaṁ| evaṁ ca sā bhikṣuṇī bhikṣuṇībhir ucyamānā tad evaṁ vastuṁ samādāya pratigṛhya tiṣṭheya| ayam api dharmo yāvat tṛtīyakaḥ yathā bhikṣu-vinaye| peyālaṁ| yāvat prajñaptiḥ| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇīm evaṁ vadeya| pratigṛhṇa tvam ārye etasya puruṣasya| kiṁ te paro kariṣyati avaśruto vā an-avaśruto vā| yā tvam an-avaśrutā| dāyaka-dāna-patīnāṁ deya-dharmaṁ pratigṛhṇītvā yathā-pratyayaṁ karohi| sā bhikṣuṇī bhikṣuṇībhir evam asya vacanīyā| mā ārye etāṁ bhikṣuṇīm evaṁ vade | pratigṛhṇa tvam ārye etasya puruṣasya| kin te paro kariṣyati avaśruto vā an-avaśruto vā| yā tvam an-avaśrutā| dāyaka-dāna-patīnāṁ deya-dharmaṁ paritigṛhṇitvā yathā-pratyayaṁ karohi| evaṁ ca sā bhikṣuṇī bhikṣuṇībhir ucyamānā tam eva vastuṁ samādāya pratigṛhya tiṣṭheya| na pratiniḥ-sareya| sā bhikṣuṇī bhikṣuṇībhir yāvat tṛtīyakaṁ samanugrāhitavyā samanuśāsitavyā tasya vastusya pratiniḥsargāya| yāvat tṛtīyakaṁ samanugrāhyamāṇā samanubhāṣyamāṇā tam vastuṁ pratiniḥsareya ity etat kuśalaṁ| no ca pratiniḥsareya tam eva vastuṁ samādāya pratigṛhya tiṣṭheya| ayan dharmo yāvat tṛtīyakaḥ|
saṁgha-bhedaḥ-dveya bhedena
167. bhagavān rājagṛhe viharati| dvau bhedena tathaiva kartavyo yāvat tena bhagavān āha|
yā puna bhikṣuṇī samagrasya saṁghasya bhedāya parākrameya bhedana-samvartanīyaṁ vā adhikaraṇaṁ samādāya pratigṛhya tiṣṭheya| sā bhikṣuṇī bhikṣuṇībhir evam asya vacanīyā| mā ārye samagrasya saṁghasya bhedāya parākrameya| bhedana-samvartanīyam vā adhikaraṇaṁ samādāya pratigṛhya tiṣṭhāhi| sametu āryā saṁghena| samagro hi saṁgho sahito sammodayamāna avivadamāno| ek' uddeśo kṣīrodakī-bhūto śāstuḥ śāsanaṁ dīpayamānaḥ sukhañ ca phāsuñ ca viharati| evaṁ ca sā [bhikṣuṇī] bhikṣuṇībhir ucyamānā tam eva vastuṁ samādāya pratigṛhya tiṣṭheya| na pratiniḥsareya| sā bhikṣuṇī bhikṣuṇībhir yāvat tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat tṛtīyakaṁ samanugrāhyamāṇā vā samanubhāṣyamāṇā vā taṁ vastuṁ na pratiniḥsareya| ayam api dharmo yāvat tṛtīyakaḥ|
saṁghātiśeṣa-dharma 14(3)
tad anuvartakāḥ
tasyāḥ khalu bhikṣuṇyā bhikṣuṇyo bhavanti sahāyikā| ekā vā dvau vā trayo vā saṁbahulā vā | varga-vādinīyo anuvartikāḥ samanujñāḥ saṁghabhedāya| tā bhikṣuṇyaḥ bhikṣuṇyo evam āhuḥ| mā āryamiśrikāḥ etāṁ bhikṣuṇīṁ kiñcid avavadittha| kalyāṇaṁ vā pāpakaṁ vā| dharma-vādinī caiṣā bhikṣuṇī vinaya-vādinī caiṣā bhikṣuṇī| asmākaṁ caiṣā bhikṣuṇī chandañ ca ruciṁ ca sam-ādāya pragṛhya vyavaharati| yañ caitasyāḥ bhikṣuṇyāḥ kṣamate ca rocate ca asmākam api taṁ kṣamate ca rocate ca| jānantī caiṣā bhikṣuṇī bhāṣate no a-jānanti| tā bhikṣuṇyo bhikṣuṇībhir evam asya vacanīyāḥ| mā ārya-miśrikāya evam avocat| naiṣā bhikṣuṇī dharma-vādinī| naiṣā bhikṣuṇī vinaya-vādinī| mārya-miśrikāḥ saṁbhedaṁ rocayantu| saṁgha-sāmagrīm evārya-miśrikā rocayantu| samagro hi saṁgho| sahito sammodayamāno a-vivadamāno ek'-uddeśo kṣīrodakī-bhūto śāstuḥ śāsanaṁ dīpayamānaḥ| sukhāñ ca phāsuñ ca viharati| evañ ca tā bhikṣuṇyo bhikṣuṇībhiḥ ucyamānā taṁ vastuṁ pratiniḥsareṁsuḥ ity etat kuśalaṁ| no ce pratiniḥsareṁsuḥ tā bhikṣuṇyo bhikṣuṇībhiḥ yāvat-tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastu[sya] pratiniḥsargāya| yāvat tṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratiniḥsareṁsuḥ ity etat kuśalaṁ| no ca pratiniḥsareṁsuḥ| tad eva vastuṁ samādāya pragṛhya tiṣṭheyuḥ| ayam api dharmo yāvat-tṛtīyakaḥ|
saṁghātiśeṣa-dharma 15(4)
ākrośo
168. bhagavān śrāvastīyam viharati| tatra sthūlanandā nāma bhikṣuṇī adhikaraṇāny utpādayati| tasyā saṁghena utkṣepanīyaṁ karma kṛtaṁ| sā saṁghaṁ ākrośati saṁgham a-gati-gamanena prāpayati| chanda-gāmī cāryā saṁgho| doṣa-gāmī cāryā saṁgho| bhaya-gāmī cāryā saṁgho| moha-gāmī cāryā saṁgho| chandan niśrāya| doṣan niśrāya| mohan niśrāya mama ākroṣitavyaṁ| paribhāṣitavyam manyati| bhikṣuṇī bhikṣuṇībhir ucyate| mā ārye nande saṁgham a-ma(ga)ti-gamanena prāpaya| na saṁgho chanda-gāmī| peyālaṁ| yāvan na mohan niśrāya yāvad āryā evaṁ chanda-gāmī| mā ārye chandan niśrāya saṁgham ākroṣitavyam manyasi paribhāṣitavyam manyasi| sā tvam evam ucyamānī na pratikramasi dvitīyaṁ tṛtīyam adhyucyamāni na pratikramasi| etaṁ prakaraṇaṁ yāvad bhagavān āha| tena hi gacchatha| triṣkṛtvā kuv-ege| triṣkṛtvā mahā-jane| tṛṣkṛtvā saṁgha-madhye samanugrāhatha samanubhāṣatha etasya va[stu]sya pratiniḥsargāya| sā kuv-ege ucyate| satyaṁ tvam ārye nande saṁgham a-gati-gamanena prāpayati (si)| alam ārye nande saṁgham a-gati-gamanena prāpayituṁ| yāvat khalu te ārye mitrāya karaṇīyaṁ artha-kāmāya hitaiṣiṇīya karoti| te tan mitrā eka-vācā gacchanti| dve vāce avaśiṣṭe| pratiniḥsara na pratinissarāmīty āha| evam mahā-jane saṁgha-madhye avalokanā kartavyā| satyaṁ tvam ārye nande saṁgham a-gati-gamanena prāpayasi| peyālaṁ| yāva āmo ty āha| sā tāva saṁgha-madhye pi vaktavyā peyālaṁ| etaṁ prakaraṇaṁ bhikṣuṇyo ārocayeyuḥ| anubhāṣṭā bhagavan āryā nandā triṣkṛtvā kuv-ege triṣkṛtvā ma[hā-ja]ne triṣkṛtvā saṁghamadhye etasya vastunaḥ pratiniḥsargāya| na pratiniḥsarati| bhagavān āha śabdāpayatha nandāṁ| peyālaṁ| yāvad evaṁ caivañ ca pṛṣṭā| peyālaṁ| ām bhagavan| bhagavān āha| duṣkṛtaṁ te nande| nanv ahaṁ nande aneka-paryāyeṇa daurvacasyaṁ vigarhāmi yāvan naivaṁ kurvato vṛddhir bhavati kūśaleṣu dharmeṣu atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya| peyālaṁ| yāvat paryavadātāni bhaviṣyanti|
bhikṣuṇī khalu punaḥ saṁghākrośikā bhavati| sā evam āha| chanda-gāmī ca saṁgho| doṣa-gāmī ca| bhaya-gāmī ca| moha-gāmī ca| saṁgho chandan niśrāya| doṣan niśrāya| bhayan niśrāya| mohan niśrāya| samākrośitavyaṁ paribhāṣitavyaṁ manyati| sā bhikṣuṇī bhikṣuṇībhir evam asya vacanīyā| mā ārye evaṁ vada| na saṁgho chanda-gāmī| na saṁgho doṣa-gāmī| na saṁgho bhaya-gāmī| na saṁgho moha-gāmī| na ca saṁgho chandan niśrāya| doṣa-bhaya-mohan niśrāya ākrośitavyaṁ| paribhāṣitavyaṁ manyati| ārye ca chandan niśrāya doṣaṁ bhayaṁ mohan niśrāya saṁgham ākrośitavyaṁ manyati| evaṁ ca sā bhikṣuṇī bhikṣuṇībhir ucyamāna tad eva vastuṁ samādāya pragṛhya tiṣṭheya| sā bhikṣuṇī bhikṣūṇībhiḥ yāvat-tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratinissargāya| yāvattṛtīyakaṁ samanugrāhiyamānā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratinissareya ity etat kuślaṁ| no ca pratinissareṁsuḥ| ayam api dharmo yāvat-tṛtīyakaḥ| peyālaṁ|
yāvad eṣā bhikṣuṇī triṣkṛtvā kuv-ege samanugrāhiyamānā samanubhāṣiyamāṇā pratiniḥsargārhaṁ vastuṁ na pratiniḥsarati| vācāyām vācāyāṁ vinayātikramam āsādayati| evaṁ mahājane saṁgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| prathamāyāṁ vācāyāṁ a-vyavaropitāyāṁ vinayātikramaḥ| vyavaropitāyāṁ sthūlātyayaḥ| evam dvitīyā-tṛtīyām vā vācāyāṁ yāvad vyavaropitāyāṁ saṁghātiśeṣaṁ| yadā saṁghātiśeṣām āpattim āpannā|
ye ca kuv-ege| ye ca mahā-jane| ye ca saṁgha-madhye vinayātikaramāḥ| sthūlātyayāḥ sarve te pratiprasrabhyanti sthāpayitvā aṣṭau sthūlātyayāḥ| na saṁgham a-gati-gamanena prāpayantī| antarā pratiniḥsarati yathā-sthitāsu āpattiṣu kārayitavyā| kathaṁ tāvat pratiniḥ sargārhaṁ katham a-pratiniḥsargārhaṁ| abhūṣi me saṁgham a-gati-gamanena prāpayiṣyan ti prāpayāmi prāpayiṣyāmi ceti evaṁ pratiniḥsargārhaṁ| kathaṁ pratiniḥsargārhaṁ| abhūṣi me saṁgham a-gatigamanena prāpayiṣyan ti prāpitañ ca| na khalv idānīṁ prāpayāmi na ca prāpayiṣyāmīty a-pratiniḥsargārhaṁ| tena bhagavān āha|
bhikṣuṇī khalu punaḥ saṁghākrośikā bhavati| sā evam āha| chanda-gāmī| cārya-miśrikāyo| saṁgho doṣa-gāmī ca bhaya-gāmī ca saṁgho| moha-gāmī ca saṁgho| chandan niśrāya doṣaṁ bhayaṁ mohaṁ niśrāya samākrośitavyām paribhāṣitavyām manyati| sā bhikṣuṇī bhikṣuṇībhir evam asya vacanīyā| mā ārye saṁgha-ākrośikā bhavāhi| na saṁgho chanda-gāmī| na saṁgho doṣa-gāmī| na saṁgho bhayagāmī| na saṁgho moha-gāmī| na ca saṁgho chandan niśrāya doṣaṁ bhayaṁ mohaṁ niśrāya āryām ākrośitavyām paribhāṣitavyām manyati| āryā evaṁ chanda-gāminī doṣa-gāminī bhaya-gāminī mohagāminī| āryā eva chandan niśrāya doṣaṁ bhayaṁ mohan niśrāya saṁegham ākrośitavyaṁ roṣitavyaṁ paribhāṣitavyaṁ manyati| viramārya saṁghākrośanāto| evaṁ ca sā bhikṣuṇī bhikṣuṇībhir ucyamānā tam evi vastuṁ samādāya pratigṛhya tiṣṭhet| na partiniḥsareya| sā bhikṣuṇ bhikṣunībhir yāvat-tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat-tṛtīyakaṁ samanugrāhyamānā vā samanubhāṣiyamānā| taṁ vastuṁ pratiniḥsareya ity etat skaṇaṁ (kuśalaṁ)| no cet pratiniḥsareya| ayam api dharmo yāvat-tṛtīyako|
saṁghātiśeṣa-dharma 16(5)
daurvacasyaṁ-durvacakajātiyo
169. bhagavān kauśāmbīyām viharati| chandaka-mātā nāma bhikṣuṇī| sā uddeśa-paryavasānehi śikṣāpadehi bhikṣuṇīhi śikṣāyāṁ saha dharmeṇa saha vinayena vucyamānā| peyālaṁ| yathaiva chandakasya tathaivaṁ vihāreṇa (vistareṇa) kartavyaṁ| tena bhagavān āha|
bhikṣuṇī khalu punar dur-vacaka-jātīya bhavati| sā uddeśa-paryāpannehi śikṣāpadehi bhikṣuṇīhi śikṣāyāṁ saha dharmeṇa saha vinayena vucyamānā ātmānam a-vacanīyaṁ karoti| sā evam āha| mā me āryamiśrikāyo kiñcid vadatha kalyāṇam vā pāpakaṁ vā| aham apy āryamiśrikāṇān na kiñcid vakṣyāmi kalyāṇam vā pāpakam vā| viramantv ā[rya]miśrikāyo mama vacanāya| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye uddeśa-paryāpannehi śikṣāpadehi bhikṣuṇīhi śikṣāyāṁ saha dharmeṇa saha vinayena vucyamānā ātmānam a-vacanīyaṁ karohi| vacanīyam evāryātmānaṁ karotu| āryā pi bhikṣuṇīyo vadantu śikṣāyāṁ saha dharmeṇa saha vinayena| āryam api bhikṣuṇīyo vakṣyanti śikṣāyāṁ saha dharmeṇa saha vinayena| evaṁ saṁvṛddhā khalu punar ārye tasya bhagavatas tathāgatasya arhataḥ samyaksambuddhasya parṣā yad idam anyamanya-vacanīyā anyamanyāpatti-vyutthāpanīyā| evaṁ ca sā bhikṣuṇīhi vucyamānā tam eva vastuṁ samādāya pragṛhya tiṣṭheya| na pratiniḥsareya| sā bhikṣuṇī bhikṣuṇīhi yāvat tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvāt-tṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇa vā tam vastuṁ pratiniḥsareya ity evaṁ kuśalaṁ| no ca pratiniḥsareya tam eva vastuṁ samādāya pragṛhya tiṣṭheya| ayam api dharmo yāvat tṛtīyako|
dve saṁsṛṣṭā viharanti
170. bhagavāṁ cchrāvastyāṁ viharati| etā dāni bhikṣuṇīyo nandā ca śākya-kanyā uttarā ca māsoraka-dhītā kāyikena saṁsargeṇa saṁsṛṣṭā hi viharanti| vācikena saṁsargeṇa saṁsṛṣṭā viharanti| (kāyikavācikena [saṁ]sargeṇa saṁsṛṣṭā viharanti| )| anyama[nya]syāvadyāni praticchādayanti| kinti dāni kāyikena saṁsargeṇa saṁsṛṣṭā viharanti| peyālaṁ| kin ti dāni anyamanyasyāvadyāni praticchādayanti| ekāye avadyam aparācchādeti| aparāt vadyam aparā cchādeti| tāyo bhikṣuṇīyo bhikṣuṇīhi vuccanti| māryamiśrikāyo kāyikena saṁsargeṇa saṁsṛṣṭā viharaṇa(tha) mā vācikena mā kāyikavācikena| mā anyamanyasyāvadyāni cchādetha| tāyo sakṛd uktāyo na pratikramanti| dvitīyaṁ tṛtīyam apy uktā na pratikramanti| etaṁ prakaraṇaṁ tā bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī gautamī bhagavato ārocayet| vistareṇa| peyālaṁ|
bhikṣuṇī[yo] khalu punar dve saṁsṛṣṭā viharanti| anyamanyasyāvadya-praticchādikā| tā bhikṣuṇīyo bhikṣuṇīhi evam asya vacanīyā| mā āryemiśrikāyo saṁsṛṣṭā viharatha anyamanyasyāvadya-praticchādikā| nānā āryamiśrikāyo viharatha| nānā vo viharantīnāṁ vṛddhir eva pratikāṁkṣitavyā kuśalehi dharmehi| na parihāṇiḥ| evaṁ ca tāyo bhikṣuṇīyo bhikṣuṇīhi vucyamānās taṁ vastuṁ pratinissareṁsuḥ| ity etaṁ kuśalaṁ| no ca pratinissareṁsuḥ tā bhikṣuṇīyo bhikṣuṇīhi yāvat-tṛtīyakaṁ samanugrāhitavyāḥ samanubhāṣitavyāḥ tasya vastusya pratinissargāya| yāvat-tṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratinissareṁsuḥ itya etaṁ kuśalaṁ| no ca pratinissareṁsuḥ tam evam vastuṁ samādāya pratigṛhya tiṣṭheṁsuḥ| ayam api dharmo yāvat tṛtīyako|
bhikṣuṇīyo khalu puna dve saṁsṛṣṭā viharanti yathā nandā ca śākyakanyā uttarā ca māśoraka-dhītā| saṁsṛṣṭā viharanti kāyikena vācikena kāyika-vācikena| avadya-praticchādikā ti āpatti-praticchādikā| tā bhikṣuṇīyo yathā nandā ca śākya-kanyā uttarā ca māśoraka-dhītā| bhikṣuṇīhīti saṁghena mahā-janena eka-bhikṣuṇīya| evaṁ syur vacanīyā| mā āryamiśrikāyo saṁsṛṣṭā viharatha| anyamanyasyāvadyapraticchādikā| peyālaṁ| yāvat tam eva vastuṁ samādāya pragṛhya tiṣṭheṁsuḥ| yaṁ taṁ vastuṁ saṁsṛṣṭā viharanti anyamanyasyāvadyāni praticchā[da]yanti| tā bhikṣuṇīyo ti yathā nandā ca śākya-kanyā uttarā ca māśoraka-dhitā| bhikṣuṇīhīti saṁghena mahā-janena eka-pudgalena yāvat-tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā| trikkhutto kuvege trikkhutto mahā-jane trikkhutto saṁgha-madhye samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvattṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratiniḥsareya ity etaṁ kuśalaṁ| no ca pratiniḥsareṁsuḥ ayam api dharmo yāvat tṛtīyako saṁghātiśeṣo| peyālaṁ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī trikkhatto kuv-ege samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā pratiniḥsargārhaṁ vastun na pratiniḥsarati vācāyāṁ vācāyāṁ vinayātikramam āsādayati| evaṁ mahā-jane saṁgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| prathamāyāṁ vācāyām adhyoropitāyāṁ vinayātikramam āsādayati| vyoropitāyāṁ thūl'-accayaṁ| evaṁ dvitīyāyāṁ tṛtīyāyāṁ vācāyām adhyoropitāyāṁ thūl'-accayaṁ| adhyoropitāyāṁ saṁghātiśeṣaṁ| kin ti dāni pratiniḥsargārhaṁ draṣṭavyaṁ| kim a-pratiniḥsargārhaṁ| abhūṣi khalu mo saṁsṛṣṭā vihariṣyāmo| anyonya-sāvadya-praticchādikā ti viharāmo vihariṣyāmo| no ca khalu vihṛtaṁ| evaṁ pratiniḥsargārhaṁ draṣṭavyaṁ| kin ti dāni a-pratiniḥsargārhaṁ draṣṭavyaṁ| abhūṣi khalu mo saṁsṛṣṭā vihariṣyāmo anyonyasyāvadya-praticchādikā ti te dānīm viharāmo vihariṣyāmo na vihṛtaṁ| mo ti etaṁ pratiniḥsargārhaṁ draṣṭavyaṁ| tena bhagavān āha|
bhikṣuṇīyo khalu puna dve saṁsṛṣṭāyo viharanti anyonyasyā-vadya-praticchādikā| peyālaṁ| vistareṇa|
saṁghātiseṣa-dharma 18(7)
tāsāñ cānuvicārikā
171. bhagavāṁ cchrāvastyāṁ viharati| bhagavān āha| śikṣāpadaṁ prajñaptaṁ| na kṣamati bhikṣuṇīhi saṁsṛṣṭā viharitun ti| nandā ca śākya-kanyā uttarā ca māśoraka-dhītā bhikṣuṇīyo nānā viharanti| sthūlanandā bhikṣuṇī tāsām āha| saṁsṛṣṭā eva yūyam āryamiśrikāyo viharatha| anyamanyasyāvadya-praticchādikā| tāsāṁ saṁsṛṣṭānāṁ vo viharantīnāṁ vṛddhir eva pratikāṁkṣitavyā kuśalehi dharmehi| na parihāniḥ| kiṁ yūyam eva evaṁ-rūpā saṁghe| santy anyā apy evaṁ-rūpā saṁghe| na ca saṁgho tāsāṁ kiñcid āha| yuṣmān eva saṁgho avajñāya paribhavena omarditavyaṁ (vyāṁ) parimarditavyām manyati| sā bhikṣuṇīhi vuccati| mā ārye nande etāyo bhikṣuṇīyo evaṁ vada saṁsṛṣṭā eva āryamiśrikāyo viharatha| peyālaṁ| yāvat parimarditavyām manyati|
sā sakṛd uktā na pratikramati| evaṁ dvitīyaṁ tṛtīyam apy uktā na pratikramati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti| mahāprajāpatī pi gautamī bhagavato āroceti| bhagavān āha| yady eṣā sthūlanandā nāma bhikṣuṇī nandāṁ śākyakanyāṁ uttarāṁ ca māśoraka-dhītām evam āha| saṁsṛṣṭā eva āryamiśrikāyo viharatha| peyālaṁ| yāvat sakṛd uktā na pratikramati| dvitīyam pi tṛtīyam pi uktā na pratikramati| tena hi gacchatha naṁtrikkhatto kuv-ege trikkhatto mahā-jane trikkhatto saṁgha-madhye samanugrāhayatha samanubhāṣatha etasya vastusya pratiniḥsargāya| sā kuv-ege vaktavyā| satyaṁ tvam ārye nande etā bhikṣuṇīyo evam vadasi yāvad āmo ty āha| sā tvaṁ kuv-ege vuccati| mā ārye nande etā bhikṣuṇīyo evaṁ vada| peyālaṁ| yaṁ khalu te ārye nande mitrāya karaṇīyaṁ artha-kāmāye hitaiṣiṇīye anukampikāya anukampām upādāya karoti| taṁ mitrā ekā vācā gacchati dve vācā avaśiṣṭā pratiniḥsarāmity āha| evaṁ dvitīyā tṛtīyā| evaṁ mahā-jane saṁghamadhye avalokanā kartavyā| evaṁ eva yāvad anubhāṣṭā na pratiniḥsarati| peyālaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī gautamī bhagavata ārocayetha(t)| bhagavān āha śabdāpayatha nandāṁ| sā dāni śabdāpitā| etad eva sarvaṁ pṛcchīyati| yāvad ām bhagavan| bhagavān āha| duṣkṛtaṁ te nande yāvat sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī bhikṣuṇīyo nānā viharantīyo evam vadeya| saṁsṛṣṭā eva āryamiśrikāyo viharatha anyamanya-sāvadya-praticchādikā| saṁsṛṣṭānāṁ vo viharantīnāṁ vṛddhir eva pratikāṁkṣitavyā kuśalehi dharmehi| na parihāṇiḥ| kiṁ punar yūyam eva evaṁ-rūpā saṁghe| santy anyā py evaṁ-rūpā saṁghe| na ca tāsāṁ saṁgho kiñcid āha| yuṣmān eva saṁgho avajñāya paribhāvena omarditavyāṁ parimarditavyām manyati| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye nande itthan-nāmāṁ ca itthan-nāmāṁ ca bhikṣuṇīṁ nānā viharantīṁ anuvicārehi| saṁsṛṣṭā eva yūyam āryamiśrikāyo viharatha| anyamanyasyāvadya-praticchādikā| nānā-saṁsṛṣṭānāṁ vo viharantīnāṁ vṛddhir eva pratikāṁkṣitavyā kuśalehi dharmehi| na parihāniḥ| kim punar yūyam eva evaṁ-rūpā saṁsṛṣṭā saṁghe| santy anyā api evaṁ-rūpā saṁghe| na ca saṁgho tāsāṁ kiñcid āha| yuṣmākam eva saṁgho avajñāya paribhavena omarditavyāṁ parimarditavyām manyati| evaṁ ca sā bhikṣuṇī bhikṣuṇīhi vucyamānā tam eva vastuṁ samādāya pragṛhya tiṣṭheya na pratinissareya| sā bhikṣuṇī bhikṣuṇīhi yāvat tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat-tṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratiniḥsareya ity etaṁ kuśalaṁ| no ca pratinissareya| ayaṁ pi dharmo yāvat-tṛtīyako|
yā puna bhikṣuṇīti yathā sthūlanandā| tā bhikṣuṇīyo ti yathā nandā ca śākya-kanyā uttarā ca māsoraka-dhītā| evaṁ vadeya| saṁsṛṣṭā eva yūyam ārya-miśrikāyo viharatha anyamanyasyāvadyapraticchādikā ti kāyikena vācikena kāyika-vācikena saṁsargeṇa| mā nānāṁ saṁsṛṣṭānāṁ vo 'dhiviharantīnāṁ vṛddhir eva pratikāṁkṣitavyā kuśalehi dharmehi na parihāṇiḥ| peyālaṁ|
sā bhikṣuṇīti yathā sthūlanandā bhikṣuṇī| bhikṣuṇīhīti saṁghena mahā-janena eka-pudgalena evam asya vacanīyā| ārye-miśrān nāme| peyālaṁ| yāvan na pratinissareya| sā bhikṣuṇī bhikṣuṇīhi yāvat-tṛtīyakam ti trikkhatto kuv-ege trikkhatto mahā-jane trikkhatto saṁghamadhye| sā kuv-ege vaktavyā| satyaṁ tvam ārye itthan-nāme itthan-nāmāṁ ca itthan-nāmāṁ ca bhikṣuṇīm yāvad āmo ty āha| sā kuv-ege vuccati| mā ārye itthan-nāmāñ ca itthan-nāmāñ ca bhikṣuṇīṁ nānā viharantīṁ anuvihā(cā)rehi| peyālaṁ| ayam api dharmo yāvat tṛtīyako| peyālaṁ| sā eṣā bhikṣuṇī trikkhatto kuv-ege samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā pratiniḥsargārhaṁ vastuṁ na pratiniḥsarati vācāyāṁ vācāyāṁ vinayātikramam āsādayati|
evaṁ mahā-jane saṁgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| yāvat tṛtīyāyāṁ vācāyāṁ adhyoropitāyāṁ saṁghātiśeṣaṁ| peyālaṁ| yāvat kin ti dāni pratiniḥsargārhaṁ draṣṭavyaṁ kim a-pratiniḥsargārhaṁ| abhūṣi khalu ime itthan-nāmāyo bhikṣuṇīyo vadiṣyaṁ| saṁsṛṣṭā evārya-miśrikāyo viharatha| anyonyasāvadya-praticchādikā vadāmi vadiṣyāmi| na khalu vaditaṁ evaṁ pratiniḥsargārhaṁ| kin ti dāni a-pratiniḥsargārhaṁ| abhūṣi khalu me itthan-nāmāyo bhikṣuṇīyo vadiṣyaṁ| saṁsṛṣṭā evārya-miśrikāyo viharatha| anyonya-sāvadya-praticchādikā ti| vaditaṁ khalu me idānīm vadāmi na vadiṣyāmi ceti evam a-pratiniḥsargārham draṣṭavyaṁ| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇīyo nānā viharantīyo evam vadeya| vistareṇa| yāvad ayaṁ pi dharmo yāvat tṛtīyako|
saṁghātiśeṣa-dharma19(8)
śikṣā-pratyākhyāyikā
172. bhagavān śākyeṣu viharati| śākyānāṁ kapilavastusmiṁ nyagrodhārāme| tahiṁ dānī dve mātā-dhītare agārasyānagārikāṁ pravrajite| dhītā śākyehi pravrajitā mātā tīrthikehi| sā dāni mātā dhītaram āha| putriṇi| kiṁ vayaṁ jīvantikā eva anyamanyaṁ na paśyāmaḥ| ihaiva cāgaccha| sā dān āha | āgacchāmī| na mayā yathā vā tathā vā śakyam āgantuṁ| yāvat kiñcid adhikaraṇam utpādayāmi| sā bhikṣuṇī bhikṣuṇīhi saha vāco vācikaṁ karoti| sā yadā payā(ryā)dinnā bhavati tadā āha| buddhaṁ pratyākhyāmi| evaṁ dharmaṁ saṁghaṁ śikṣām uddeśaṁ samvāsaṁ sambhogaṁ śāstṛ-padaṁ bhikṣuṇī-bhāvaṁ pratyākhyāmi| śākya-putrīya bhāvaṁ pratyākhyāmi| kiṁ etā eva śramaṇikā śākya-putrīyā| santy anyāny api pṛthu-tīrthyāyatanāni| tatra brahmacaryaṁ cariṣyaṁ| sā dāni bhikṣuṇīhi vuccati| mā ārye buddhaṁ pratyākhyāhi yāvat mā śākya-putrīya bhāvaṁ pratyākhyāhi| asādhu ārye buddha-pratyākhyānaṁ yāvad asādhu śākya-putrīya bhāva-pratyākhyānaṁ|
sā sakṛd uktā na pratikramati| dvitīyaṁ tṛtīyam pi uktā na pratikramati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye [gautamīye] ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavato ārocayeti| bhagavān āha| tena hi bhikṣuṇyo| yady eṣā itthan-nāmā bhikṣuṇī śikhyā-pratyākhyāyikā| sā evam āha| buddhaṁ pratyākhyāmi| peyālaṁ| yāvat tatra brahmacaryañ cariṣyaṁ| sā sakṛd uktā na pratikramati| dvitīyaṁ tṛtīyam apy uktā na pratikramati| tena hi gacchatha| tāṁ trikkhatto kuv-ege trikkhatto mahājane trikkhatto saṁgha-madhye sa[ma] nugrāhatha samanubhāṣatha etasya vastusya pratiniḥsargāya| sā dāni kuv-ege vaktavyā| satyaṁ tvam ārye itthan-nāmo(me) śikṣāṁ pratyākhyāsi| sā tvam evam vadasi buddhaṁ pratyākhyāmi| peyālaṁ| yāvat kiṁ punar etā eva śramaṇikā śākya-putrīyāḥ| santy anyāny api pṛthu-tīrthyāyatanāni| tatra brahmacaryaṁ cariṣyan ti| āmo ty āha| sā [tvaṁ] kuv-ege vuccasi mā tvam ārye itthan-nāme buddhaṁ pratyākhyāhi yāvac chākya-putrīya bhāvaṁ pratyākhyāhi| asādhu ārye buddha-pratyākhyānaṁ| yāvad asādhu śākya-putrīya bhāva-pratyākhyānaṁ|
yaṁ khalu te ārye itthan-nāmāya mitrāya karaṇīyaṁ arthakāmāya hitaiṣīṇīye karoti| tena mitrā ekam vāca(eka-vācā) gacchati| dve vācā anu(ava)śiṣṭā pratiniḥsara na pratinissarāmīty āha| evam dvitīyam pi tṛtīyam pi| evaṁ mahā-jane saṁgha-madhye avalokanā kartavyā yāvad etaṁ prakaraṇaṁ bhikṣuṇīyo bhagavato ārocayeṁsuḥ| bhagavān āha| śabdāpayatha tāṁ bhikṣuṇīṁ| sā dāni śabdāpitā| satyan ti| tad evaṁ pṛcchīyati| yāvad ām bhagavan| bhagavān āha duṣkṛtaṁ te| peyālaṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami yāvat paryavadātāni bhaviṣyanti|
bhikṣuṇī khalu punaḥ śikhyā-pratyākhyāyikā bhavati| sā dān āha| buddhaṁ pratyākhyāmi| dharmaṁ saṁghaṁ śikṣām uddeśaṁ samvāsaṁ saṁbhogaṁ śāstṛ-padaṁ bhikṣuṇī-bhāvaṁ śramaṇī-bhāvaṁ śākya-putrīyabhāvaṁ pratyākhyāmi| kiṁ etā eva śramaṇikā śākyaputrīyā| santy anyāny api pṛthu-tīrthyāyatānāni| tatra brahmacaryaṁ cariṣyaṁ| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye śikhyā-pratyākhyāyikā bhohi| mā buddhaṁ pratyākhyāhi| mā dharmaṁ saṁghaṁ śikṣām uddeśaṁ samvāsaṁ saṁbhogaṁ śāstṛ-padaṁ bhikṣuṇī-bhāvaṁ śramaṇi-bhāvaṁ śākya-putrīya bhāvaṁ pratyākhyāhi| asādhu ārye buddha-pratyākhyānaṁ| asādhu dharma-pratyākhyānaṁ| asādhu saṁgha-pratyākhyānaṁ| śikṣā-uddeśa-samvāsa-saṁbhoga-śāstṛpada-bhikṣuṇībhāva-śramaṇībhāva-pratyākhyānaṁ| asādhu ārye śākya-putrīya bhāva-pratyā[khyā]naṁ| evañ ca sā bhikṣuṇī bhikṣuṇīhi vucyamānā tam eva vastuṁ samādāya pratigṛhya tiṣṭheya na pratiniḥsareya| sā bhikṣuṇī bhikṣuṇīhi yāvat tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat -tṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratiniḥsareya ity etaṁ kuśalaṁ| no ca pratiniḥsareya| ayam api dharmo yāvat-tṛtīyako saṁghātiśeṣo| saṁgham evādhipatiṁ kṛtvā niḥsaraṇīyo|
yā puna bhikṣuṇīti yathā sā bhikṣuṇī| śikṣā-pratyākhyāyikā ti sā evam āha buddhaṁ pratyākhyāmi| peyālaṁ| yāvac chākya-putrīya bhāvaṁ pratyākhyāmi| kim etā eva śramaṇikā śākya-putrīyāḥ| santy anyāny api pṛthu-tīrthyāyatanāni| tatra brahma-caryaṁ cariṣyaṁ| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye buddhaṁ praytākhyāhi yāvad asādhu ārye śākya-putrīya bhāva-pratyākhyānaṁ| evaṁ ca sā bhikṣuṇī bhikṣuṇīhi vucyamānā tam eva vastuṁ samādāya pragṛhya tiṣṭheya na pratiniḥsareya| yā sā bhikṣuṇī śikṣā-pratyākhyāyikā |
sā bhikṣuṇīhīti saṁghena mahā-janena eka-pudgalena yāvat-tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā trikkhatto kuv-ege trikkhatto mahā-jane trikkhato saṁghamadhye| sā dāni kuv-ege vaktavyā| satyaṁ tvam itthan-nāme evaṁ vadasi buddhaṁ pratyākhyāmi yāvac chākya-putrīya bhāvaṁ pratyākhyāmi| āma ity āha| sā kuv-ege vuccati| mā ārye itthan-nāme buddhaṁ pratyākhyāhi| yāvad asādhu ārye śākya-putrīya bhāva-pratyākhyānaṁ| yaṁ khalu te ārye itthannāmāya mitrāya karaṇīyaṁ| artha-kāmāya hitaiṣiṇīye karoti| te taṁ mitrā eka-vācā gacchati| dve vācā avaśiṣṭā pratiniḥsara na pratiniḥsarāmīty āha| evaṁ mahā-jane saṁgha-madhye avalokanā kartavyā| vistareṇa| yāvat-tṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṁ vastuṁ pratiniḥsareya ity ete(taṁ) kuśalaṁ| no ca pratiniḥsareya ayam api dharmo yāvat prajñaptiḥ|
sā eṣā bhikṣuṇī trikkhatto kuv-ege trikkhatto mahā-jane trikkhatto saṁgha-madhye samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā pratiniḥsargārhaṁ vastuṁ na pratiniḥsarati vācāyāṁ vācāyāṁ vinayātikramam āsādayati| evaṁ mahā-jane saṁgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| prathamāyāṁ vācāyāṁ adhyoropitāyāṁ vinayātikramam| adhyo-ropitāyāṁ thūl-accayam| evaṁ dvitīyāyāṁ tṛtīyāyāṁ vācāyām adhyoropitāyāṁ thūl'-accayam| adhyoropitāyāṁ saṁghātiśeṣaṁ| yadā saṁghātiṣeśam āpattim āpannā bhavati tadā ye ca kuv-ege ye ca mahā-jane ye ca saṁgha-madhye thūl'-accayā ca vinayātikramā ca sarve te pratiprasrabhyante| ekā gurukā āpattiḥ saṁsthihati yad idaṁ saṁghātiśeṣo| antarā pratiniḥ-sarati yathā-sthitāsu āpattiṣu kārāpayitavyā| kin ti dāni pratiniḥsargārhaṁ draṣṭavyaṁ kim apratiniḥsargārhaṁ| abhūṣi khalu me śikṣāṁ pratyākhyāsyāmi| na khalu me pratyākhyānaṁ prtiniḥsargārhaṁ draṣṭavyaṁ| kin ti dāni a-pratiniḥsargārhaṁ draṣṭavyaṁ| abhūṣi khalu me śikṣāṁ pratyākhyāsyan ti| pratyākhyātam dāni na pratyākhyāsi pratyākhyāmi ceti| evam a-pratiniḥsargārhaṁ draṣṭavyaṁ| tena bhagavān āha|
bhikṣuṇī khalu punaḥ śikṣā-pratyākhyāyikā bhavati| sā evam āha| buddhaṁ pratyākhyāmi dharmaṁ pratyākhyāmi| saṁghaṁ pratyākhyāmi| śikṣāṁ pratyākhyāmi| uddeśaṁ samvāsaṁ saṁbhogaṁ śāstṛ-padaṁ bhikṣuṇī-bhāvaṁ [śramaṇī-bhāvaṁ] śākya-putrī[ya] bhāvaṁ pratyākhyāti (mi)| kim ekā(etā) [eva] śramaṇikā śākya-putrīyāḥ| santy anyāny api pṛthu-tīrthyāyatanāni| tatra brahmacaryaṁ cariṣyaṁ| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye śikṣā-pratyākhyāyikā bhohi| mā dharma-pratyākhyāyikā bhohi| mā saṁghapratyākhyāyikā bhohi| mā śikṣāṁ pratyākhyāhi| mā uddeśaṁ samvāsaṁ sambhogaṁ śāstṛ-padaṁ bhikṣuṇī-bhāvaṁ śramaṇī-bhāvaṁ śākya-putrīya bhāvaṁ pratyākhyāhi| tat kasya hetoḥ| asādhu ārye buddha-pratyākhyānaṁ| asādhu dharma-pratyākhyānaṁ| asādhu saṁgha-pratyākhyānaṁ| asādhu śikṣā-pratyākhyānaṁ| uddeśa-saṁvāsa-saṁbhoga-śāstṛpada-bhikṣuṇībhāva-śramaṇībhāva [pratyākhyānaṁ]| asādhu śākya-putrīya bhāva-pratyākhyānaṁ| evaṁ ca sā [bhikṣuṇī] bhikṣuṇīhi vuccamānā taṁ eva vastuṁ samādāya pragṛhya tiṣṭheya| na pratiniḥsareya| sā bhikṣuṇī bhikṣuṇīhi yāvat-tṛtīyakaṁ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat-tṛtīyakaṁ samanugrāhiyamāṇā vā samanubhāṣiyamānā vā tam vastuṁ pratiniḥ-sareya| ity etaṁ kuśalaṁ| no ca pratiniḥsareya| ayaṁ pi dharmo yāvat-tṛtīyako saṁghātiśeṣo| saṁgham evādhipatiṁ kṛtvā niḥsaraṇīyo|
uddiṣṭā me āryamiśrikāyo ekūnaviṁśati saṁghātiśeṣā dharmāḥ| tatra ekade(da)śa prathamāpattikāḥ aṣṭau yāvat-tṛtīyakāḥ| yeṣāṁ bhikṣuṇī ity anyatarānyataro(rā)m āpattim āpadyitvā ardha-māsaṁ ubhayato saṁghe mānatvaṁ [ca]ritavyaṁ| cīrṇa-mānatvā bhikṣuṇī kṛtānudharmā| āhvayana-pratibaddhā yatra syād viṁśati-gaṇo ubhayato saṁgho tatra sā bhikṣuṇī āhvayitavyā| ekenāpi ced ūnoviṁśati-gaṇo ubhayato saṁgho tāṁ bhikṣuṇīm āhveya| sā ca bhikṣuṇī an-āhūtā| te ca bhikṣavo tāś ca bhikṣuṇīyo garhyāḥ| iyam atra sāmīcī| tatrāryamiśrikāyo pṛcchāmi| kaccit tha pariśuddhā| dvitīya-tṛtīyaṁ pi āryamiśrikāyo pṛcchāmi| kaccic cha (tha) pariśuddhā| pariśuddhā atrāryamiśrikāyo yasmāt tūṣṇīm evam etan dhārayāmi| uddānaṁ|
saṁcaritraṁ [1] dve abhūte [2,3]|
utasada-vādo[4] dve vinā [5,6]|
an-anujñātā ca [7]| ma (va)dhyā[8]|
ca ekā nadīn tareya [9]|
utkṣiptakā saha dharmeṇa [10]|
bhikṣuṇī ca an-avaśrutā[11]||
vadeti tvaṁ pratigṛhṇe [12]|
dve ya bhedena [13,14] ākrośo[15]|
durvacaka-jātīyo [16]|
dve saṁsṛṣṭā viharanti [17]|
tāsāñ cānuvitā (cā)rikā [18]|
śikṣā-pratyākhyāyikā caiva [19]| ||
aṣṭau yāvat-tṛtīyakāḥ saṁghātiśeṣāḥ samāptāḥ||
ṇiḥsargika-pācttika-dharmāḥ 1-10
173. triṁśānām ādiḥ|
daśāhaṁ [1]| vipravāso[2]|
akāle ca [3]| jātarūpa [4]|
kraya-vikrayo [5]| yācate [6]|
sātta (sānta)rottaraṁ [7]|
dve vikalpena [8, 9] rājā ca [10]||
etāni sādhāraṇāni|
niḥsargika-pācattika-dharma 11
śayyāsanasyārthāya
174. bhagavāṁ cchrāvastyāṁ viharati| sthūlanandā bhikṣuṇī aparaṁhi bhikṣuṇī-vihāre śayyāsana-pratigrāhakā| sā dāni śayyāsanaṁ yāceti| āha| prajāpatī dehi mañcaṁ| dehi saṁghasya pīṭhaṁ| bisi catur-aśrakaṁ| kuccaṁ bimbohanaṁ| tā dāni striyo kācin māñcasya mūlyan deti(denti)| kācit pīṭhasya yāvat kā[ci]d bimbohanasya| sā khādati ca pibati ca| pātraṁ ca jānāpeti| cīvaraṁ ca jā[nā]peti| bhikṣuṇīyo piṇḍapātam aṇvantīyo kulopaga-gṛhehi praviśanti| tā dāni striyo pṛcchanti| āryāye nandāye mayā mañcasya mūlyaṁ dattaṁ| kiñcit tāya jānāpitaṁ| tā dān āhaṁsuḥ| kiṁ sā bhadrāyiṇī jānāpayiṣyati| khādati ca pibati ca pātraṁ ca jānāpeti| cīvaraṁ jānāpeti| svake mallake varṣati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| bhagavān āha| śabdāpayatha nandāṁ| sā dāni śabdāpitā| bhagavān āha| satyaṁ tvaṁ nande śayyāsanasyārthāya yācitvā anyaṁ cetāpeti| āha| ām bhagavan| bhagavān āha| duṣkṛtaṁ te nande| peyālam| tena hi na kṣamati| śayyāsanasyārthāya yācayitvā anyañ cetāpayitvā| atha khalu bhagavān mahā-prajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni|
yā puna bhikṣuṇī śayyāsanasyārthāya yācayitvā ātmano pātram vā cīvaram vā bhaktam vā bhojyam vā glāna-bhaiṣajyam vā cetāpayen nissargika-pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| śayyāsanasyārthāyeti| śayyāsanaṁ nāma mañcaṁ pīṭhaṁ bisi caturasraṁ kuccaṁ bimbohanaṁ| yācitvā ti vijñāpetvā samādāpetvā| anyaṁ cetāpaye ti jānāpayet| pātram vā cīvaram vā bhakṣyam vā bhojyam vā cetāpayen nissargikapācattikaṁ|
[nissargika-pācattikaṁ ti] saṁghe nissariya pācatikaṁ deśayitavyaṁ| aniḥsariya deśeti vinayātikramam āsādayati|
atha dāni śayanāsanaṁ prahīṇa-mātṛkaṁ bhavati| vastu pradarśayitavyaṁ| imaṁ mayā amukāto mañca-mūlyaṁ labdhaṁ| iman tasya mañcaṁ saṁjānatha| yāvad bimboya-dhānasya| tam vastuṁ na darśeti vinayātikramam āsādayati| khaṇḍa(ḍaṁ) pralugnaṁ vā vā lepanikām vā kartuṁ kumbhiyo upasthāpayituṁ bhikṣur api śayanāsanasyārthāya yācayitvā anyaṁ cetāpeti vinayātikramam āsādayati| vastun darśetvā labhyaṁ khaṇḍaṁ pralugnādi kartuṁ| tena bhagavān āha|
yā puna bhikṣuṇī śayyāsanasyārthāya yācitvā ātmano pātram vā cīvaram vā bhakṣyam vā bhojyam vā glāna-bhaiṣajyaṁ vā cetāpaye niḥsargika-pācattikaṁ||
niḥsargika-pācattika-dharma 12
anyoddeśika
174a. bhagavān śrāvastyām viharati| sthūlanandā nāma bhikṣuṇī omalina-malinehi cīvarehi pāṭita-vipāṭitehi khaṇḍena pātreṇa chidra-vichidreṇa piṇḍapātam aṇvanti(vati)| striyo āhaṁsuḥ| nāsty āryāye pātraṁ| āha| nāsti| āha| ahan te ārye pātrasya mūlyaṁ demi| pātram ārye jānāpetu| aparā āha| nāsty āryāye cīvaraṁ| āha nāsti| āha| aham āryāye cīvarasya mūlyaṁ demi| cīvaram āryā jānāpayitu| sā khādati ca pibati ca naiva pātraṁ na cīvaraṁ jānāpeti| bhikṣuṇīyo piṇḍa-pātam aṇvantīyo kulopaga-gṛhāṇī praviśanti| tā dāni striyo āhaṁsuḥ| mayā āryāye nandāye pātrasya mūlyan dattaṁ| kiṁcit tāya pātraṁ jānāpitaṁ| tā dāni bhikṣuṇīyo āhaṁsuḥ| kiṁ sā bhadrāyaṇī jānāpayiṣyati| sā khādati ca pibati ca| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti| mahāprajāpatī pi gautamī bhagavato āroceti| bhagavān āha| śabdāpayatha nandāṁ| sā dāni śabdāpitā| satyaṁ nande evan nāma tvaṁ nande anyoddeśikenānyaṁ cetāpayasi| āha| āma bhagavan| bhagavān āha| duṣkṛtaṁ te nande yāvad evaṁ nāma tvam anyoddeśikena anyaṁ cetāpayasi| tena hi na kṣamati anyoddeśikenānyaṁ cetāpayituṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati|
yā puna bhikṣuṇī anyoddeśikena anyaṁ cetāpayet niḥsargikapācattikaṁ|
yā puna bhikṣuṇīti upasampannā| anyoddeśikeneti pātra-mūle (lye)na vā cīvara-mūlyena vā| anyaṁ cetāpayed iti bhakṣyam vā bhojyam vā niḥsargika-pācattikaṁ| yāvat prajñaptiḥ| eṣo dāni bhikṣuṇīyo kācit pātram vā cīvaram vā ghṛtam vā tailam vā cetāpayituṁ mūlyan deti|yasyārthāya deti tam eva cetāpayitavyaṁ| pātra-mūlyena pātraṁ yāvad ghṛta-mūlyena ghṛtaṁ| anyaṁ cetāpayati| niḥsargikapācatikaṁ| atha a-niyataṁ deti yaṁ icchati taṁ jā[nā]peti an-āpattiḥ| atha dān āha| yam icchasi taṁ gṛhṇāhīti| yam icchati taṁ jānāpeti an-āpattiḥ| bhikṣavor apy evam eva āpattis tu vinayātikaramaḥ| avivakṣite an-āpattiḥ| yam vā icchasi taṁ gṛhṇāhīti taṁ gṛhṇāti an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī anyoddeśakenānyaṁ cetāpayati niḥsargika-pācattikaṁ|
niḥsargika-pācattika-dharma 13
anyeṣāṁ
175. bhagavān śrāvastyām viharati| sthūlanandā nāma bhikṣuṇī saṁghasya bhaktakāni samādāyeti| sā chandakam aṇvantī āha| prajāpati detha chandakaṁ| āryamiśrikāṇāṁ bhaktaṁ kariṣyāmīti| tā dāni striyo chandakaṁ prajantīntīyo jalpanti| ārye yasmin divasaṁ(se) pariveṣaṇaṁ bhavati| vayaṁ pi pariveṣikā gamiṣyāmo ti| atha sā khādati ca pibati ca pātraṁ ca jānāpeti| tāya khāditāvaśeṣeṇa yādṛśaṁ vā bhaktaṁ kṛtaṁ| tā dāni striyo pariveśikā(ṣikā) āgataḥ| āhaṁsuḥ| ārye asmābhir bahuko chandako dinno| iman dāni bhaktaṁ lūha-vilūhaṁ| bhikṣuṇīyo āhaṁsuḥ| kim eṣā bhadrāyaṇī taṁ kariṣyati| khādati caiṣā pibati ca| pātraṁ cīvaraṁ caiṣā jānāpeti| svake caiṣā mallake varṣati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha nandāṁ| sā dāni śabdāpitā| satyaṁ nande evan-nāma tvam anyeṣām arthāya yācitvā anyaṁ cetāpayasi| ām bhagavan| bhagavān āha| duṣkṛtaṁ te nande| atha khalu bhagavān mahāprajapatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī anyeṣām arthāya yācayitvā ātmano pātram vā cīvaram vā bhakṣyam vā bhojyam vā glāna-pratyaya-bhaiṣajya-pariṣkārān vā cetāpayati| niḥsargika-pācattikaṁ|
yā puna bhikṣuṇīhi(ti) upasampannā| anyeṣām arthāya yācayitvā saṁghasya bhaktasya vā tarpaṇasya vā yvāgū-pānasya vā yācitvā ātmano pātram vā cīvaram vā bhaktam vā bhojyam vā glānapratyaya-bhaiṣajya-pariṣkārān vā cetāpayen nissargika-pācattikaṁ| atha khalu yasyārthāya yācati tam eva jānāpayitavyaṁ| atha dāni vastraṁ vipraṇāmeti bhaktasya vā tarpaṇasya vā yvāgū-pānasya vā arthāya yācayitvā vaibhaṅgikaṁ dadāti| śayyāsanam vā upasthāpeti vārṣikam vā hemantikam vā deti| vinayātikramam āsādayati| sā eṣā bhikṣuṇī saṁghasya bhaktaṁ dāpeti| tyakta-muktam anavagṛhītaṁ dātavyaṁ| yadi tahiṁ kiñcic cheṣaṁ bhavati odanam vā sūpam vā yāvad bhakṣyam vā bhojyam vā upadarśayitavyaṁ| yady ādāya gacchati adhyupekṣitavyaṁ| atha dān āha| āryāya demīti| vaktavyaṁ| na hi| saṁghasya dehi| athāha dinnaṁ mayā saṁghasya| āryāya demītī| pratīcchati| an-āpattiḥ| bhikṣor api evam eva āpattis tu vinyātikramaḥ| tena bhagavān āha|
yā puna bhikṣuṇī anyeṣām arthāya yācayitvā ātmano pātram vā cīvaram vā bhakṣyam vā bhojyam vā glāna-[pratyaya]-bhaiṣajya [pariṣkārān vā ] cetāpayen niḥsargika-pācattikaṁ|
niḥsargika-pācattika-dharma 14
pātrāṇāṁ sannicayaḥ
176. bhagavān śrāvastīyam viharati| bhikṣuṇīyo āgantukā āgatāḥ| tāyo bhikṣuṇīyo yathā-vṛddhikāya utthāpayanti| tā dān āhaṁsuḥ yāva pātrāṇi saṁkrāmayemaḥ| tāyo dāni an-astamite sūrye pravṛttāḥ saṁkrāmayituṁ| candraś codgataḥ na cāśeṣataḥ saṁkrāmitāni| āgantukā āhaṁsuḥ| ārye rikte(kto) vihārako| āhaṁsuḥ yāvat pātrāṇi saṁkrāmaḥ (-krāmayemaḥ)| tā (tā) dān āhaṁsuḥ| kiyanty āryamiśrikāṇāṁ pātrāṇi| kim āryamiśrikā [pā]trāpaṇaṁ prasārayiṣyanti| kā vā jātiḥ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti| mahā-prajāpatī pi gautamī bhagavato āroceti| bhagavān āha| śabdāpayatha tāyo bhikṣuṇīyo| tā dāni śabdāpitāḥ| satyaṁ bhikṣuṇīyo ti| bhagavāṁs tad eva sarvaṁ pṛcchīyati| yāvad ām bhagavan| bhagavān āha| evañ ca nāma yūyaṁ pātra-sannicayaṁ karotha| tena hi na kṣamati pātra-sannicayaṁ kartuṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryava-dātāni bhaviṣyanti|
yā puna bhikṣuṇī pātra-sannicayaṁ kuryān niḥsargika-pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| pātra-sannicayan ti pātran nāma sumbhakaṁ upa-sambhakaṁ| uktaṭeyakaṁ vaṁkeṭakaṁ tiṁkhini-pātraṁ| jyeṣṭhakaṁ madhyamakaṁ kanyasakaṁ| apātraṁ atipātraṁ pariṣkāra-pātraṁ| sannicayaṁ kuryād iti saṁgrahaṁ kuryān nissargikaṁ yāvat prajñaptiḥ|
bhikṣuṇīya ṣodaṣa pātrāṇi upasthāpayitavyāni| ekaṁ pātram adhiṣṭhihitavyaṁ| trīṇi pātrāṇi mitrāṇām vikalpayitavyāni| catvāri apātrāṇi| catvāri atipātrāṇī| catvāri pariṣkāra-pātrāṇi| tad uttariṁ upasthāpayanti niḥsargika-pācattikaṁ| etā(taṁ) dāni bhikṣuṇīye parimāṇaṁ baddhaṁ pātra-dhāraṇaṁ| kiñcāpi bhikṣuḥ bahukāny api pātrāṇi vikalpetvā paribhuñjāti an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī pātra-sannicayaṁ kuryān niḥsargika-pācattikaṁ
niḥsargika-pācattika-dharma 15
cīvara-sannicayaḥ
176a. bhagavān śrāvastīyam viharati| bhikṣuṇīyo āgantukāḥ āgatā| tā bhikṣuṇīyo yathā-vṛddhikāya upasthāpayanti| tā dān āhaṁsuḥ yāvac cīvarāṇi saṁkrāmemaḥ| tāyo dāni an-astamite sūrye pravṛttāḥ saṁkrāmayituṁ| candrodgataḥ na cāśeṣato saṁkrāmitāni| āgantukāyo āhaṁsuḥ| ārye rikto vihārako | āhaṁsuḥ| yāvac cīvarānī saṁkrāmemaḥ| tā dān āhaṁsuḥ| kiyanty āryamiśrikāṇāṁ cīvarāṇi| kim āryamiśrikāḥ prāvarikāpaṇaṁ prasārayiṣyatha| kā vā jātiḥ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| yāvad bhagavān āha|
yā puna bhikṣuṇī
yā tāvad ekaṁ pañca-cīvaram adhiṣṭhihitavyaṁ| trīṇi pañca cīvarāṇi mitrāṇāṁ vikalpayitavyāni| evam etāni viṁśati cīvarāṇi| ato uttari upasthāpayen nissargika-pācattikaṁ| etaṁ dāni bhikṣuṇīye parimāṇaṁ baddhañ cīvaradhāraṇaṁ| kiñcāpi bhikṣu bahukāni cīvarāṇi mitrāṇāṁ vikalpayitvā paribhuñjāti an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī-cīvara-sannicayaṁ kuryāt nissargika-pācattikaṁ||
niḥsargika-pācattika-dharma 16
niḥśṛjāti
177. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī cīvarāṇi naiva dhovati na sīveti na rañjeti| tāye dāni omalina-malinā saṁghāṭī pāṭita-vipāṭitā| upāśraye nikṣiptā yā icchati sā upādīyatū ti| athāparā bhikṣuṇī jetā nāma lūha-cīvara-dharā| sā bhikṣuṇīhi vuccati| ārye etāṁ saṁghāṭiṁ dhoviya sīviya phoṣiya prāvṛtā| sā dāni sthūlanandā āha| ānehi ārye etāṁ saṁghāṭiṁ mahyaṁ eṣā saṁghāṭī| paśyatha āryamiśrikāyo na kiñcic chakyate upāśraye nikṣipituṁ| labdhotkṣiptikāhi pūro saṁghārāmo tāva| dhṛṣṭā ca mukharā ca pragalbhā ca sā dāni tāya saṁghāṭī ācchinnā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| yāvad bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇy-upāśraye purāṇa-saṁghāṭiṁ nikṣipetvā vā nikṣipāyetvā vā yā icchati sā upādīyatū ti| uktvā paścāt svayam eva upādiyeya nissargika-pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| peyālaṁ| bhikṣuṇy upāśraye ti bhikṣuṇī-vihāre| saṁghāṭīti cīvaraṁ| nikṣipetvā ti svayaṁ| nikṣipāyetvā ti pareṇa| yā icchati sā upādīyatū ti paścāt svayam eva upādīyeta niḥsargika-pācattikaṁ| sā eṣā bhikṣuṇī bhikṣuṇī-upāśraye cīvaraṁ nikṣipetvā vā nikṣipāyetvā vā yā icchati sā upādīyatū ti yadi kāci upādinnam bhavati na kṣamati ācchindituṁ| ācchindati niḥsargikaṁ bhavati| atha dāni na kāyaci upādinnam bhavati tasyā eva ca tāya artho bhavati kiñcāpi gṛhṇāti an-āpattiḥ| atha dāni kṣudrānukṣudrakaṁ pariṣkāraṁ nikṣiptam bhavati yadi kāyaci upādinnam bhavati na kṣamati ācchindituṁ| ācchindati vinayātikramam āsadayati| bhikṣur api bhikṣu-vihāre pātram vā cīvaram vā upānaham vā kṣudrānukṣudrakam vā pariṣkāraṁ nikṣipitvā yo icchati so upādīyatū ti| yadi kenacid upādinnam bhavati na kṣamati ācchincituṁ| ācchindati vinayātikramam āsādayati| atha na kenacid gṛhītam bhavati so eva tenārthiko bhavati kiñcāpi gṛhṇāti an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇy -upāśraye purāṇa-saṁghāṭiṁ nikṣipetvā vā nikṣipāyetvā vā yā icchati sā upādīyatū ti uktvā paścāt svayam eva upādīyeya niḥsargikā(ka)-pācattikaṁ|
niḥsargika-pācattika-dharma 17
niḥsīveti
178. bhagavān śrāvastīyam viharati| aparāya dāni bhikṣuṇīya purāṇa-saṁghāṭī omalina-malinā dhovitvā niḥsīvitvā ātape dattvā vāto ca pravāpito| agniś ca utthitaḥ| saṁghāṭī dagdhā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye āroceṁti| peyālaṁ yāvad bhagavān āha| evan nāma tvaṁ purāṇa-saṁghāṭīṁ niḥsīvitvā na pratisa[ṁ]dhaisi na pratisandhāpayasi| tena hi pratisandhetavyaṁ pratisandhāpetavyaṁ|
eṣā cārthotpattiḥ| tā dāni bhikṣuṇīyo śākiya-kanyāyo mallakanyāyo lecchavi -kanyāyo su-kumārāyo bhārikāṁ saṁghāṭiṁ dhovantīyo kilamyanti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| yāvad bhagavān āha| tena hi anujānāmi ṣaṭ-pañca-rātraṁ| atha khalu bhagavān mahāprajāpatīm gautamīm āmantrayati| yāvad bhagavān āha|
yā puna bhikṣuṇī purāṇa-saṁghāṭiṁ niḥsīvitvā niḥsivāpetvā vā uttari ṣaṭ-pañca-rātram a-gilānā na pratisandhāye na pratisandhāpayena niḥsargika-pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| purāṇa-saṁghāṭīti purāṇacīvaraṁ| saṁghāṭīti dvi-puṭā| niḥsīvitvā ti svayaṁ| niḥsīvāpetvā ti pareṇa| uttarīti ṣaṭ-pañca-rātram iti na dāni ṣaṭ-pañca ca| atha khalu paramaṁ ṣaṭ-rātran na pratisandheyaiti svayaṁ na pratisandhāpeyā ti pareṇa| na pratisandhāpeyan nissargika-pācattikaṁ| peyālaṁ| yāvat prajñaptiḥ|
eṣā dāni bhikṣuṇīye saṁghāṭī malinā bhavati| yadi tāva lahukā bhoti tathā yeva dhovitavyā| na kṣamati niḥsīvayituṁ| atha dāni sārikā bhoti niḥsīvetvā niḥsīvitvā dhovitavyā| pratyargalakāni dattvā ātape dātavyā| sāharitvā gopiṭake vā kuṇḍake vā paṭalake vā sthāpayitvā kāṣṭha-khaṇḍena vā upala-khaṇḍena vā ākramitavyā| na kṣamati prakīrṇam osārayituṁ| atha dāni bhājanan na bhavati ekasthāne ākramiya iṣṭakena vā upala-khaṇḍena vā sthāpayitavyā| paścād antevāsiṇīya vā samānopādhyāyinīyā vā bhikṣuṇīya pratisandhāpayitavyā svayam vā pratisandhetavyā| atha dāni jarā-durbalā vyādhi-durbalā vā bhavati kiñcāpi cireṇa pratisandheti an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī purāṇa-saṁghāṭīn niḥsīvitvā vā niḥsīvāpetvā vā uttari ṣaṭ-pañca-rātraṁ aglānā na pratisandhe vā na pratisandhāpeya vā niḥsargika-pācattikaṁ|
niḥsargika-pācattika-dharma 18
uktvā śikṣamāṇāṁ
179. bhagavān śrāvastīyam viharati| aparā dāni śikṣamānā upasampādyā| sā dāni sthūlanandāṁ bhikṣuṇīm āha| ārye nande upasampādaya māṁ| sā āha| yadi cīvaram deti(si) tato ham upasampādemi| tāya dāni tasyāś cīvaraṁ dattaṁ| sā dān āha| ārye upasampādaya māṁ| sā vilakṣeti| sā bhikṣuṇīnām āha| evam eva yāva sā vilakṣeti nopasampādeti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha|
yā puna bhikṣuṇī śikṣamāṇām evam uktvā yadi me cīvaraṁ desi tato ham upasampādayiṣyāmīti tāye cīvaraṁ gṛhya nopasampādayen niḥsargika-pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| śikṣamāṇā ti deśita-śikṣā| yadi me cīvaraṁ deti(si)tato ham upasampādayiṣyan ti| cīvaran ti cīvaraṁ nāma kambalaṁ karpāsaṁ yāvat saṁkakṣikā| upasthāpayiṣyan ti upasaṁpādayiṣyaṁ| sā taṁ cīvaraṁ gṛhṇitvā ti yathā sthūlanandā bhikṣuṇī na upasampādayed iti svayan na upasampādayet niḥsargikapācattikaṁ| yāvat prajñaptiḥ| eṣā tāva bhikṣuṇī śikṣyamāṇāyā cīvaraṁ gṛhṇāti| ahan te upasampādayiṣyāmīti| tāya upasaṁsthāpayitavyā| atha dāni apratibalā bhavati jarā-durbalā vyādhi-durbalā vā anyā adhyeṣitavyā| vaktavyā etasyā mayā cīvaraṁ gṛhītvā imām upasthāpehi| atha sā necchati taṁ cīvaraṁ pratidātavyaṁ| gaccha yatrecchasi tatra upasaṁpadyāhīti| sā eṣā bhikṣuṇī cīvaraṁ gṛhītvā na upasthāpeti na cīvaraṁ pratidadāti niḥsargika-pācattikaṁ| bhikṣur api vinayātikramaḥ| tena bhagavān āha|
yā puna bhikṣuṇī śikṣamānām evan(evaṁ) [va]ditvā yadi me cīvararaṁ desi tato ham upasaṁpādayiṣyan ti tasyāś cīvaraṁ pratigṛhṇītvā na upasaṁpādayen niḥsargika-pācattikaṁ|
niḥsargika-pācattika-dharma 19
guru-prāvaraṇaṁ
180. bhagavān vaiśālīyam viharati| aparo dāni vāṇijako śatasahasra-mūlyaṁ kambala-ratanam ādāya uttarā pathāto āgato| so dāni aparehi pṛcchito kim asya mūlyaṁ| āha| śata-sahasra-mūlyan ti| naiva rājā krīṇāti na rāja-putrāḥ na vaṇijāḥ na sārthavāhāḥ| so dāni vāṇijako vīthīm abhiruhitvā cintā-sāgaram anupraviṣṭo āsati| imaṁ mahārghaṁ mūlyaṁ bhāṇḍaṁ bahu-śulkaṁ na vikrāyati| aparo dāni pṛcchati| vikrītaṁ te bhāṇḍaṁ| āha| nahi icchasi vikrīṇituṁ| āha| icchāmi| āha| gaccha eṣā bhadrā nāma śramaṇikā sā krīṇīṣyati| so dāni taṁ ceṭakasya skandhe āropayitvā bhikṣuṇī -vihāraṁ gatvā pṛcchati| katamā (maṁ) āryāye bhadrāye pariveṇaṁ| aparāhi bhikṣuṇīhi ākhyātaṁ| so dāni praviśya āha| vandāmy ārye āryā [bhadrā]nāma āha| bāḍhaṁ| kiṁ kartavyaṁ| āha| imaṁ kambala-ratanaṁ vikreyaṁ vikrīṇāmi| āha| kim etasya mūlyaṁ| āha| śatasahasraṁ| sā dāni na paṇeti na paṇāpeti| antevāsinīye āha| gaccha sālohitaṁ jalpāhi imasya śatasahasraṁ vīthīkāto dāpehīti| so dāni aparehi pṛcchito| vikrītaṁ te bhāṇḍaṁ| āha| vikrītaṁ| āha| kena krītaṁ| āha| eṣā bhadrā nāma śramaṇikā| tāya krītaṁ| te dāni ojjhāyanti| adyāpy eṣā pravrajitā pi maha-cchandā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| bhagavān āha| śabdāpayatha bhadrāṁ| sā dāni śabdāpitā| tad eva sarvaṁ yāvad ām bhagavan| bhagavān āha| nanu bhadre paścimā pi nāma janatā avalokayitavyā| tena hi na kṣamati uttari catuṣkarṣeṇa guru-prāvaraṇaṁ cetāpayituṁ| yāvad bhagavān āha|
yā puna bhikṣuṇī uttari catuṣ-karṣeṇa guru-prāvaraṇaṁ cetāpayati ṅissargika-pācattikaṁ|
uttari catuṣ-karṣeṇeti karṣo nāma catvāraḥ purāṇāḥ| catvāraḥ kārṣāḥ ṣoḍaṣa-kārṣāpaṇāḥ| guru-prāvaraṇam iti kambala-ratnaṁ| cetāpayed iti jānāpayet| tad uttariṁ paraṁ ṣoḍaṣehi purāṇehi cetāpayati niḥsargika-pācattikaṁ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī guru-prāvaraṇaṁ cetāpayitu-kāmā bhavati catuṣ-karṣa-mūlyaṁ jānāpayitavyaṁ| pratyavaro vā tad uttariṁ na kṣamati|
atha dāni kocid ayācito avijñapto mahārgha-mūlyaṁ pi dadāti pratigṛhṇāty an-āpattiḥ| tad evaṁ bhikṣuṇīye parimāṇa-baddhaṁ| kiñcāpi bhikṣur mahārgha-mūlyaṁ pi jānāpayitvā paribhuñjāty anāpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī uttari catu[ṣ-ka]rṣa-mūlyāto guru-prāvaraṇaṁ cetāpayen niḥsargika-pācattikaṁ|
niḥsargika-pācattika-dharma 20
sukhumaṁ
181. bhagavān vaiśālīyaṁ viharati| aparo dāni vāṇijako dakṣiṇa-pathāto āgato| daśa-sahasra-mūlyaṁ haṁsa-lakṣaṇa-paṭam ādāya| so dāni aparehi pṛcchito| kiṁ mūlyaṁ| āha| daśa-purāṇa-sahasrāṇi| naiva rājā krīṇāti| peyālaṁ| yāvad atra bhadrā nāma śramaṇikā| sā krīṇiṣyati| so dāni tam ādāya bhikṣuṇī-vihāraṁ gato| pṛcchati| katamaṁ āryāye bhadrāye pariveṇaṁ| aparāhi ākhyātaṁ| so dāni praviśya āha| vandāmy ārye ārya(yā) bhadrā nāma | āha| bāḍhaṁ| kiṁ kartavyaṁ| āha| ayaṁ haṁsa-lakṣaṇo paṭo vikrāyati| āha| kim etasya mūlyam| āha daśa-purāṇa -sahasrāṇi| sā na svayaṁ paṇeti na paṇāpeti| antevāsinīm āha| gaccha sālohitaṁ jalpāhi imasya pīṭhikāto daśa-purāṇa-sahasrāṇi dehīti| so dāni aparehi pṛcchito vikrītaṁ te bhāṇḍaṁ| āha| vikrītaṁ| āha| kena krītaṁ| eṣā tu bhadrā nāma śramaṇikā| tāya krītaṁ| te dāni ojjhāyanti| adyāpy eṣā pravrajitā pi maha-cchandā|
etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavato ārocayati| yāvad bhagavān āha| nanu bhadre paścimā pi nāma janatā avalokayitavyā| tena hi na kṣamati uttari aṭā(ḍḍhā)ti[ya] -karṣa-mūlyāto sukhumaṁ cīvaraṁ cetāpayituṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī uttari aḍḍhātiya-karṣa-mūlyāto sūkṣmaṁ cīvaraṁ cetāpayen nissargika-pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| uttarin ti ati-reka| ayātiya (aḍḍhātiya)-karṣan ti| karṣo nāma catvāraḥ purāṇāḥ| catāpayed iti jānāpayen| niḥsargika pācattikaṁ yāvat yā puna bhikṣuṇī sukhumaṁ cīvaraṁ jānāpayati daśa-purāṇa-mūlyaṁ jānāpayitavyaṁ| praty avaraṁ vā| etaṁ bhikṣuṇīye parimāṇa-baddhaṁ| atha dānī kocid ayācito avijñapto mahārgha-mūlyaṁ pi dadāti śatikam vā sāhasrikam vā yadi kiñcāpi paribhuñjāti an-āpattiḥ| kiñcāpi bhikṣu śatasahasra-mūlyaṁ pi jānāpayaty an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī uttari aḍḍhātiya-karṣa-mūlyāto sukhumaṁ cīvaraṁ cetāpayen niḥsargika-pācattikaṁ| uddānaṁ|
śayyāsanasyārthāya [11]|
anyoddeśiko [12]| anyeṣāṁ [13]|
pātrāṇāṁ sannicayo [14]|
'tha cīvaraṁ [15]| niḥśṛjāti [16]|
na(niḥ)sīveti [17] uktvā śikṣamāṇāṁ [18]|
guru-prāvaraṇaṁ [19]| sukhumaṁ [20]||
dvitīyo vargaḥ|
niḥsargika-pācattika-dharma 29
paropagataṁ
182. bhagavān śrāvastīyaṁ viharati| aparo dāni manuṣyo kāṣṭha-vāṇijyāṁ karoti| so dāni kāṣṭha-vāham ādāya antarāpaṇam okasto| āpaṇiko āha| kiṁ kāṣṭha-vāhasya mūlyaṁ| āha| kārṣāpaṇaṁ gaccha gṛha-dvāre avatāriyā gacchāhi| ito yeva kārṣāpaṇaṁ gṛhītvā yāsyasīti| bhavati ca śeṣaṁ vyavahāra-kālo(le)| so dāni kāṣṭha-vāham ādāya gacchati| sthūlanandā nāma bhikṣuṇī upāśrayāto niḥkramati| tayā ca dṛṣṭo| āha| dīrghāyu vikrayo kāṣṭha-vāho| āha| vikrīto| āha| kathaṁ vikrīto| āha| kārṣāpaṇena| ahaṁ dvau kārṣāpaṇaṁ (ṇā) dāsyāmi| so dāni manuṣya paśyati yady ahaṁ dvau kārṣāpaṇā labhāmi mah'-argham mayā vikrītaṁ bhaviṣyati| so taṁ adhikaritvā kāṣṭha-vāha-mūlyaṁ gṛhṇiya śaka[ṭa]m āruhitvā tasyāpaṇikasyāgratenopayāti| so dān āha| āgaccha kārṣāpaṇaṁ gṛhṇāhi| so dān āha| mayā anyaṁhi vikrīto| so dān āha| kathaṁ| vikrīto| āha| dvābhyāṁ kārṣāpaṇābhyāṁ| kena krīto| āha| eṣātra nandā nāma śramaṇikā| tayā krīto| so dāni ojjhāyati| kiyanto tāye śramaṇikāye kārṣāpanāḥ| mayā kārṣāpaṇena paṇitaṁ| sā dvihi kārṣāpaṇehi paṇeti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti yāvad bhagavān āha|
yā puna bhikṣuṇī jānantī paropagataṁ cetāpayen niḥsargikapācattikaṁ|
yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya ākāravantena darśanena ākāravantena śramaṇena| paropagataṁ ti pareṇa gṛhītaṁ| cetāpayed iti jānāpayet| nissargikapācatikaṁ| peyālaṁ| etaṁ dāni āpaṇikasya vā prāvarikasya vā kiñcid bhāṇḍam upagatam bhavati| tena ca bhikṣuṇī arthīkā bhavati na dāni kṣamati tahiṁ antarāyayituṁ| yatati nissargikaṁ bhavati| atha khu ekā śca sthitvā pratipālayitavyaṁ| yadānena pratimuktaṁ| bhavati tato so pṛcchitavyo vaktavyo| kiṁ tvayā mukto| yadi tāvad āha| parimaṇḍāmy ahaṁ me bhante| na kṣamati jānāpayituṁ| atha dān āha| jānāpayatu āryo(ye) nāham arthiko eteneti| jānāpayati an-āpatiḥ| atha dāni bhikṣuṇīye kiñcid upakreyam bhavati pātram vā cīvaram vā na kṣamati antarā yatituṁ| yatati vinayātikramaḥ| atha dāni saṁgha-madhye vaḍḍho vaḍḍhikāya jānāpayati an-āpattiḥ| bhikṣur api paropagataṁ cetāpayati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī jānantī paropagataṁ cetāpayen nissargika-pācattikaṁ|
śeṣā sādhāraṇā| uddānaṁ|
pātra[21]| bandha[na] [22]| bhaiṣajyaṁ[23]|
ācchedo [24]| vikṛti[25]| sūtreṇa| [tantra-
vāyena] dve [26, 27]| [da] śāhānāgataṁ [28]|
[para] [29]| pariṇāmanena [30]||
tṛtīyo vargaḥ|
tatra trayo na mata vargāt| svahastaṁ kraya-vikrayo vikṛtiś ca|
vargāvaśeṣāḥ| caturthaṁ ca bhikṣuṇīnāṁ pratigrahaṁ uddharitvā na jātarūpaṁ samodahet| dhovanām uddharitvā na krayavikrayaṁ| tatra nirdiṣṭaṁ| śāṭikām uddharitvā na vikṛtiṁ| vijñaḥ samodahe| tatra utkṣipya araṇya-vāsaṁ [na] paropagataṁ|
tatra nirdiṣṭā triṁśad daśa ca anūnāḥ kāraṇe samutpanne naiḥsargika bhagavatā nirdiṣṭā bhikṣuṇī-sūtre||
samāptā triṁśan naissargikāḥ||
pācattikā dharmā 1-70
183. ime kho punar ārye-miśrikāyo eka-cattālaṁ śataṁ śuddhapācattikā dharmāḥ| anvardha-māsaṁ sūtre prātimokṣe uddeśam uddānaṁ|
mṛṣa[1]| oṣṭhasya (uṣṭrasya) [2]| paiśunyam [3]|
udghāṭanaṁ [4]| saṁcintya tiryagyoni[5]| padaśo [6]|
uttari manu-dharme [7]| ārocanāya [8]|
yathā-saṁstuta [9] vigarhaṇāya ca [10]||
prathamo vargaḥ|
uddānaṁ|
bījaṁ [11] anya-vādam [12]| odhyāpana[13]|
mañca [14] śayyā[15] nikaḍḍhanaṁ [16]|
pūrvopagataṁ [17]| vaihāyasaṁ [18]|
udake[19]| kaukṛtyena [20]||
dvitīyo vargaḥ||
uddānaṁ|
avasatho [21]| paraṁpara[22]|
prāvaraṇā[24]| apratyuddhāram [23]|
adinnaṁ[25]| vikālo [26]| sannidhi[27]|
macchā (mantha) [28]| apanihe [29]| gaṇa-bhojanena [30]||
tṛtīyo vargaḥ||
uddānaṁ|
jyotiḥ [31]| sah'-akāra (sah'-agāra) [32]| cchandam [33]|
udyojanā [34]| trayo ntarāyikā [35]| [36]| [37]|
[a]kṛta-kalpa [38]| ratana [39]| bhīṣanena [40]||
caturtho vargaḥ||
uddānaṁ|
sa-prāṇakam [41]| acelake [42]|
anupakhajja [43]| praticchannāsanaṁ [44]|
trayo senāyāṁ [45]| [46]| [47]| praharati [48]|
tala-śaktikā [49]| udaka-hāsyena [50]||
pañcamo vargaḥ||
uddānaṁ|
aṅguli-pratoda [51]| steya-sārtho [52]|
pṛthivī [53]| pravāraṇā [54]| na śikṣiṣyaṁ [55]|
madya-pānaṁ [56]| nādarya[57]| upaśrotra[58]|
viniścaya [59]| saṁmohena [60]||
ṣaṣṭho vargaḥ||
uddānaṁ|
sabhakto [61]| rājñaḥ [62]| sūcī-gṛhaṁ [63]|
mañca [64]| tūla[65]| niṣīdanaṁ [66]|
kaṇḍu-praticchādanaṁ [67]| sugata-cīvaraṁ [68]|
abhyākhyānaṁ [69]| pariṇāmanena [70]||
saptamo vargaḥ||
ete sapta vargāḥ sādhāraṇāḥ| yathā yeca(va) bhikṣuṇā tathā yeva kartavyāḥ|
pācattika-dharma 71
saṁkramaṇaṁ
184. bhagavān vaiśālīyaṁ viharati| atha bhadrā kāpileyī antevāsinīye apratisaṁviditā saṁghāṭiṁ prāvaritvā jñāti-kulaṁ gatā| bhikṣuṇīyo gocaraṁ prasthitāyo| tā dān āhaṁsuḥ| ehy ārye piṇḍapātaṁ gacchāmaḥ| āha| yāvat saṁghāṭīṁ gṛhṇāmi| sā dāni mārgayati ātmanaḥ saṁghāṭin na paśyati| tāye dāni bhavati avaśyam āryāya saṁghāṭīṁ (ṭī) prāvaritā| arhati āryā mama saṁghāṭīṁ prāvaritvā gantuṁ| sā dān āha| gacchatha yūyaṁ āryamiśrikāyo nāhaṁ gacchāmi kim arthaṁ| āryā saṁghāṭīṁ prāvaritvā gatā| tā dān āhaṁsuḥ| āryāye saṁghāṭīṁ prāvaritvā āgacchāhīti| sā dān āha| notsahāmi āryā mama guru-vara-bhāvanīyā ceti| na gatā| sā chinna-bhaktā saṁvṛtā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavata ārocayet| yāvad bhagavān āha| śabdāpayatha bhadrāṁ| sā dāni śabdapitā yāvat satyaṁ bhadreti| etad eva sarvaṁ| bhagavān vistareṇa pṛcchati| yāvad evan nāma tvaṁ cīvara-saṁkramaṇaṁ karoṣi| duṣkṛtan te bhadre| tena hi na kṣamati cīvara-saṁkramaṇaṁ kartuṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| peyālaṁ| yāvat|
yā puna bhikṣuṇī cīvara-saṁkramaṇaṁ kuryāt pācattikaṁ|
yā puna bhikṣuṇīti | peyālaṁ cīvaran ti cīvaraṁ nāma saṁghāṭi yāvat daka-śāṭikā| saṁkramaṇan ti anyā anyāya| pācattikaṁ yāvat prajñaptiḥ| na dāni kṣamati antevāsinīye apratisaṁviditā saṁghāṭīṁ prāvarituṁ| atha dāni prāvarati vaktavyā iyam mayā saṁghāṭī prāvaritā| yadi praviśeṣi mama saṁghāṭīṁ prāvaritvā praviśesi| athātirekaṁ cīvaram bhavati vaktavyā| iyam mayā tava saṁghāṭī prāvaritā| yadi praviśesi iminā cīvareṇa praviśesīti|
atha dāni bhikṣuṇī saṁghāṭiṁ dhoveti vā sīveti vā raṁjeti vā| yadi pratibalā bhavati tasyā api saṁvibhāgaṁ kartavyaṁ| vaktavyā| tiṣṭha tvaṁ iheva ahan tava piṇḍapāta-saṁvibhāgaṁ kariṣyāmīti| bhikṣuṇāpy evaṁ vaktavyaṁ| na vadati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī cīvara-saṁkramaṇaṁ kuryāt pācattikaṁ|
pācattika-dharma 72
śramaṇa-cīvaraṁ
185. bhagavān śrāvastīyaṁ viharati| rāṣṭrapālā bhāgineya| yasyārthotpatti vistareṇa kartavyā|
eṣā evārthotpattiḥ| bhagavān śrāvastīyam viharati| gartodaro ca gartodara-mātā ca gartodara-pitā ca āgarasyānāgariyaṁ pravrajitāḥ| gartodara-pitā gartodaramātā ca śākyehi pravrajitā gartodaro tīrthikehi| so dāni hasta-kambalena prāvṛto śītena khaṇakhaṇāyanto danta-vīṇikāṁ vādayanto vihāram āgato| sneha-carito mātṛgrāmo| so dān āha| putra gartodara śīta kito si| so dān āha| āma| tāya tasya uttarāsaṅgo surabho suphoṣito dinno prāvaraṇāya| so dāni prāvaritvā pānāgāraṁ gatvā pibanto āsati| jano dani ojjhāyati kim eṣāṁ mithyā-dṛṣṭikānāṁ vinipatitānāṁ yāna-gardabhānāṁ surā-bhrastā (ṣṭā)nāṁ ṛṣidhvajanena dinnena bhikṣuṇīhi śrutaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| śabdāpayatha gartodara-mātāṁ| sā dāni śabdāpitā| tad eva sarvaṁ| bhagavān vistareṇa pṛcchati| yāvad ām bhagavan| bhagavān āha duṣkṛtaṁ te gartodara-māte| tena hi na kṣamati āgārikasya vā parivrājakasya vā sva-hastaṁ śramaṇa-cīvaraṁ dātuṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| peyālaṁ yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī āgārikasya vā parivrājakasya vā sva-hastaṁ pramāṇa-cīvaraṁ dadyāt pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| āgārikasyeti gṛhiṇaḥ| parivrājakasyeti gautama-jaṭilaka-paryantaṁ kṛtvā| sva-hastan ti hastena hastaṁ| śramaṇa-cīvaran ti ṛṣi-dhvajaṁ| dadyāt pācattikaṁ yāvat prajñaptiḥ| na kṣamati āgārikasya vā parivrājakasya vā sva-hastaṁ śramaṇa-cīvaraṁ dātuṁ| atha dāni bhikṣuṇī bhavati kṛta-puṇyā striyo dāni maṅgalārthāya dārakasya dārikāye vā kāṣāya -khaṇḍaṁ yācanti| na kṣamati sva-hastaṁ dātuṁ kalpiya-kārikāya dātavyaṁ| bhikṣur api āgārikasya vā parivrājakasya vā sva-hastaṁ śramaṇa-cīvaraṁ deti vinayātikramam āsādayati| atha dāni bhikṣuḥ kṛtapuṇyo bhavati yāvat kalpiya-kārakeṇa dātavyaṁ| na kṣamati mahāntaṁ paṭaṁ dātuṁ| atha khu potti-khaṇḍaṁ dātavyaṁ| tena bhagavān āha|
yā puna bhikṣuṇī āgārikasya vā parivrājakasya vā sva-hastaṁ śramaṇa-cīvaraṁ dadyāt pācattikaṁ|
186. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni kumārīnivastaṁ nivāsenti| jano dāni ojjhāyati| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| bhikṣuṇīyo mahā-prajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| tena hi na kṣamati kumārī-nivastena antara-gṛhaṁ praviśituṁ| bhagavatā dāni antaravāso'nujñāto| bhikṣu[ṇī]yo dāni yathāgatān paṭān navāt(n) tantrodgatān puṣpa-daśān antara-vāsaṁ kurvanti| bhagavān āha| prāmāṇiko kartavyo| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātya gautamīye yāvat|
antarvāsaṁ bhikṣuṇīya kārāpayantīya prāmāṇiko kārāpayitavyo tatredaṁ pramāṇaṁ dīrghaso catvāri vitastiyo| sugata vitastinā| tiryag dve tad uttariṁ kārāpeya cchedana-pācattikaṁ|
pācattika-dharma 73, 74
antarvāsan ti yat tad bhagavatānujñātaṁ| bhikṣuṇīya kārāpayantīyeti svayaṁ vā kuryāt pareṇa vā kārāpayet| tatredaṁ pramāṇaṁ dīrghaśo ti āyāmo| vistaro ti tiryag catvāri vitastiyo| sugata-vitastinā ti tathāgato 'rhan samyaksambuddho tasya yo vitasti so dvy-ardho mañcaka-pādo tad uttarim kārāpayed iti paraṁ pramāṇato cchedanapācattikaṁ| yāvat prajñaptiḥ|
sā eṣā bhikṣuṇī dīrghaśo karoti pra(prā)māṇikaṁ tiryak karoti atirekaṁ| evaṁ karoti kārāpeti niṣṭha(ṣṭhā)panāntikaṁ āpattiḥ| kṛtaṁ labhati paribhogāntikaṁ vinayātikramam āsādayati| evaṁ tiryak karoti prāmāṇikaṁ dīrghaśo karoti atirekaṁ| ante karoti pra(prā)māṇikaṁ madhye karoti atirekaṁ| madhye karoti pra(prā)māṇikaṁ ante karoti atirekaṁ| dvi-guṇaṁ māpeti udakena saṁ[ku]cati saṁkucitaṁ māpeti udakena phoṣeti śuṣkaṁ vaḍḍhiṣyatīti pācattikam āsādayati| tena bhagavān āha|
antarvāsaṁ bhikṣuṇīya kārāpayantīya prāmāṇikaṁ kārāpayitavyaṁ tatredaṁ pramāṇaṁ| dīrghā(rgha)śo catvāri vitastiyo| sugata-vitastinā| tiryag dve tad uttariṁ kārāpeya cchedana-pācattikaṁ||
pācattika-dharma 74
saṁkakṣikā
187. bhagavān śrāvastīyaṁ viharati| aparā dāni bhikṣuṇī prāsādikā darśanīyā| tāye dāni pīnehi stanehi cīvaram utkṣiptaṁ| sā manuṣyehi uccagghīyati| paśyatha bhaṇe śramaṇikāya kīdṛśaṁ cīvaram utkṣiptaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| tena hi saṁkakṣikā nāma kartavyā| bhagavatā dāni saṁkakṣikā anujñātā| bhikṣuṇīyo tathāgatān paṭān puṣpa-daśān saṁkakṣikāṁ kurvanti| yāvat tena hi na kṣamati tathāgatān paṭān puṣpa-daśān saṁkakṣikāṁ kartuṁ| yāvat tena hi pra(prā)māṇikā kartavyā| yathāntarvāse tathaiva kartavyaṁ| yāvat tena bhagavān āha|
saṁkakṣikāṁ bhikṣuṇīya kārāpayantīya prāmāṇikā kārāpayitavyā tatredaṁ pramāṇaṁ| dīrghaśo catvāri vitastiyo| sugata-vitastinā| tiryag dve| tad uttariṁ kārāpeya cchedana-pācattikaṁ| ṇka||
daka-śāṭikā
188. vaiśālyāṁ nidānaṁ| bhadrā dāni kāpileyī sarpiṇikāṁ nadīṁ snānāya gatā| cīvaran nikṣipitvā avatīrṇā snānāya| pañca licchavi-kumārāḥ stā(tā)ye pratibaddhacittāḥ nadī-tīre sthitāḥ| bhadrāye aṅga-yaṣṭiṁ paśyitu-kāmāḥ| sā dān āha dīrghāyuḥ gacchatha gacchatha yāvad aham uttarāmi| tā dān āhaṁsuḥ| nahi| āryāye vayam aṣṭa(aṅga)-yaṣṭiṁ paśyitu-kāmāḥ| sā dān āha| dirghāyuḥ kim anena pūti-kāyena nava-dvāreṇāśuci-pragharantena dṛṣṭena| prakramatha yāvad aham uttarāmi| te dān āhaṁsuḥ| nahi nahi| āryāye vayam aṅga-yaṣṭiṁ paśyitu-kāmāḥ| te dāni yadā [na] gacchanti cirañ ca bhavati| sā dāni andho bāla-jano ti kṛtvā ekaṁ hastam agrato kṛtvā aparaṁ pṛṣṭhataḥ kṛtvā uttīrṇā| te tāṁ vi-vasanāṁ dṛṣṭvā mūrcchitāḥ patitāḥ| uṣṇaṁ śoṇitam mukhād āgataṁ| kāla-gataṁ kāla-gatāḥ| etaṁ prakaraṇaṁ| peyālaṁ| yāvad bhikṣuṇīyo bhagavantam āhaṁsuḥ| paśya bhagavan katham iya pañca licchavikumārāḥ pratibaddha-cittāḥ bhadrāyāṁ mūrcchitāḥ patitāḥ| bhagavān āha| naitarhi yeva ete bhadrāyāṁ pratibaddha-cittāḥ mūrcchitāḥ patitāḥ| anyadāpy ete bhadrāyāṁ pratibaddha-cittāḥ anyadāpi bhagavan anyadāpi bhikṣuṇīyo|
bhūta-pūrvaṁ bhikṣuṇīyo atītam adhvānaṁ yāvat triṁśa-bhavane| anyata[ra]smiṁ bhavane bharaṇī nāma apsarā upapannā| prāsādikā darśanīyā ati-r-ivānyāsām apsarāṇāṁ abhibhūya bhāsa[te]| ati-r-ivānyāsām apsarāṇāṁ abhibhūya bhāsate tapati virājate| tasyāḥ pañca devaputrāḥ pratibaddha-cittāḥ| śakraś ca nāma devānām indraḥ| mātalisaṁgrāhako| jayo| vijayo| khāṇu devaputro pañcamaḥ| te dān āhaṁsuḥ| na tāvad eśā(ṣā) śakyā asmābhiḥ pañcadhā kartuṁ| eṣa gāthāṁ kurmaḥ| yo 'tra sarva-suṣṭhu adhyavasito bhaviṣyati sa grahīṣyatīti|
śakro devānām indro gāthāṁ bhāṣate|
utthito vā niṣaṇṇo vā āsane na labhate sukhaṁ|
śayito ca [sukhaṁ labhe] yadā kāmā jahanti mā||[1]||
mātali saṁgrāhako gāthāṁ bhāṣayati|
sukhaṁ tvam asi devendra yaṁ supto labhase sukhaṁ|
bheryā saṁgrāma-śīrṣe vā sadā kāmā hananti māṁ||[2]||
jayo deva-putro gāthāṁ bhaṣate|
bheryās tu hanyamānāyā bhaved vīcī muhur muhuḥ|
kāṣṭha-srotā upapannaṁ vā sadā kāmā hananti me|| [3]||
vijayo devaputro gāthāṁ bhāṣate|
kāṣṭhasya vuhyamānasya bhoti saṁgo[jātu] tahiṁ|
pataṅgasyeva akṣīṇi nityam unmilitā mama ||[4]||
khāṇu deva-putro gāthāṁ bhāṣate|
sarve bhavanto sukhitā yeṣāṁ gāthā pratibhānti|
ahaṁ khalu na jānāmi kiṁ jīvāmi marāmi vā||[5]||
te deva-putrā āhaṁsuḥ|
tvaṁ suṣṭhu adhyavasito tathaiva [e]ṣā bharaṇī|
[yuṣmākaṁ ]bhavatu devī [yā] sarva-aṅga-śobhanā|| [6]||
bhagavān āha| syād vo bhikṣuṇiyo yuṣmākam evam asyād anyā sā bharaṇī nāma apsarā abhūṣi| naitad evaṁ draṣṭavyaṁ| eṣā sā bhadrā apsarā abhūṣi| anye te devaputrāḥ etad eva te pañca licchavi-kumārāḥ| tadāpy ete etāya pratibaddha-cittāḥ| etarhy apy ete etāya pratibaddha-cittāḥ| bhikṣuṇīyo āhaṁsuḥ| kasya bhagavan karmaṇo vipākena bhadrā prāsādikā darśanīyā mahā-kulīnā maheśākhyā mahābhogā kṣiprādhigamā ca| atha khalu bhagavān bhadrāṁ kāpileyīm āmantrayati| pratibhātu te bhadre bhikṣuṇīnām ātmopanāyikaṁ (kāṁ) pūrve-nivāsa-pratisaṁyuktāṁ kathāṁ| atha khalu bhadrā aneka-vidhaṁ pūrve-nivāsam anusmarantī bhikṣuṇīyo āmantreti|
bhūta-pūrvaṁ bhaginyaḥ atītam adhvānaṁ nagaraṁ vārāṇasī kāśī-janapado| tatra dāni strī abhūṣi daridrā| sā dāni anyatarāya śreṣṭhi-bhāryāya śabdāpitā keśān praśā(sā)dhanāya| sā tāye śreṣṭhi-bhāryāye keśān prasādhayati|
buddhānāṁ bhagavatām anutpādāt pratyeka-buddhā utpadyante|
atha śuṇṭhīka nāma pratyeka-buddho piṇḍa-pātāya caranto tasmin gṛhe piṇḍāya praviṣṭo| pratyeka-buddhas tūṣṇīm eva tiṣṭhati| na kocid ālāpiya deti| sā dāni strī tāṁ śreṣṭhi-bhāryāṁ āha| dehi etasya bhikṣāṁ| sā śreṣṭhi-bhāryā ūrdhvam avalokayitvā āha| kā imasyaivaṁ durvarṇasya alpeśākhyasya bhikṣān dāsyati| sā jalpati| na ete kāyaprāsādikā icchīyanti| citta-prāsādikā ete icchīyanti| sā dān āha| me(no) tasya demi| sā dāni daridrā strī āha| ārya-dhīte dehi me yan mamādyabhaktaṁ tvayā dātavyam tam aham imasya dadāmi| tāya dāni ājñaptaṁ| yan tavādya-bhaktaṁ prāpuṇati taṁ gṛhītvā udake prakṣipāhi etasya vā dehīti| tāya taṁ bhaktaṁ pratiladbhaṁ| hastasyaivaṁ kṛtvā prasādena tasya pratyeka-buddhasya dattaṁ| sa pratyekabuddhas vata eva vaihāyase prakrāntaḥ| sā dāni dṛṣṭvā tuṣṭā udagrā ātta-manā gṛhaṁ praviṣṭā| śreṣṭhinā ca dṛṣṭo gṛhāto ṛṣī vaihāyasena prakrānto| tataḥ śreṣṭhi gṛhaṁ praviṣṭo pṛcchati| kocid iha ṛṣiḥ praviṣṭaḥ| āha| praviṣṭo| āha| kiñcit tasya dattaṁ| āha| nahi| imāya daridra-striyāya dattaṁ śreṣṭhī utkaṇṭhito īdṛśo dakṣiṇīyo mama gṛhaṁ praviṣṭo na ca saṁmānito| so dāni śreṣṭhī tāṁ striyam āha| dehi me etaṁ puṇyaṁ yaṁ tvayā adya sañcitaṁ| dadāmi te prabhūtaṁ hiraṇyaṁ suvarṇaṁ| sā dān āha|
kṣīyati sarvaṁ dhana-dhānyaṁ jātarūpaṁ [rajataṁ ca]|
na kṣīyante puṇye-phalaṁ dattaṁ munīnāṁ sarvathā| [7]||
yad aham evaṁ daridrā para vaktavyā anyathā|
etādṛśānām adarśanāt asaṁvibhāgāc ca bhogānāṁ| [8]|
durvarṇatāya mucye haṁ avaikalyatā ca bhogehi|
mā para-datta-jīvinī āvaśā para-kulehi| [9]||
evaṁ caṁkrameyaṁ na bhe yathā caṁkramase vīra|
evaṁ sīyā vīta-rāgā bhava-bandhana-vimuktā| [10]||
pāratrikaṁ sunihitaṁ avaikalyatā hṛṣṭā|
bhavāmi muditā [---] dattvā ṛṣisya āhāraṁ| [11]||
ito cyavitvā upapadyiṣyāmi (ṣyaṁ ) nandane ramye
tatra pravicāriṣyaṁ deva-gaṇa-samākule| ||
bhaktaṁ samaye dānaṁ dattaṁ mayā
suvihitasya duḥkha-prahāṇāya|| [12]||
atha śreṣṭhinā sā bhāryā avasāditā| sā daridrā strī bhaṭṭārikā sthāpitā|
syād vo bhaginyaḥ anyā sā daridrā strī naitad evaṁ draṣṭavyaṁ| aham eva sā daridrā strī| yaṁ so mayā pratyeka-buddho piṇḍapātena pratimānito prasanna-cittāya tasya karmaṇo vipākenāhaṁ prāsādikā| peyālaṁ| api tu bhaginyaḥ naitad evaṁ mayā kuśala-mūlam avaropitaṁ yenāhaṁ prāsādikā darśanīyā| kṣiprādhigamā ya(ca)| anyadā pi mayā kuśala-mūlaṁ avaropitaṁ|
189. bhūta-pūrvaṁ bhaginyo 'tīte 'dhvani vārāṇasīyaṁ nagare kāyaci striyāya loha-cakraṁ paṭalake kṛtvā puṣpehi okiritvā kāśikena vastreṇa praticchādeyitvā bhagavato kāśyapasya dattaṁ| dattvā ca praṇidhānam akārṣīt| rathasya cakraṁ sa-nābhi-nemikaṁ vastrottamena prati-cchādayitvā ye muni-vara-sākṣi-kṛtā hi dharmā aham api taṁ sākṣikaromi dharmaṁ| sā dāni kenacit kāryeṇa aparādhinī svāminā avasāditā| sā dāni utkaṇṭhitā| āha| dhig astu strībhāvaḥ| paribhūto mātṛgrāmaḥ| gacchāmi udbandhiṣyaṁ| sā rajjum ādāya nirgatā| tatra ca nātidūre bhagavato kāśyapasya stūpaṁ dṛṣṭvā prasāda-jātā| alaṁkāra-vibhūṣitā kāśika-vastra-prāvṛtā candānuliptagātrā sā cintayati| ahaṁ mariṣyaṁ| bhagavato kāśyapasya stūpe pūjāṁ kariṣyaṁ| sā pra[sa]nna-cittā tāni alaṁkārāṇi muñcitvā stūpe avakiritvā kāśikena vastreṇācchādayitvā candanenānulimpitvā praṇidhānaṁ akārṣīt| an-āgate 'dhvani evam-vidhaṁ śāstāram ārāgīyeyaṁ| sa ca me dharman deśeya tasyāhaṁ dharman deśitam ājāneyan ti| sā tahim udbandhitvā kāla-gatā| tāvattriṁśa-bhavane upapannā| apsara-sahasra-parivṛtā sā tahiṁ yāvad-āyuḥ sthitvā tataś cyavitvā manuṣyeṣūpapannāḥ| vaiśalīyaṁ kāpilasya gotrasya brāhmaṇa-kule upapannā| tāye dāni jñātikehi bhadreti nāma kṛtaṁ| an-arthikā kāma-guṇehi pañcahi yā niṣ-kramitvā pravrajitā sarvāsrava-kṣayam akārṣīt| kāśikāni vastrāṇi pratyagraṁ cānulepanaṁ bhagavato kāśyapasya yā prasannābhiropayet| sā kāpileyī bhagavato pādāṁ vandati śāstuno| yāvad bhagavān āha| tena hi daka-śāṭikā nāma kartavyā| bhikṣuṇīyo āhaṁsuḥ| paśya bhagavan katham iyaṁ bhadrā sthavira-mahā-kāśyapena sārdhaṁ pravrajitā| bhagavān āha| na etarhi me(ye)va ete ubhaye pravrajitā| anyadāpy ete ubhaye pravrajitāḥ| anyadāpi bhagavan anyadāpi bhikṣuṇīyo|
bhūta-pūrvaṁ bhikṣuṇīyo atītam adhvānaṁ catvāro rāja-ṛṣayaḥ kumbhakāra-kule vāsam upagatāḥ|
khāṇuvarṇaḥ kaliṅgānāṁ gandhārānāñ ca bhārgavo|
nimī rājā videhānāṁ ugrasenaś ca kṣatriyaḥ|| [13]||
ete catvāro rāja-ṛṣayaḥ ugra-tejā mahā-balā kumbhakāra-kule vāsa eka-rātram upāgamat| kumbha-kāram upasamkramya tān eva paripṛcchati| kiṁ dṛṣṭvā śrutvā vā pravrajyām ārocatha|
khāṇuvarṇaḥ [mahārājā] kaliṅgānāṁ nara-ṛṣabhaḥ|
pṛcchito kumbhakāreṇa idam vacanam abravīt|| [14]||
śaṁkhāṁ suvarṇottara-niṣṭhitān nāri|
pinandhana pinandhati
śabda dvitīyā tu samāgatā yato ramāgatā yato
saṁsarga-doṣaṁ dṛṣṭvā śrutvā ca
bhikṣu-caryāñ carāmi||[15]||
bhārgavo pi mahārājā gandhārāṇāṁ nararṣabhaḥ|
pṛcchito kumbhakāreṇa idam vacanam abravīt|| [16]||
dvijā tu kuṇapasya kāraṇā|
ekasyāsti bahukā patanti|
āhāra-hetoḥ paridhāvanti|
tāṁ dṛṣṭvā bhikṣu-caryāñ carāmi|| [17]||
nimī api mahārājā vaideho mithilādhipaḥ|
pṛcchito kumbhakāreṇa idam vacanam abravīt|| [18]||
ah adṛśī megha-samāna-varṇāṁ|
telāpakāṁśa -cchuritān samānān|
tām e[va phala-hetor] vibhagna-gatāṁ
dṛṣṭvā saṁvigno bhikṣu-caryāñ carāmi|| [19]||
ugraseno pi mahārājā kṣatriyāṇāṁ nararṣabho|
pṛcchito kumbhakāreṇa idam vacanam abravīt|| [20]||
rṣabhas tādṛśāya śobhāya madhye|
calat-kakuda-varṇena vapuṣā upeto|
tam adṛśāsi kāma-hetor vibhagna-|
bhagnaṁ taṁ dṛṣṭvā bhikṣu-caryām carāmi|| [21]||
sarve ime deva-samā samāgatāḥ|
agnir yathā prajvalito niśāya|
ahaṁ [api] pravrajiṣyaṁ .....|
apahāya kāmāni manoramāṇi|| [22]||
kumbhakāra-bhāryā kathayati|
ayam eva kālo nahi anyad asti|
anuśāsako nāsti ito bahirdhā|
ahaṁ api pravrajiṣyaṁ|
putrakā mahyaṁ kahiṁ gamiṣyanti|| [23]||
āmaṁ pakvan na jānanti atha loṇam aloṇakaṁ|
śakunīva muktā puruṣasya hastāt|
ajāta-pakṣā bālā putrakā ajānakāḥ|| [24]||
pravrajitam anupravrajāmi
carantam anucarāmy ahaṁ|| [25]||
nimī rājā bodhisattvaḥ kaliṅga pi śārisutaḥ|
ugrasenaś ca maudgalyo ānando āsi bhārgavo|
kumbhakāraḥ kāśyapo āsi bhadrā sā kumbhakārikā||[26]||
tadāpy ete ubhaye pravrajitāḥ|
etarhy apy ete ubhaya pravrajitāḥ|| [27]||
bhagavatā dāni bhikṣuṇīnām udaka-śāṭikā anujñātā| bhikṣuṇīyo dāni tathāgatān paṭaṁ (ṭān) daka-śāṭikāṁ kurvanti| bhagavān āha| tena hi na kṣamati yathāgataṁ paṭaṁ daka-śāṭikāṁ kartuṁ| yāvac chikṣāpadaṁ prajñaptaṁ|
dake-śāṭikāṁ bhikṣuṇīya kārāpayantīya pra(prā)māṇikā kārāpayitavyā| tatredaṁ pramāṇan| dīrghaśo catvāri vitastiyo| sugata-vitastinā| tiryag dve tad uttariṁ kārāpaye cchedana-pācattikaṁ|
daka-śāṭikā ti yā sā bhagavatā anujñātā| kārāpayantīye ti svayaṁ kuryāt pareṇa vā kārāpaye| prāmāṇikan ti tatredaṁ pramāṇaṁ catvāri vitastiyo| sugata-vitastinā ti sugato nāma tathāgato 'rhan samyaksambuddho tasya yo vitasti so dvy ardho mañcaka-pādo tiryag dve tad uttariṁ kārāpaye pācattikaṁ| atha dāni ekānte nikuñje pradeśe snāyanti vinā daka-śāṭikāya an-āpattiḥ| bhikṣur api vinā daka-śāṭikāya snāyati vinayātikramam āsādayati| atha nikuñja-pradeśe snāyati vinā daka-śāṭikāya an-āpattiḥ| tena bhagavān āha|
daka-śāṭikāṁ bhikṣuṇīya kārāpayantīya prāmāṇikā kārāpayitavyā| tatredaṁ pramāṇaṁ| dīrghaśo catvāri vitastiyo| sugata-vitastinā| tiryag dve| tad uttarim kārāpaye cchedana-pācattikaṁ||
pācattika-dharma 76
kaṭhina
190. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī bhikṣuṇī-saṁghena adhyeṣṭā| śakyasi ārye saṁghasya kṛtena paṭān yācituṁ| sā dān āha| śakyaṁ| sā dāni durbala-kuleṣu gatvā āha| mahā-puṇyo śakyasi saṁghasya paṭaṁ dātuṁ| āhaṁsuḥ| ārye ājñāsyāmaḥ punar apy āgamiṣyasi| sā punaḥ punar āgacchati| āhaṁsuḥ| jñāsyāmaḥ jñāsyāma iti| sā dāni jalpati| yadi yūyaṁ dātukāmā dadatha | ayaṁ saṁghasya cīvara-kālo ati-kramati| kiṁ jñāsyāma iti vadatha| tehi dāni na dattaṁ| cīvara-kālo 'tikrānto| etaṁ prakaraṇaṁ bhikṣuṇīyo mahā-prajāpatīye gautamīye ārocayeṁsuḥ yāvad bhagavān āha|
yā puna bhikṣuṇī durbalāya cīvara-pratyāśāya saṁghasya kaṭhināstāraṁ vyati-nāmayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| dur-balāyeti a-prati-balāya| cīvara-pratyāśāyeti cīvaraṁ nāma kālaṁ yāvat kṣaumunikā| saṁghasya kaṭhināstārikaṁ| vyatināmayed iti atikrāmayet pācattikaṁ yāvat prajñaptiḥ| eṣā dāni bhikṣuṇī utsāhīyati| ārye śakṣyasi saṁghasya kaṭhinaṁ yācituṁ| yadi pratibalā bhavati utsahitavyaṁ| utsahitvā na durbala-kulāni yācitavyāni| atha khalu ye pratibalāḥ pitā putrā vā bhrātarau vā bhaginīyo vā jñāti-sambandhā vā gotra-sambandhā vā te yācitavyā| te pratibalā dātuṁ te yācitvārocayitavyāḥ| atha dān āhaṁsuḥ jñāsyāma jñāsyāma iti vaktavyā| detha vā pratyākhyātha vā cīvara-kālo 'ti-kramati| atha dāni a-pratibalā bhavati utsāhayitavyā sā eṣā bhikṣuṇī saṁghasya kaṭhina-vivarārthāya| utsa[ha]yitvā naiva yācati naiva yāvayeti na bhikṣuṇī-saṁghasyārocayati na labhyatīti pācattikam āsādayati| phu| bhikṣur api durbalāya cīvara-pratyāśāya saṁghasya kaṭhināsta(stā)raṁ vyatināmayeti vinayātikramam ā[sā]dayati| tena bhagavān āha|
yā puna bhikṣuṇī durbalāya cīvara-pratyāśāya saṁghasya kaṭhināstāraṁ vyatināmayet pācattikaṁ| phu||
pācattika-dharma 77
cīvara-pārihārikaṁ
191. bhagavān śrāvastīyaṁ viharati| tā dāni bhikṣuṇīyo sāntararottareṇa prāvṛtā bhagavato pāda-vandikā āgatā tāsāṁ nirgatānāṁ agni-dāha utpannaḥ| tāsāṁ dagdhāni cīvarāṇi| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad āma bhagavan| bhagavān āha| etaṁ va [ta] dāni yūyaṁ pārihārikaṁ cīvaraṁ na pariharatha| tena hi pārihārikaṁ cīvaraṁ pariharitavyaṁ|
eṣā yevārthotpattiḥ| bhagavān śrāvastīyaṁ viharati| tā dāni bhikṣuṇīyo śākīya-kanyāyo ca malla-kanyāyo ca kolita-kanyāyo ca sukumāra-pravrajitā ca| bhārikāṁ saṁghāṭiṁ pariharantīyo kilamyantī| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| tena hi anujānāmi glānāye| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami| peyālaṁ| yāvat|
yā puna bhikṣuṇī a-gilānā pārihārikaṁ cīvaraṁ na pariharati pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| pārihārikaṁ cīvaran ti saṁghāṭī yāvat daka-śāṭikā| pariharan(ra)tīti yena gaccheya tahiṁ netavyā| a-gilānā ti pratyuddhṛtaṁ padaṁ bhagavatā an-āpattiḥ gilānāya| sā eṣā bhikṣuṇī a-gilānā pārihārikaṁ cīvaraṁ na pariharati pācattikam āsādayati| atha dāni cetiyaṁ vandati caṁkramati vā anto sīmam vā gacchati an-āpattiḥ| bhikṣur api pārihārikaṁ cīvaraṁ na pariharati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī a-gilānā pārihārikaṁ cīvaraṁ na pariharati pācattikaṁ|
pācattika-dharma 78
pacati
192. bhagavān vaiśālīyaṁ viharati| bhadrāye dāni kāpileyīye jñāti-kulāto devasikaṁ bhaktam ānīyati| sā taṁ vihārake pacitvā khādati| tāye dāni putra-bhrātṛkā āgatāḥ| bhadrāye avalokanāya gatāḥ| sānyeṣām āha bhuñjiṣyatha| te dān āhaṁsuḥ bhuñjiṣyaṁ| tāye tato dinnaṁ| āha| mṛṣṭaṁ khalv imaṁ| kuto imaṁ| sā dān āha| yuṣmākaṁ gṛhāto ānītaṁ| āhaṁsuḥ| asmākaṁ gṛhe na evaṁ mṛṣṭaṁ pacyati| āha| kiṁ yuṣmākaṁ bhadrāyiṇīyo ceṭiyo jāniṣyanti| kathaṁ paritavyan ti| evam evopakaraṇāni asphātikā kurvanti| te dāni gṛhaṁ gatvā tā dāsīyo daṇḍa-kaśā-hatāyo kṛtāyo| iti-kitikāye dhītaro evam ettakam upakaraṇaṁ dadāmo yūyam asphātikaṁ karotha| tā rodamānā āhaṁsuḥ| ārya-dhītā asmākaṁ hanāyeti| bhikṣuṇīhi śrutaṁ| etaṁ prakaraṇaṁ| peyālaṁ| yāvad bhagavān āha| duṣkṛtaṁ te bhadre| tena hi na kṣamati parāhṛtaṁ khādanīyam vā bhojanīyam vā pacitum vā pacāyitum vā bhṛjjitum vā bhṛjjāpayitum vā|
eṣā evārthotpattiḥ| bhagavāṁ cchrāvastīyam viharati| tā dāni bhikṣuṇīyo śākiya-kanyāyo ca kolita-kanyāyo ca piṇḍāya carantīyo| paryupāṣi(si)taṁ bhojanaṁ labhanti| paryupāsitaṁ odanam| paryupāsitaṁ sūpaṁ| paryupāsitaṁ śākaṁ| paryupāsitaṁ kulmāṣaṁ| tāyo bhuktvā bhuktvā vamanti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvat labhyaṁ bhagavan bhikṣuṇīya tūṣṇīṁ kṛtvā bhoktuṁ| bhagavān āha labhyaṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī parāhṛtaṁ khādanīyaṁ vā bhojanīyam vā puno puno pacitvā vā pacāpetvā vā bhṛjjitvā vā bhṛjjāpetvā vā kaṭhitvā vā kaṭhāpetvā vā a-gilānā khādaye vā bhuñjeya vā pācattikaṁ||
yā puna bhikṣuṇīti| peyālaṁ| parāhṛtan ti grāmato vā ānītaṁ nagarato vā ānītaṁ| khādanīyan ti khādanīyaṁ bhojanīyan ti bhojanīyaṁ| pacitvā ti svayaṁ| pacāpayitvā ti parehi| bhṛjjitvā ti svayaṁ| bhṛjjāpayitvā [ti parehi]| kaṭhitvā ti svayaṁ| kaṭhāpayitvā ti parehi| a-gilānā ti pratyuddhṛtaṁ bhagavatā padaṁ an-āpattir gilānāye| kin dāni atra gailānyam abhipretaṁ| jarā-durbalā vā bhoti vyādhi-durbalā vā bhuktvā vā vamati| aphāsuṁ vā bhoti idam atra gailānyam abhipretaṁ| sā eṣā bhikṣuṇī rasa-gṛdhyā parāhṛtaṁ piṇḍapātaṁ puno puno paceya vā pacāpeya vā pācāttikam āsādayati| atha dāni śītalam bhavati labhyā uṣṇī-kartuṁ| na dāni thālikāya vā piṭharikāya vā| atha khalu tāmra-pātreṇa vā kupātreṇa vā kāṁsikāya vā uṣṇī-kartavyaṁ| bhikṣur api svayaṁ pacati vinayātikramam āsādayati| atha dāni kalpiya-kāreṇa pacāpeti an-āpattiḥ| atha dāni śītalo bhavati piṇḍapāto uṣṇī-karoti an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī parāhṛtaṁ khādanīyam vā bhojanīyam va puno pacitvā vā [pacāpetva vā ] bhṛjjitvā vā bhṛjjāpayitvā vā kaṭhitvā vā kaṭhāpayitvā vā agilānā khādeya vā bhuñjeya vā pācattikaṁ| hrā||
pācattika-dharma 79
daka-vijanena
193. bhagavān śrāvastīyam viharati| gartodaro ca gartodara-mātā ca gartodara-pitā ca agārasyānagāriyaṁ pravrajitāḥ| gartodara-pitā ca gartodara-mātā ca śākyehi pravrajitā gartodara tirthakeṣu| gatodara-pitā bhuñjati gartodara-mātā vījayantī agrato tiṣṭhati pānīya-mallakaṁ dhāreti| so dāni tāye kānicit kānicit pūrva-caritāni jalpati| yāni tāye a-mana-āpāni| tāya tasya pānīya-mallakaṁ mastake āpiṭṭitaṁ| vījana-daṇḍena ca mastake āhato| akhalla-mahalla-akuśala-aprakṛtijñaḥ| adyāpi tvaṁ a-jalpitavyāni jalpasi| sā bhikṣuṇīhi dṛṣṭā| tā dān āhaṁsuḥ| mā ārye evaṁ karohi| agra-pariṣā eṣā na labhyā evaṁ kartuṁ| sā dān āha| ayaṁ khalu akhalla -akuśalo apra[kṛ]tijño adyāpi yāni tāni ajalpitavyāni [jalpati]| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| duṣkṛtaṁ te gartodara-māte| naiṣa dharmo naiṣa vinayo| evaṁ ca dāni bhikṣuṁ bhuñjantaṁ daka-vījanena upasthihasi| tena hi na kṣamati daka-vījanena upasthihituṁ| yāvad bhagavān āha|
yā puna bhikṣuṇī bhikṣuṁ bhuñjantaṁ daka-vījanena upasthiheya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| peyālaṁ| bhikṣun ti upasampannaṁ| pe| bhuñjantaṁ ti pañca-jātakam vā pañca-jātaka-saṁsṛṣtam vā yad vā kiñcit khādyaṁ bhojyaṁ| daka-vījanena upasthiheyā ti pānīya-mallakaṁ dhārayet| vījana-vātam vā dadyāt pācattikaṁ| yāvat-prajñaptiḥ| sā eṣā bhikṣuṇī udaka-mallakan dhārayati nīvījanaṁ vinayātikramam āsādayati| vījayati na udaka-mallakan dhāreti vinayātikramam āsādayati| ubhayaṁ karoti pācattikaṁ| nobhayaṁ an-āpattiḥ| sā eṣā āpattiḥ ekasya bhikṣusya eka-bhikṣuṇīye| atha dāni saṁbahulā bhikṣū bhavanti an-āpattiḥ| atha dāni bhikṣuṇīye pitā vā bhrātā vā bhikṣur bhavati kiñcāpi vījayaty an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṁ bhuñjantaṁ daka-vījanena upasthiheya pācattikaṁ|| 0||
pācattika-dharma 80
laśunañ ca khādati
194. bhagavān rājagṛhe viharati| meghīyo nāma laśunavāṇijako| tena bhikṣuṇī-saṁgho laśunena upanimantrito| tā dāni ṣaḍvargiṇīyo khādanti pi mardenti pi ujjhenti pi viśrāṇenti pi ādāya pi gacchanti| so dāni kadācit vāṭaṁ pratyavekṣituṅ gataḥ| tena dāni sā(so) dṛṣṭo vāṭo vidhvasto| so dān āha| kenāyaṁ vāṭo vidhvasto| ahaṁ (āha ) tvayā āryamiśrikā upanimantritāḥ| laśunena tāyo dāni khādanti mardenti pi ujjhenti pi viśrāṇenti pi ādāya pi gacchanti| tasya dāni aprasādo jāto| āha| yadi khā[da]nti kim mardenti| peyālaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha|
yā puna bhikṣuṇī laśunaṁ khādaya(deya) pācattikaṁ|| laśunan ti laśunaṁ nāma jātimaṁ sevimaṁ nāgaraṁ kaccharuhaṁ pārvateyaṁ brahmadeyaṁ āvarantakaṁ māgadhakaṁ kosalakaṁ| yaṁ cā punar anya pi kiñcil laśunaṁ sarvaṁ laśunaṁ na kṣamati| āman na kṣamati pakvan na kṣamati| yakṛn na kṣamati| kāpi kāpi na kṣamati abhyantara-paribhogāya|
atha dāni bhikṣuṇīya gaṇḍam vā piṭakam vā kṣatam vā upahatam vā bhavati labhyan taṁ mrakṣituṁ| mrakṣayitvā na kṣamati abhyāgame pradeśe sthātuṁ| atha khu pratigupte pradeśe sthātavyaṁ yāvad varttā bhavati| +++++ dhoviya niṣka(kra)mitavyaṁ| tena bhagavān āha|
yā puna bhikṣuṇī laśunaṁ khādeya pācattikaṁ|| 1||
uddānaṁ|
saṁkramaṇaṁ [71] śramaṇa-cīvaram [72]|
antarvāsaṁ [73]| saṁkakṣikā [74]|
daśa (ka)-śāṭikā [75] kaṭhina[76]|
cīvara-pārihārikaṁ [77]|
pañca (paca)ti [78]| daka-vījanena [79]|
laśunañ ca khādati [80]|
aṣṭamo vargaḥ||
pācattika-dharma 81
deti
195. bhagavān śrāvastīyaṁ viharati| rāṣṭrapālāya bhikṣuṇīya bhaginī kāla-gatā| sā dāni tāsāṁ bhāgineyakānāṁ nānā-prakāraṁ khajjaṁ bhojjaṁ bhakṣayitvā deti| jano dāni ojjhāyati| paśyatha bhaṇe śramaṇikā śraddhā-deyaṁ gṛhiṇān dadāti| etam prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvac chabdāpayatha rāṣtrapālāṁ| sā dāni śabdāpitā| tad eva sarvaṁ bhagavān vistareṇa pṛcchati| āha| ām bhagavan| bhagavān āha| tena hi na kṣamati āgārikasya svahastaṁ khādanīyaṁ bhojanīyaṁ dātuṁ|
eṣā evārthotpattiḥ| gartodaro ca gartodara-pitā ca gartodaramātā ca agārasyānagāriyaṁ pravrajitā| gartodara-pitā gartodaramātā ca śākyehi pravrajitāḥ| gartodara tīrthikehi pravrajitaḥ| yāvat sa gartodara-mātuḥ sakāśam upasaṁkrānto tāya gartodara-mātāya tasya nānā-prakārasya khajjakasya pūraṁ pātraṁ dinnaṁ| so dāni taṁ gṛhya pānāgāraṁ gatvā ātmanā ca khādati pārāṁś ca chandeti| te dān āhaṁsuḥ| kahiṁ tvayā imaṁ labdhaṁ| so dān āha| mā śabdaṁ| śākiyāyinānāṁ śramaṇīyo dakṣiṇīyāyo| tāsāṁ pi vayaṁ dakṣiṇīyāyo| tāsāṁ pi vayaṁ dakṣiṇīyāḥ| jano dāni ojjhāyati| bhikṣuṇīhi śrutaṁ| etaṁ prakaraṇaṁ| peyālaṁ| yāvad bhagavān āha| duṣkṛtan te gartodara-māte| tena hi na kṣamati āgārikasya vā parivrājakasya vā khādanīyam vā bhojanīyam vā dātuṁ| atha khalu bhagavān| peyālaṁ| yāvat|
yā puna bhikṣuṇī āgārikasya vā parivrājakasya vā sva-hastaṁ khādanīyam vā bhojanīyam vā dadyāt pācattikaṁ| yā puna bhikṣuṇīti upasampannā| āgārikasyeti gṛhiṇaḥ| parivrājakasyeti gautama-jaṭilaka-paryantasya| sva-hastan ti hastena hastaṁ| bhājanena vā bhājanaṁ| khādanīyan ti yaṁ khādanīyaṁ| bhojanīyan ti yaṁ bhojanīyaṁ| dadyāt pācattikaṁ| eṣa dāni bhikṣuṇīya kocid āgacchati| sālohito vā bhrātā vā| yadi tāvad asya kiñcid dātuṁ bhavati na kṣamati sva-hastaṁ dātuṁ| kalpiya-kāri[kā]ya dātavyaṁ| atha dāni kalpiya-kārī na bhavati vaktavyaṁ| ato svayaṁ gṛhṇīya khādatha| atha dāni paśyati| rasa-gṛddhī ya eṣo sarvaṁ khādatīti| yattakaṁ parityaktaṁ tattakaṁ pratigrāhayitvā śeṣaṁ| vaktavyo| gopehīti| tato bhūmīyan nikṣipiya vaktavyo| gṛhṇīya khādatha| atha dāni pravrajitako āgacchati na kṣamati sva-hastaṁ khādanīyam vā bhojanīyam vā dātuṁ| kalpiya-kārīya dātavyaṁ| atha dāni kalpiya-kārī na bhavati ato yeva gṛhṇīya khādāhīti| atha dān āha| sālohite kim asmākaṁ caṇḍālehi viya pravartasi| vaktavyaṁ| tathā yūyaṁ durākhyāte pravacane pravrajitāḥ| atha dāni grāmāntaraṁ gacchati labhyan tena kalpiya-kṛtyaṁ kārāpayituṁ| ato ātmā ca khādatha asmākañ ca pratigrāhatha| atha dāni jānāti| rasa-gṛdhrā iti śeṣaṁ pūrva-vat| tena bhagavān āha|
yā puna bhikṣuṇī āgārikasya vā parivrājakasya vā sva-hastaṁ khādanīyam vā bhojanīyam vā dadyāt pācattikaṁ||
pācattika-dharma82, 83
cikitasati
196. bhagavān kauśāmbīyaṁ viharati| chandaka-mātā bhikṣuṇī rājño 'nataḥpuraṁ praviśati| kuśalā mūla-bhaiṣajyānāṁ patra-bhaiṣajyānāṁ phala-bhaiṣajyānāṁ| sā dāni rāja-kulehi amātya-kulehi āpaṇika-kulehi śreṣṭhi-kulehi strīṇāṁ bastiṁ sthapeti| mūḍhagrabhāṁ cikitsati| añjanaṁ pratyañjanaṁ vamanaṁ virecanaṁ svedakarma nasta-karma śastra-karma bhaiṣajyām anu-prayacchati| sā upasarpaṇaṁ bhavati khajjaṁ bhojjaṁ labhati| tā dāni bhikṣuṇīyo ojjhāyanti| neyaṁ pravrajyā vaidyikā iyaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| śabdāpayatha chandaka-mātāṁ| sā dāni śadbāpitā| bhagavān āha| satyaṁ chandaka-māte cikitsita-vidyayā jīvikāṁ kalpayasi| ām bhagavan| bhagavān āha| duṣkṛtaṁ chandaka-māte| [te]na hi na kṣamati cikitsita-vidyayā jīvikāṁ kalpayituṁ| atha khalu bhagavān| peyālaṁ| yāvat|
yā puna bhikṣuṇī cikitsita-vidyayā jīvikāṁ kalpayet pācattikaṁ|
cikitsita-vidyā nāma ahi-vidyā viṣa-vidyā yāvad graha-caritaṁ| tena jīvikāṁ kalpayati pācattikaṁ| yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya cikitsituṁ| labhyam upadiśituṁ| bhikṣur api cikitsitavidyayā jīvikāṁ kalpayati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī cikitsita-vidyayā jīvikāṁ kalpayet pācattikaṁ||
pācattika-dharma 83
vācayati
197. bhagavān kauśāmbīyaṁ viharati| bhagavatā śikṣāpadaṁ prajñaptaṁ| na kṣamati cikitsitun ti| chandaka-mātā na bhūyo cikitsati| jano dāni āgacchati| sādhv ārye cikitsāhi| sā dān āha| na kṣamati cikitsituṁ bhagavatā śikṣāpadaṁ prajñaptaṁ| api tu eṣa detha mama kiñcid vāciṣyaṁ| sā āgārikāṁś ca parivrājakāṁś ca cikitsita-vidyāṁ vācayati| bhikṣuṇīyo dāni ojjhāyanti| neyaṁ kiñcit pravrajyā vaidyaka-vācikā iyaṁ| yāvad bhagavān āha|
yā puna bhikṣuṇī āgārikam vā parivrājakam vā cikitsita-vidyāṁ vācayet pācattikaṁ|
yā puna bhikṣuṇīti| pe| āgārika iti gṛhiṇaḥ| parivrājaka iti gautama-jaṭilaka-paryantaṁ kṛtvā| cikitsita-vidyām iti ahi-vidyā viṣavidyā yāvad graha-caritaṁ| kāyaṁ cikitsitaṁ vācayed iti uddiśet| yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye āgārikam vā parivrājakam vā cikitsita-vidyāṁ vācayituṁ| labhyaṁ upadiśituṁ| bhikṣur api cikitsita-vidyāṁ vācayati vinayātikramam āsādyati| tena bhagavān āha|
yā puna bhikṣuṇī āgārikam vā parivrājakam vā cikitsita-vidyāṁ vācayet pācattikaṁ||
pācattika-dharma 84
gṛhi-vaiyāpṛtyaṁ
198. bhagavān śrāvastīyam viharati| viśākhāya dāni mṛgāramātāya ubhayato saṁgho bhaktenopa-nimantrito| tā dāni bhikṣu[ṇī]yo kalyato yevāgatvā āhaṁsuḥ| upāsike yaṁ dāni tvayā ubhayato saṁgho bhaktenopanimantrito kin dāni vayam upāsikāya upakāraṁ karoma| sā dān āha| kim āryamiśrikā upakāraṁ kariṣyanti| uddiśatha svādhyāyatha| yoniśo manasi karotha| evaṁ mamopakāro kṛto bhaviṣyati| evam etad api tu upakāraṁ kariṣyāmaḥ| tāyo dāni talakam abhiruhitvā karpāsaṁ gṛhītvā anyāhi cikitsitaṁ| anyāhi vilopitaṁ| anyāhi piñjitaṁ| anyāhi vihataṁ| anyāhi kartitaṁ| tāyo sūtra-piṇḍakaṁ gṛhṇīya upāsikām upasaṁkrāntāḥ| upāsike upakāraḥ kṛtaḥ| āha| naiṣa mama upakāro yaṁ mamārya-miśrikā piñjeyur vā loḍheyur vā vikaḍḍheyur vā karteyur vā| eṣo mamopakāro yam āryamiśrikā matsakāśād bhuktvā uddiśatha svādhyāyetha yāvad buddhānāṁ śāsane yogam āpadyetha| yat tāya upāsikāya avadhyāpitaṁ taṁ dāni bhikṣuṇīhi śrutaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| duṣkṛtaṁ vo bhikṣuṇīyo| tena hi na kṣamati gṛhi-vaiyāpṛtyaṁ kartuṁ| yāvat|
yā puna bhikṣuṇī gṛhi-vaiyāpṛtyaṁ kuryāt pācattikaṁ| yā puna bhikṣuṇīti upasampannā| gṛhīti āgāriko| vaiyāpṛtyam iti karteya vā piñjeya vā yāvat| ohaneya vā pīṣeya vā paceya vā sīveya vā| yā punar anya pi kiñcid gṛhi-vaiyāpṛtyam kuryāt pācattikaṁ| yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya gṛhi-vaiyāpṛtyaṁ kartuṁ| atha dāni mālyopahāro bhavati| gandhāropaṇaṁ vā| sā āha| ārya-miśrikāhi sāhāyyaṁ kartavyam iti kiñcāpi gandham vā pīṣayati| sa(su)manāṁ vā granthayati an-āpattiḥ| bhikṣur api gṛhi-vaiyāpṛtyaṁ karoti vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī gṛhi-vaiyāpṛtyaṁ kuryāt pācattikaṁ|| 4||
pācattika-dharma 85
saṁbhojanīyaṁ
199. bhagavāṁ cchrāvastīyaṁ viharati| sthūlanandā nāma bhikṣuṇī madhyāhne vighane aparaṁ kulam upasaṁkrāntā| tahin dāni dve bhāryā-patikā kleṣotpīḍitā raho saṁjñino maithunaṁ pratiṣetukāmāḥ| sā dāni apratisaṁviditā sahasā tahiṁ praviṣṭā| so dāni manuṣyo uddhāvito utkaṇṭhito karmaṇy enāṁ rājā tena parivāteti| imān tāvad iti-kitikāya dhītāṁ śramaṇikāṁ viṭṭālayiṣyan ti| sā dāni bhītā| prapalānā bhikṣuṇīnāṁ kathayati| manāsmi ārya-miśrikāyo brahmacaryāto cyāvitā yāvad etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| duṣkṛtaṁ te nande evan nāma tvaṁ jānantī sambhojanīyaṁ kulan divā pūrve apratisaṁvicitā upasaṁkrāmasi| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo| peyālaṁ| yāvat|
yā puna bhikṣuṇī jānantī saṁbhojanīyaṁ kulaṁ divā pūrve apratisaṁviditā upasaṁkrameya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| kulaṁ ti brāhmaṇādi kulaṁ| yahiṁ strī-puruṣa-kaṁ sthālī-piṭharakaṁ kaṇṭikā-musalakaṁ sūpellakaṁ yava-prasthakaṁ imaṁ paścimakaṁ kulaṁ| sambhojanīyan ti strī puruṣasya bhojanaṁ puruṣasyāpi strī bhojanaṁ| yadi vigate madhyāhne pūrve a-pratisaṁviditā ti a-śabda-karṇikāya| an-āhūtā upasaṁ-krameyā ti praviśet pācattikaṁ yāvat prajñaptiḥ| yaṁ dāni jñāyate etaṁ saṁbhojanīyaṁ kulan ti nahi kṣamati tahiṁ pūrve a-pratisaṁviditaṁ an-āhūtāya upasaṁkramituṁ| yadi tāva hau(dau)vāriko bhavati vaktavyaṁ| praviśāmīti| yady āha| mā praviśehīti na praviśitavyaṁ| atha dān āha| pratipālehi tāvat yāvat pratisaṁvidāyāmīti| yadi praviśitvā na niṣkrāmati na kṣamati praviśituṁ| atha dāni tuṇu-tuṇā śabdo bhavati acchaṭikā dātavyā utkāśitavyaṁ vā| yadi tāva tūṣṇīkā bhavati na kṣamati praviśituṁ| atha dāni pratyudgacchanti svāgatam āryāyeti praviśeti praveṣṭavyaṁ| bhikṣur api saṁvidito upasamkramati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī jānantī saṁbhojanīye kule divā upasaṁkrameya pūrve apratisaṁviditā an-āhūtā pācattikaṁ||
pācattika-dharma 86
saṁsargo
200. bhagavān vaiśālīyam viharati| yā dāni sā kālīyan triy'-antarā licchavi-dhītā pravrājitā| sā dāni āgārikehi ca prāvrājakehi ca sārdhaṁ saṁsṛṣṭā viharati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| duṣkṛtaṁ te kāli| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo| peyālaṁ|
yā puna bhikṣuṇī ārāmikair vā parivrājikair vā saṁsṛṣṭā vihareya divasaṁ vā muhūrtaṁ vā antamasato ārāmika-śramaṇoddeśehi pācattikam||
yā puna bhikṣuṇīti upasampannā| peyālaṁ| yāvat| āgārikehīt| gṛhībhiḥ| parivrājikehīti gautama-jaṭilaka-paryantehi tīrthikehi| saṁsṛṣṭā vihared iti kāyikena saṁsargeṇa vācikena saṁsargeṇa| kāyikavācikena saṁsargeṇa| divasam vā muhūrtam vā antamasato tat-kṣaṇan-tal-lavaṁ tan-muhūrtam vā antamasato| ārāmika-śramaṇoddeśehīti| ārāmikāḥ saṁghopasthāyakāḥ| śramaṇ'-uddeśā iti pañca-daśa-varṣān upādāya yāvat saptatikāḥ| sā eṣā bhikṣuṇī ārāmikehi vā parivrājakehi vā saṁsṛṣṭā viharati pācattikaṁ| atha dāni bhikṣuṇīyo anyamanyaṁ saṁsṛṣṭā hi(vi)haranti hi (vi)haranty abhiratā vivecayitavyāḥ| vīcīkārāpayitavyāḥ| trir api bhikṣuṇā sārdhaṁ saṁsṛṣṭo(ṭā) viharati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī ārāmikair vā parivrājikair vā sārdhaṁ saṁsṛṣṭā viharet divasam vā muhūrtam vā antamasato ārāmika-śramaṇ'-uddeśa-kaiḥ sārdhaṁ pācattikaṁ|| 6||
pācattika-dharma 87
upaśapati
201. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī bhikṣuṇīhi sārdhaṁ kalahaṁ karoti| sā dāni yādā parājītā bhavati tadā upasampati| namo bhagavato bhagavataḥ pādehi śapāmi| kāṣāyehi śapāmi| duḥkhasyāntena śapāmi| yady aham evaṁ bravīmi| mā kāṣāyehi kālaṁ karomi| mā duḥkhasyāntaṁ karomi| mātṛ-ghātikasya gatiṅ gacchāmi| piṭr-ghātikasya gatiṅ gacchāmi| arhanta-ghātikasya gatiṅ gacchāmi| yāvad akṛta-jñasya gatiṅ gacchāmi| mitradrohasya gatiṅ gacchāmi| āryāpavādakasya gatiṅ gacchāmi| nairayikībhavāmi| tiryagyonigatiṁ gacchāmi| pretī bhavāmi| yā pi bhadrāyaṇī mām evam āha sā py evam bhavatu| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvat śabdāpayatha nandāṁ| etad eva sarvaṁ bhagavāṁ vistareṇācocayati| yāvat āma bhagavan| bhagavān āha| duṣkṛtaṁ te nande yāvad bhagavān āha|
yā puna bhikṣuṇī upaśapantī viharet ātmānaṁ sandhāya parām vā sandhāya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| pe| upaśaṁ(śa)pantī vihareyā ti śapathaṁ kuryāt| nama bhagavato bhagavataḥ pādehi śapāmi| sarvaṁ pūrvavat| yāvat sā eṣā bhikṣuṇī ātmānaṁ sandhāya param vā upasa(śa)pati pācattikam| bhikṣur api upaśapati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī upaśapantī vihared ātmānaṁ vā sandhāya paraṁ vā pācattikaṁ||
pācattika-dharma 88
rodati
202. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī bhikṣuṇīhi sārdhaṁ kalahaṁ karoti| sā yadā parājitā bhavati tadā ātmānaṁ khaṭa-capeṭa-mustakehi piṭṭāyati| udaram āhanayati| bala-balāya rodati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| satyaṁ tvaṁ nande evaṁ nāma bhikṣuṇīhi sārdhaṁ kalahaṁ karoṣi| peyālaṁ| yāvad bala-balāya rodasi| āma bhagavan| bhagavān āha| duṣkṛtaṁ te nande naiṣa dharmo yāvat tena hi na kṣamati ātmānaṁ hanitvā rodituṁ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī ātmānaṁ hanitvā rodeya pācattikaṁ|| yā puna bhikṣuṇīti| peyālaṁ| ātmānaṁ hanitvā ti khaṭehi vā pāṣāṇehi vā yāvad anyena vā kenacit| roda(de)yā ti aśruṇi vā pravartayet pācattikaṁ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī ātmānaṁ hanti na rodayati vinayātikramam āsādayati| rodati [na] hanati vinayātikramam āsādayati| hanati ca rodati ca pācattikam āsādayati| naiva hanati na rodati an-āpattiḥ| bhikṣur api ātmānaṁ hanitvā rodati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī ātmānaṁ hanitvā rodeya pācattikaṁ|| 8||
pācattika-dharma 89
kṣiyati
203. bhagavān śrāvastīyam viharati| sthūlanandāya dāni bhikṣūṇīya jetā bhikṣuṇī kulehi saṁvarṇitā| sā jetā bhikṣuṇī bhadrikā kulāny upasaṁkramati prāsādikenātikrāntena pratikrāntenāva-lokitena vyavalokitena saṁmiṁjitena prasāritena saṁghāṭī-pātra-cīvara-dhāraṇena an-uddhatā an-unnaḍā a-capalā a-mukharā a-prakīrṇā vācā| sā prāsādikā ti prasannā deva-manuṣyāḥ| te tehiṁ kārā kurvanti| pratyā-lapanti pratyutthihinti| nimantrayanti pātreṇa cīvareṇa glāna-pratyaya-bhaiṣajya(jya)-pariṣkārehi| sthūlanandā bhikṣuṇī anākalpa-sampannā anīryā-patha-sampannā omalina-malinehi cīvarehi pāṭita-vipaṭitehi vaḍḍa-ḍiṁgara-puṣṭālab(laṁb)ehi stanehi vaḍḍehi sphicakehi uddhatā unnaḍā capalā mukharā prakīrṇā vācā| te tasyā na gauravaṁ kurvanti na nimantrayanti|
sā dāni bhikṣuṇīnām āha | paśyatha āryamiśrikāyo mamaivāryā jetā kulehi saṁvarṇitā mahy' evāvarṇaṁ bravīti| sā dān āha| nāsty etaṁ ārye| nāham āryāye avarṇaṁ bhāṣāmi| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha|duṣkṛtaṁ te nande| peyālaṁ| yāvad eva nāma tvaṁ duḥ-śrutena dur-avadhāritena kri(kṣi)yā-dharmam āpadyasi| tena hi na kṣamati duḥ-śrutena dur-avadhāritena kṣiyā-dharmam āpadyasi| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayasi (ti)| sannipātaye gautami yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī bhikṣūṇīnām evaṁ vadeya| yadāham ārye amukaṁ kulam upasaṁkrāmi| tato itthan-nāmāye bhikṣuṇīye bhagavaty āghāto apratyaya iti duḥ-śrutena dur-avadhāritena kṣiyā-dharmam āpadyeya pācattikaṁ||
yā puna bhikṣuṇīti upasampannā| bhikṣuṇīnāṁ evam vadeyā ti yathā sthūlanandā bhikṣuṇī yāvad āham ārye amukaṁ kulan ti kulan nāma kṣatriya-kulaṁ kulan nāma kṣatriya-kulaṁ brāhmaṇa-kulaṁ rājanya-kulaṁ yāni ca punar anyāni kulāni| tato itthan-nāmāye ti yathā jetā pi bhikṣuṇīye| bhagavaty āghāta iti na ca āghāta-vastūni asthāna-prakopa-daśamāni| apratyaya iti duḥ-śrutena dur-avadhāriteneti na ākāravantena darśanena na ākāravantena śramaṇena kṣiyādharmam āpadyeyā ti avadhyāpeya pācattikaṁ| yāvat prajñaptiḥ na kṣamati bhikṣuṇīye duḥ-śrutena dur-avadhāritena kṣiyā-dharmam āpadyituṁ| āpadyati pācattikam āsādayati| bhikṣur api duḥ-śrutena dur avadhāritena kṣiyā-dharmam āpadyati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇīnām evam vadeya yadāham ārye amukaṁ kulaṁ upasamkramāmi| tato itthan-nāmāye bhikṣuṇīye bhagavaty āghāto 'pratyaya iti duḥ-śrutena dur-avadhāritena kṣiyā-dharmam āpadyeya pācattikaṁ|| 9||
pācattika-dharma 90
kula-mātsaryeṇa
204. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī kālasyaiva nivāsayitvā pātra-cīvaram ādāya mahātmehi kulehi dvāra-koṣṭhakehi tiṣṭhati| bhikṣūṇāṁ praviśantānām āha| praviśantu āryāḥ praviśantu āryamiśrāḥ asmākaṁ kṛtena sidhyati| agra-piṇḍan tāvad dattvā yuṣmākaṁ prathamānām eva paścād ātmanā paribhuñjiṣyan ti| mā anyāni kulāni upasaṁ-kramatha| nahi anyehi sidhyati| te dāni vrīḍitāḥ praty-osakṣanti | bhikṣuṇīnām apy evaṁ kartavyaṁ| evaṁ caraka-parivrājakājīvaka-ni(nir)granthāḥ yāvad dharma-cintakāḥ praviśanti| sā dāni teṣāṁ praviśantānām ākrośati| caṇḍāyū naṣṭāśā bhagnāśāḥ| surā-bhrastā yānā -gardabhāḥ nagnāḥ ahrīkāḥ anotrāpiṇo mithyā-dṛṣṭikāḥ vinipatitāḥ praviśatha yuṣmākaṁ kṛtena sidhyati| yuṣmākam agra-piṇḍan tāvad dattvā prathamānām eva paścād ātmānaṁ paribhokṣyan ti| mā anyāni kulāny upasaṁkramatha| nahi anyehi kleśehi sidhyati| te dāni vrīḍitāḥ praty-osakṣanti| evaṁ sarva-bhikṣācaraṇām āvā(va)raṇaṁ karoti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| śabdāpayatha nandāṁ| sā dāni śabdāpitā| tad eva sarvaṁ| bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| duṣkṛtan te nande yāvad evan nāma tvaṁ kula-mātsaryaṁ karoṣi| tena hi na kṣa[ma]ti kula-mātsaryaṁ karoṣi| tena hi na kṣamati kula-mātsaryaṁ kartuṁ| atha khalu bhagavān māhāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami| peyālaṁ| yāvat|
yā puna bhikṣuṇī kula-mātsaryaṁ kuryāt pācattikaṁ| yā puna bhikṣuṇīti upasampannā| kula-mātsaryan ti āvaraṇaṁ kuryāt pācattikaṁ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya ku[la]-mātsaryaṁ kartuṁ| karoti pācattikam āsādayati| yadi tāvad bhikṣur vā bhikṣuṇī vā pṛcchati bhūto guṇo vaktavyo| atha dāni anya-tīrthikā pṛcchanti mā ete mithyā-dṛṣṭiṁ grāhayiṣyantīti bhṛkuṭiṁ karoti an-āpattiḥ| bhikṣur api kula-mā (tsa)ryaṁ karoti vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī kula-mātsaryaṁ kuryāt pācattikaṁ| ḻṁ|| uddānaṁ|
deti [81]| cikitsiti [82]|
vācayati [83]| gṛhi-vaiyāvṛttaḥ [84]|
sambhojanīyaṁ [85]| saṁsargo [86]|
upaśapati [87]| rodati [88]|
kṣiyati [89]| kula-mātsaryeṇa [90]||
pūryate navamo vargaḥ|
pācattika-dharma 91
sammukhaṁ
205. bhagavān śrāvastīyam viharati | gartodaro ca gartodaramātā ca gartodara-pitā ca āgārasyānagāriyaṁ pravrajitāh| pe| yāvat so mahallako bhuñjāti| sā gartodara-mātā pariviṣati| so dāni tāye kānicit pūrva-caritāni jalpati strī-utsada-dauṣṭhulyāni yāni tasyā amana-āpāni| sā dān āha| caṇḍāyuḥ| akhalla-mahallaḥ| avyakta-akuśala-aprakrtijña| adyāpi tvam ajalpitavyāni jalpasi| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṁ te gartodara-māte| peyālaṁ| tena hi na kṣamati bhikṣuṁ sammukham ākrośituṁ paribhāṣituṁ| atha bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī bhikṣuṇī-bhikṣuṁ sammukham ākrośayed roṣayed paribhāṣayet pācattikaṁ| yā puna bhikṣuṇīti upasampannā| sammukhan ti cātur-akṣaṁ| ākrośayed iti a-kāra-śa-kāra-e-kāraiḥ roṣayet paribhāṣayet caṇḍālu| akhalla-mahalla-akuśala-aprakṛtijña ti pācattikaṁ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye bhikṣuṇīya bhikṣuṁ sammukham ākrośituṁ roṣituṁ paribhāṣitum| ākrośati roṣati paribhāṣati pācattikaṁ| atha bhikṣuṇyā pitā vā bhrātā jñātiko vā pravrajitako bhavati| so ca bhavati uddhato unnaḍo asamāhito labhyā dāni so vaktuṁ| na dāni kṣamati dharṣiya vaktuṁ| atha khalu prajñayā samjñāpayitavyo| yadi tāvat taruṇako bhavati vaktavyo| sālohita idānīṁ tvaṁ na śikṣasi kadā tvaṁ śikṣiṣyasi| yadā jīrṇo vṛddho bhaviṣyati (si)| atha dāni mahallako bhavati vaktavyo| idānīṁ tvaṁ na śikṣasi kadā śikṣiṣyasi yadā maṇḍala-dvāram anuprāpto bhaviṣyasi| bhikṣuṇāpi bhikṣuṇīyo na kṣamati sammukham ākrośituṁ muṇḍa-strī veśya-strī ti| pe| sā eṣā bhikṣuṇī bhikṣuṁ samukham ākrośati pācattikaṁ||1||
pācattika-dharma 92
ūna-dvādaśa-varṣā
206. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni eka-varṣā dvi-varṣā yāvat ṣaṭ-varṣā upasthāpenti| te naiva ovadanti nānuśāsanti| tā indra-gavā iva vardhanti śiva-stha(ccha)galā viya vardhanti| anākalpa-sampannā anīrya-patha-sampanno(nnā) na jānanti katham upādhyāyinīye pratipattavyaṁ| katham ācāryāye pratipattavyaṁ| kathaṁ vṛddhātarakāṇāṁ bhikṣuṇīnāṁ pratipattavyaṁ| kathaṁ grāme| katham araṇye| kathaṁ saṁgha-madhye| kathaṁ saṁghāṭīpātra-cīvara-dhāraṇe pratipattavyaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| pe| yāvad bhagavān āha| śabdāpayatha tāyo bhikṣuṇīyo| tā dāni śabdāpitāḥ| etad eva sarvaṁ bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati ūna-dvādaśodaka-varṣā[ya] upasthāpayituṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī ūna-dvādaśa-varṣā upasthāpayet pācattikaṁ||
yā puna bhikṣuṇīti upasampannā| ūna-dvādaśa-varṣā ti ūna-dvādaśa-varṣā nāma ūna-dvādaśodaka-varṣo ūna-dvādaśo samvatsaro ūna-dvādaśa-varṣā bhikṣuṇī|
ūna-dvādaśodaka-varṣo pūra-dvādaśo samvatsaro ūna-dvādaśa-varṣā bhikṣuṇī|
ūna-dvādaśodaka-varṣo atireko dvādaśo samvatsaro ūna-dvādaśa-varṣā bhikṣuṇī|
hemante upasampannā tena dvādaśamena upaśam(sam)-pāditi| akṣa(kṛ)tāyāṁ pravāraṇāyāṁ ūna-dvādaśa-varṣā bhikṣuṇī| evaṁ grīṣme varṣāsu upasampannā|
evaṁ purimikāyāṁ varṣopanāyikāyāṁ upasampannā| akṛtāyāṁ pravāraṇāyāṁ upaśam(sam)pādeti| paścimikāyāṁ varṣopanāyikāyāṁ upasampannā| akṛtāhi dvihi pravāraṇāhi upasampādeti ūna-dvādaśa-varṣā bhikṣuṇī|
pūra-dvādaśodaka-varṣo ūnadvādaśo samvatsaro pūra-dvādaśa-varṣā bhikṣuṇī|
pūra-dvādaśodaka-varṣo pūra-dvādaśo samvatsaro pūra-dvādaśa-varṣā bhikṣuṇī|
pūra-dvādaśodaka-varṣo atireka-dvādaśo samvatsaro pūra-dvādaśa-varṣā bhikṣuṇī|
hemante upasampannā tena dvādaśamena upasampādeti kṛtāyāṁ pravāraṇāyāṁ pūra-dvādaśa-varṣā bhikṣuṇī|
etaṁ (evaṁ ) grīṣme varṣāsu upasampannā|
evaṁ purimikāyāṁ varṣopanāyikāyāṁ upasampannā kṛtāyāṁ pravāraṇāyām upasampādeti pūra-dvādaśa-varṣā bhikṣuṇī| paścimikāyāṁ varṣopanāyikāyāṁ upasampannā tena dvādaśamena upasampādeti kṛtāhi dvihi pravāraṇāhi pūra-dvādaśa-varṣā bhikṣuṇī|
ūna-dvādaśa-varṣā upasampādayet pācattikaṁ| sā eṣā bhikṣuṇī ūna-dvādaśa-varṣā upasthāpayati pācattikaṁ pravrājayati vinayāti-kramam āsādayati| bhikṣur api ūna-dvādaśa-varṣo upasampādayati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī ūna-dvādaśa-varṣā upasthāpayet pācattikaṁ||
pācattika-dharma 93
an-aṅgopetā
207. bhagavān śrāvastīyam viharati| bhagavatā śikṣāpadaṁ prajñaptaṁ| na kṣamati ūna-dvādaśa-varṣāya upasthāpayituṁ| tena dāni kālena tena samayena ṣaḍ-vargiṇīyo bhikṣuṇīyo pūra-dvādaśa-varṣā bhavanti| tāyo dāni pravrājenti upasthāpenti| tā naiva te(o)-vadanti nānuśāsanti| peyālaṁ| yāvat kathaṁ saṁghāṭī-pātra-dhāraṇe pratipattavyaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| pe| yāvac chabdāpitā| tad eva sarvaṁ bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān [āha]| tena hi na kṣamati an-aṅgopetāya upasthāpayituṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| yāvat paryavadātāni bhaviṣyanti|
pūra-dvādaśa-varṣā pi ca bhavati sā ca an-aṅgopetā upasthāpayet pācattikaṁ|
pūra-dvādaśa-varṣā ti yathā prathamake śikṣāpade|
sā ca an-aṅgopetā iti aṅgopetā nāma yasyā daśāṅgāni samvidyante saṁyatha-īdaṁ|
prātimokṣa-samvara-saṁvṛtā bhavati || [1]|| bahuśrutā bhavaty abhidharme ||2|| bahu-śrutā bhavaty [abhi]vinaye||3|| pratibalā bhavaty adhiśīla-śikṣāyāṁ niveśayituṁ||4|| pratibalā bhavaty adhicitta-śikṣāyān niveśayituṁ||5|| pratibalā bhavaty adhiprajña-śikṣāyāṁ niveśayituṁ||6|| pratibalā bhavaty āpattim āpannāṁ vyutthāpayitum vā vyutthāpāyayitum vā||7|| pratibalā bhavaty āpadāsu vyupakarṣayituṁ vā vyupakarṣāpayitum vā||8|| pratibalā bhavati gilānam upasthihitum vā upasthāpayitum vā||0|| dvādaśa-varṣā bhavati sātireka-dvādaśa-varṣā vā||ḻṁ||
yasyā imāni daśāṅgāni samvidyante iyam ucyate aṅgopetā| viparyayād an-aṅgopetā| sā eṣā an-aṅgopetā upasthāpayet pācattikaṁ| peyālaṁ| yāvat prajñaptiḥ| sā eṣā an-aṅgopetā pravrājayati vinayātikramam āsādayati| upa-sampādayati pācattikaṁ| bhikṣur api an-aṅgopeto pravrājayati upasampādayati vinayātikramam āsādayati| tena bhagavān āha|
pūra-dvādaśa-varṣā pi ca bhavati sā ca an-aṅgopetā upasthāpayet pācattikaṁ||3||
pācattika-dharma 94
asaṁmatā
208. bhagavān śrāvastīyam viharati| bhagavatā śikṣāpadaṁ prajñaptaṁ| dvādaśa-varṣāye aṅgopetāya upasthāpayitavyeti| tā dāni bhikṣuṇīyo dvādaśa-varṣā aṅgopetāyo upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| asty eṣā dvādaśa-varṣā na punar jñāyate| aṅgopetā vā an-aṅgopetā vā ti| etat prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayaṁsuḥ| yāvad bhagavān āha| upasthāpanā-saṁmutī tāya yācitavyā|
karma-kārikāya karma kartavyaṁ| śṛṇotu me āryā saṁgho| yadi saṁghasya prāpta-kālaṁ iyam itthan-nāmā bhikṣunī dvādaśa-varṣā aṅgopetā| sā saṁghaṁ upa[sthāpa]nā -saṁmutiṁ yāceyā| yaciṣyati ārya-miśrikā itthan-nāmā bhikṣuṇī dvādaśa-varṣā aṅgopetā upasthāpanāsaṁmutiṁ saṁghaṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etan dhārayāmi|
tāya dāni yācitavyaṁ| vandāmy āryā saṁghaṁ| aham itthan-nāmā bhikṣuṇī dvādaśa-varṣā aṅgopetā| sāhaṁ saṁgham upasthāpanāsaṁmutiṁ yacāmi| sādhu tava(bata) me āryā saṁgho upasthāpanāsammutin detu| evam bhikṣutto yācayitavyaṁ||
karma| śṛṇotu me āryā saṁgho| iyam itthan-nāmā bhikṣuṇī dvādaśa-varṣā aṅgopetā| sā saṁgham upasthāpanā-saṁmutiṁ yācati| yadi saṁghasya prāpta-kālaṁ saṁgho itthan-nāmāye bhikṣuṇīye dvādaśa-varṣāye aṅgopetāye upasthāpanā-saṁmutiṁ dadyāt| ovayikā eṣā jñaptiḥ|
śṛṇotu me āryā saṁgho| iyaṁ itthan-nāmā bhikṣuṇī dvādaśavarṣā aṅgopetā| sā saṁgham upasthāpanā-saṁmutiṁ yācati| tāye saṁgho itthan-nāmāye bhikṣuṇīye dvādaśa-varṣāye aṅgopetāye upasthāpanā-saṁmutin deti| yāsām āryamiśrikāṇāṁ kṣamati itthan-nāmāye bhikṣuṇīye dvādaśa-varṣāye aṅgopetāye upasthāpanā-sammutin dīyamānāṁ saṁghena| sā tūṣṇīm asya| yasyā na kṣamati sā bhāṣatu| iyam prathamā karma-vācanā| evaṁ dvitīyā tṛtīyā karmavācaneti| dinnā arya-miśrikāyo itthan-nāmāye bhikṣuṇīye dvādaśa-varṣāye aṅgopetāye upasthāpanā-sammuti saṁghena| kṣamati taṁ saṁghasya yasmāt tūṣṇīm evam etaṁ dhārayāmi| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
pūra-dvādaśa-varṣā pi ca bhavati aṅgopetā sā ca a-sammatā upasthāpayet pācattikaṁ|
aṅgopetā iti daśabhir aṅgehi bhikṣuṇī aṅgopetā bhavati| śeṣaṁ pūrva-vat| a-sammatā iti asammatā eva asammatā| an-aṅgopetā ca asammatā tam ca se karma kurvanti jñapti-vipannaṁ gaṇa-vipannaṁ anuśrāvaṇā-vipannaṁ anyatarānyatareṇa karmopakleśena upakliṣṭaṁ evam eṣā a-sammatā| upasthāpayed iti upasampādayet pācattikaṁ| sā eṣa bhikṣuṇī a-sammatā upasthāpayati pācattikaṁ| pravrājayati vinayātikramam āsādayati| tena bhagavān āha|
pūra dvādaśa-varṣā pi ca bhavati aṅgopetā[sā] ca a-sammatā upasthāpayet pācattikaṁ||4||
pācattika-dharma 95
duḥśilā
209. bhagavān vaiśālīyam viharati| yā sā kālīya bhikṣuṇīya tri-y-antarā lecchavi-dhītā pravrājitā| sā deśita-śikṣā| prati-tālakehi prati-kuñcikāhi ca para-vihārān udghāṭiya āgārikehi parivrājakehi ca saha tiṣthati| sā tāya upasaṁpāditā| bhikṣuṇīyo dāni ojjhāyanti| kim imāya duḥ-śīlāya pratitālakinīya puruṣa-sahāyikāya upa-sthāpitāya| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvat śabdāpayatha kālīṁ| sā dāni śabdāpitā| bhagavān vistareṇa pṛcchati yāvad āma bhagavan| bhagavān āha| duṣkṛtan te kāli| naiṣa kāli dharmo yāvad eva nāmā tvaṁ duḥ-śīlāṁ prati-tālakinīṁ puruṣa-sahāyikām upasthāpayasi| tena hi na kṣamati jānantī duḥśīlāṁ pratitālakinīṁ puruṣa-sahāyikām upasthāpayituṁ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī jānantī duḥ-śīlāṁ pratitālakinīṁ puruṣa-sahā-yikām upasthāpayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| duḥ-śīleti śīla-vipannā śīlātikrāntā| pratitālakinīti pratitālakehi pratikuñcikāhi ca anyātakān vihārakān udghāṭayati| puruṣa-sahāyinīti| āgārikehi ca parivrājakehi ca sārdhaṁ saṁsṛṣṭā viharati| upasthāpayed iti upasampādayet pācattikaṁ yāvat prajñaptiḥ yā dāni eṣā āgārikehi parivrājakehi ca sārdhaṁ saṁsṛṣṭā viharati sā na kṣamati upasthāpayituṁ| atha dāni śaknoti brahmacaryaṁ saṁpādayituṁ labhyā tato saṁsargāto vivecayitvā upasthāpayituṁ| bhikṣur api jānan duḥ-śīlaṁ śrāmaṇeraṁ strī-saṁsṛṣṭaṁ a-pratyosārāyetvā upasampādeti vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī jānantī duḥ-śilāṁ prati-tālakinīṁ puruṣa-sahāyikām upasthāpayet pācattikaṁ||5||
pācattika-dharma 96
ūna-viṁśati-varṣā kumāri-bhūtā
210. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni daśadvādaśa-varṣāṁ kumārī-bhūtām upasampādayanti| a-pratisaṁkhyāna-vartinyo bhavanti an-ākalpa-sampannā| na jānanti katham upādhyāyīye pratipadyitavyaṁ yāvat saṁghāṭī-pātra-cīvara-dhāraṇe pratipadyitavyaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| śabdāpayatha tā bhikṣuṇīyo| tā dāni śabdāpitāḥ| tad eva sarvaṁ bhagavān vistareṇa pṛcchati yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati ūna-viṁati-varṣāṁ kumārī-bhūtām upasthāpayituṁ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī ūna-viṁśati-varṣāṁ kumārī-bhūtāṁ upasthāpayet pācatikaṁ|
ūna-viṁśati-[varṣā ti] ūna-viṁśodaka-varṣo ūna-viṁśo samvatsaro ūna-viṁśati-varṣā|
ūna-viṁśodaka-varṣo pūra-viṁśo samvatsaro ūna-viṁśati-varṣā|
ūna-viṁśodaka-varṣo atireka-viṁśo samvatsaro ūna-viṁśati-varṣā|
hemante jātā tena viṁśena upasaṁpādeti akṛtāyāṁ pravāraṇāyāṁ ūna-viṁśati-varṣā| evaṁ grīṣme jātā|
evaṁ purimikāyāṁ varṣopanāyikāyāṁ jātā tena viṁśe[na] upasaṁpādeti ūna-viṁśati-varṣā|
paścimikāyāṁ varṣopanāyikāyāṁ jātā tena viṁśena upasaṁpādeti| akṛtāhi dvihi pravāraṇāhi| ūna-viṁśati-varṣā|
kumārī-bhūtām etām ūna-viṁśati-varṣāṁ sarvā ūna-viṁśati-varṣa-samjñinīyo upasampādenti sarvāyo pācattikam āsādayanti|
sā ca an-upasampannā| tām etām ūna-viṁśati-varṣāṁ kumārī-bhūtāṁ eka ūna-viṁśati-varṣa-samjñinīyo upasampādenti ekā pūra-samjñinīyo| yā ūna-saṁjñinīyo upasampādenti tāyo pācattikam āsādayanti| pūra-saṁjñinām an-āpattiḥ| sā cān-upasampannā| ūna-viṁśati-varṣāṁ sarvāyo ūna-viṁśati-varṣa-samjñinīyo upasampādenti sarvāsām an-āpattiḥ| sā ca sūpasampannā|
pūra-viṁśati-varṣāṁ sarvāyo ūna-viṁśati-varṣa-saṁjñinīyo upasampādenti sarvā vinayātikramam āsādayanti| sā ca sūpasampannā|
pūra-viṁśati-varṣām ekā ūna-viṁśati-varṣa-saṁjñinīyo ekā pūra-viṁśati-varṣa-saṁjñinīyo upasampādenti| yā ūna-viṁśati-varṣa-saṁjñinīyo tā vinayātikramam āsādayanti| yā puna(pūra)-viṁśati-varṣa-saṁjñinīyo tāsām [an]-āpattiḥ| sā ca sūpasampannā|
pūra-viṁśati-varṣāṁ sarvā pūra-saṁjñinīyo upasam-pādenti sarvāsām an-āpattiḥ| sā ca sūpasampannā|
kumārī-bhūtā ti kumārī-bhūtā a-vikopita-brahmacaryā| upasthā-payed iti upasampādayet pācattikaṁ| pe| yāvat prajñaptiḥ|
yā eṣā kumārī-bhūtā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasampadaṁ sā dāni samanu-grahitavyā| kadā tvaṁ jātā| atha na jānāti janma-paddhikā niśāmayitavyā| janma-paddhikā na bhavanti mātā-pitarau pṛcchitavyau| atha dāni te pi na jānanti pṛcchitavyā| katarasmiṁ rājye jātā| kettikā vā tadā tvaṁ abhūṣi| sudṛṣṭir dur-dṛṣṭir vā| pṛcchitavyā| na uddhikasya vā citrikasya vā vaśena gantavyaṁ| atha khu hasta-pādā niśāmetavyāḥ| tena bhagavān āha|
yā puna bhikṣuṇī ūna-viṁśati-varṣāṁ kumārī-bhūtāṁ upasthāpayet pācattikaṁ||6||
pācattika-dharma 97
adeśita-śikṣā
211. bhagavān śrāvastīyam viharati| bhagavatā dāni śikṣāpadam prajñaptaṁ| na kṣamati ūna-viṁśati-varṣāṁ kumārī-bhūtām upasthāpayitun ti| tā dāni bhikṣuṇīyo pūra-viṁśati-varṣāṁ kumārī-bhūtām [adeśita-śikṣām] upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| ko jānāti pūra-viṁśati-varṣā vā eṣā na vā ti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| yā eṣā kumārī-bhūtā ākāṁkṣati| tathāgata-pravedite dharma-vinaye upasaṁpadāṁ bhikṣuṇī-bhāvaṁ| tāya saṁgho dve varṣāṇi śikṣā-deśanā-sammutiṁ yācitavyo| karma-kārikāya karma kartavyaṁ| śṛṇotu āryā saṁgho| iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| yadi saṁghasya prāpta-kālaṁ iyam itthan-nāmā saṁghaṁ dve-varṣāṇi śikṣā-deśanā-sammutiṁ yāceyyā| yāciṣyati āryamiśrikā aṣṭādaśa-varṣā kumārī-bhūtā dve-varṣāṇi śikṣā-deśanā-sammutiṁ saṁghaṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etaṁ dhārayāmi| tāya dāni yācitavyaṁ| vandāmy āryā saṁghaṁ| aham itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṁkṣāmi tathāgata-pravedite dharmavinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| sāhaṁ dve varṣāṇi śikṣā-deśanāsammutiṁ yācāmi| sādhu vata me āryā saṁgho dve varṣāṇi śikṣā-padāni sammutiṁ detu| evaṁ tri-khhatto yācitavyaṁ|
karma| śṛṇotu me āryā saṁgho| iyam itthan-namā aṣṭādaśa-varṣā kumārī-bhūtā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| sā saṁghaṁ dve varṣāṇi śikṣā-deśanāsammutiṁ yācati| yadi saṁghasya prāpta-kālaṁ saṁgho itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-sammutiṁ dadyāt| ovayikā eṣā jñaptiḥ|
śṛṇotu me āryā saṁgho| iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| sā saṁghaṁ dve varṣāṇī śikṣā-deśanā-sammutiṁ yācati| tasyāḥ saṁgho itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varsāṇī śikṣā-deśanā-sammutiṁ deti| yasyā āryamiśrikāṇāṁ kṣamati itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-sammutiṁ dīyamānāṁ saṁghena| sā tūṣṇīm asya| yasyā na kṣamati sā bhāṣitu| iyaṁ prathamā karma-vācanā| evaṁ dvitīyā tṛtīyā karma-vācaneti| dinnā āryamiśrikāyo itthan-nāmāye aṣṭādaśavarṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-sammutiḥ samghena| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmāntrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
pūra-viṁśati-varṣā pi ca bhavati kumārī-bhūtā| tāṁ cādeśita-śikṣām upasthāpayet pācattikaṁ|
pūra-viṁśati-varṣā ti pūra-viṁśodaka-varṣā| pūra-viṁśo samvatsaro| pūra-viṁśo samvatsaro| pūra-viṁśati-varṣā| kumārī-bhūtā ti a-viropita-brahmacaryā| a-deśita-śikṣā ti a-deśita-śikṣaiva a-deśita-śikṣā| taṁ ca se karma kurvanti jñapti-vipannaṁ gaṇa-vipannaṁ anu-śrāvaṇā-vipan-naṁ anyatarānyatareṇa karmopakleśena upakliṣṭaṁ| evam apy eṣā a-deśita-śikṣā| upasthāpayed iti upasaṁpādayet pācattikaṁ| yāvat prajñaptiḥ| tena bhagavān āha|
pūra-viṁśati-varṣā pi ca bhavati kumārī-bhūtā| tañ cādeśita-śikṣām upasthāpayet pācattikaṁ||7||
pācattika-dharma 98
aparipūra-śikṣā
212. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni [deśita] śikṣām upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| asty eṣā deśita-śikṣā na ojjhāyate(jñāyate) paripūra-śikṣā vā na veti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| tena hi na kṣamati deśita-śikṣām api a-pari-pūra-śikṣām upasthā-payituṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| yāvat paryavadātāni bhaviṣyanti|
deśita-śikṣā pi ca bhavati kumārībhūtā tāṁ cāparipūra-śikṣām upasthāpayet pācattikaṁ|
deśita-śikṣā ti deśita-śikṣaiva deśita-śikṣā an-aṅgopetāye| deśita-śikṣā tañ ca se karma kurvanti| jñapti-sampannaṁ gaṇa-sampannaṁ anu-śrāvaṇā-sampannaṁ anyatarānyatareṇa karmopakleśena an-upakliṣṭaṁ| evam eṣā deśita-śikṣā|
a-pari-pūra-śikṣā ti aṣṭādaśahi varttehi dve varṣāṇi aśikṣita-śikṣā| katamehi aṣṭādaśahi sarva-bhikṣuṇīnāṁ navikety ādi pūrvavat yathā gu[ru]-dharmeṣu| na ca tāye kṣamati ekākinīya grāmaṁ piṇḍāya praviśituṁ| atha khu bhikṣuṇīya vā śramaṇerīya vā saha piṇḍāya praviśitavyaṁ| na kṣamati ekākinīya adhvānaṁ gantuṁ| yadi sā aṣṭānām anyatarānyarāpattim āpadyati punaḥ śikṣā deśitavyā| ekānnaviṁśatim ārabhya sarvaṁ duṣkṛtena kārāpayitavyā yāni ūnakāni dve varṣāṇi śikṣati sāparipūra-śikṣā| upasthāpayed iti upasaṁpādayet pācattikaṁ| tena bhagavān āha|
deśita-śikṣā pi ca bhavati kumārī-bhūtā| tāṁ cāparipūra-śikṣām upasthāpayet pācattikaṁ||8||
pācattika-dharma 99
a-saṁmatā
213. bhagavān śrāvastīyam viharati| bhagavatā dāni śikṣāpadaṁ prajñaptaṁ| na kṣamati a-pari-pūra-śikṣām upasthāpayituṁ| tā dāni bhikṣuṇīyo viṁśati-varṣāṁ kumārī-bhūtāṁ deṣita-śikṣāṁ pari-pūra-śikṣām upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| asty eṣā deśita-śikṣā| no tu [jā]nāma paripūra-śikṣā vā na vā ti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad bhagavān āha| tena hi yā eṣā viṁśati-varṣā kumārī-bhūtā ākāṁkṣati tathāgata-pravedite dharma-vinaye bhikṣuṇī-bhāvaṁ tāya saṁgho upathāpanā-sammutiṁ yācitavyo|
śṛṇotu me ārya saṁgho| iyam itthan-nāmā viṁśati-varṣā kumārī-bhūtā deśita-śikṣā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| yadi saṁghasya prāpta-kālaṁ iyam itthan-nāmā saṁghaṁ upasthāpanā-sammutiṁ yāceyyā| yāciṣyati āryā saṁgho iyam itthan-nāmā saṁghaṁ upasthāpanā-sammutiṁ| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi| tāya dāni yācitavyaṁ| vandāmy āryā saṁghaṁ| aham itthan-nāmā viṁśati-varṣā kumārī-bhūtā desita-śikṣā paripūra-śikṣā ākāṁkṣāmi tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| sāhaṁ saṁgham upasthāpanā-sammutiṁ yācāmi| sādhu vata me āryā saṁgho upasthāpanā-sammutiṁ detu| evaṁ dvir api trir api yācitavyaṁ|
karma| śṛṇotu me āryā saṁgho| iyam itthan-nāmā viṁśati-varṣā kumārī-bhūtā deśita-śikṣā paripūra-śikṣā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| sā saṁgham upasthāpanā-sammutiṁ yācati| yadi saṁghasya prāpta-kālaṁ samgho itthan-nāmāyo(ye) upasthāpanā-sammutiṁ dadyāt| ovayikā eṣā jñaptiḥ|
śṛṇotu me āryā saṁgho| iyam itthan-nāmā viṁśati-varṣā kumārī-bhūtā deśita-śikṣā paripūra-śikṣā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ| sā saṁgham upasthāpanā-sammutiṁ yācati| tasyā samgho itthan-nāmāye upasthāpanā-sammutiṁ deti| ta(ya)syā āryamiśrikāṇāṁ kṣamati itthan-nāmāye viṁśati-varṣāye upasthāpanā-sammutiṁ dīyamānāṁ saṁghena| sā tūṣṇīm asya| yasyā na kṣamati sā bhāṣatu| evaṁ dvitīyā tṛtīyā karma-vācanā| dinnā āryamiśrikāyo itthan-nāmāye viṁśativarṣāye kumārī-bhūtāye deśita-śikṣāye paripūrṇa-śikṣāya upasthāpanāsammutiḥ saṁghena| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti| [1] paripūra-śikṣā pi ca bhavati tāṁ cāsaṁmatām upasthāpayet pācattikaṁ|
paripūraśikṣā pi ca bhavatīti aṣṭādaśa-varttehi dve varṣāṇi deśita-śikṣā| tāṁ cāsaṁmatām iti asaṁmatā evam asaṁmatā aparipūra-śikṣā pi asaṁmatā tam ca se karma karonti prajñapti-vipannaṁ gaṇa-vipannaṁ anuśrāvaṇā-vipannaṁ anyatarānyatareṇa karmopakleśena upakliṣṭaṁ| evaṁ pi eṣā asaṁmatā| upasthāpayed iti upasampādayet pācattikaṁ| yāvat prajñaptiḥ| tena bhagavān āha|
|[2] pūra-viṁśati-varṣā pi ca bhavati kumārī-bhūtā deśita-śikṣā ca paripūra-śikṣā ca| tāṁ cāsaṁmatām upasthāpayet pācattikaṁ||9||
pācattika-dharma 100
ūna-dvādaśa-varṣā gṛhi-caritā
214. bhagavān śrāvastīyam viharati| tā dāni śākiya-kanyāyo malla-kanyāyo kolīya-kanyāyo gṛhi-[ca]vi(ri)tāyo pravrajitāyo paṭu kāyo uccakṣukāyo kṣipra-niśāntikāyo| mahāprajāpatī gautamī bhagavantaṁ pṛcchati| labhyā dāni bhagavan ūna-viṁśati-varṣāṁ gṛhi-caritām upasthāpayituṁ| bhagavān āha| labhyā| tāyo aṣṭa-varṣām nava-varṣāṁ gṛhi-caritām upasthāpayanti| tā a-prati-saṁkhyāna-vartinyo bhavanti| yathā ūna-viṁśati-varṣāḥ| yāvad bhagavān āha| na kṣamati ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayituṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayet pācattikaṁ|
gṛhi-caritā ti vikopita-brahmacaryā| upasthāpayed iti upasaṁpādayet pācattikaṁ| yāvat prajñaptiḥ| yā eṣā gṛhi-caritā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ sā tāya anugrāhitavyā| peyālaṁ| yāvat hasta-pādā nivāsayitavyāḥ| tena bhagavān āha|
yā puna bhikṣuṇī ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayet pācattikaṁ||10||
uddānaṁ|
sammukham[91]| ūna-dvādaśa-varṣā [92] |
an-aṅgopetā [93]| asammatā[94]| duḥśīlā [95]|
ūna-viṁśati-varṣā kumārī-bhūtā [96]|
a[de]śita-śikṣā [97]| aparipūra-śikṣā [98]|
asammatā [99]| ūna-dvādaśa-varṣā gṛhi-caritāya [100]
pūryate daśamo vargaḥ||
pācattika-dharma 101
a-deśita-śikṣā
215. bhagavān śrāvastīyam viharati| bhagavatā śikṣāpadaṁ prajñaptaṁ| na kṣamati ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayitun ti| tāyo dāni bhikṣuṇīyo pūra-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| ko jānāti pūra-dvādaśa-varṣā vā na veti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| pe| yathā kumāri-bhūtāya [aṣṭā]-daśa-varṣāya dve varṣāṇi śikṣā-deśanā-sammutir yācitavyā| vistareṇa| tena bhagavān āha|
pūra-dvādaśa-varṣā pi ca bhavati gṛhi-caritā tāṁ cādeśita-śikṣām upasthāpayet pācattikaṁ||1||
pācattika-dharma 102
aparipūra-śikṣā
216. bhagavān śrāvastīyam viharati| sudinnā nāma abhaṭa-gaṇaka-bhāryā pravrajitā| tāya kalyāye śikṣā deśitā| tāya dāni gṛhibhūtāya kukṣi pratilabdho| so vi(pi) vṛddho| bhikṣuṇīyo dāni ojjhāyanti| iyan tāva deśita-śikṣā| iyaṁ ca kukṣivatī| sa nirveṭheti| ārya-miśrikāyo yato haṁ pravrajitā nā-m-abhijānāmy ahaṁ etad dharmam pratiṣevituṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ yāvad bhagavān āha| yato dāni eṣā pravrajitā| na eṣā jānāty etaṁ dharma pratiṣevituṁ| gṛhibhūtāya etāya kukṣiḥ pratilabdho| yā dāni eṣā īdṛśī bhavati na kṣamati upasthāpayituṁ| atha khalu yadi tāvad dāni(ri)kāṁ janayati yadā stari(ni)kā gṛhān nirgatā bhavati tato upasthāpayitavyā| atha dārakaṁ janayati yadā ayaṁ stanī-bhūto bhavati tato upasthāpayitavyā| atha dāni tāye sālohito bhavati jñātiko vā āhaṁsuḥ| vayaṁ etan dārakam upasthāsyāma iti upasaṁpādayitavyā| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| tathaiva kartavyaṁ yathā kumārībhūtāye| tena bhagavān āha|
deśita-śikṣā pi ca bhavati gṛhi-caritā nāṁ a-paripūra-śikṣām upasthāpayet pācattikaṁ||2||
pācattika-dharma 103
a-sammatā
217. bhagavān śrāvastīyam viharati| bhagavatā śikṣāpadaṁ prajñaptaṁ| na kṣamati ūna-dvādaśa-varṣām gṛhi-caritām upasthāpayitun ti| tā dāni bhikṣuṇīyo pūra-dvādaśa-varṣāṁ gṛhi-caritāṁ deśita-śikṣām upasthāpayanti| tā dāni bhikṣuṇīyo ojjhāyanti| asty eṣā deśita-śikṣā na tu jānāma paripūra-śikṣa vā na veti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yathā kumārī-bhūtāye yāvat tena bhagavān āha|
paripūra-śikṣā [pi] ca [bhavati gṛhi-caritā]| tāṁ cāsammatām upasthāpayet pācattikaṁ ||3||
pācattika-dharma 104
nānuśāset
218. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo upasthāpiya upasthāpiya nāva[va]danti nānuśāsanti| tāyo dāni indragavā iva vardhanti yāvat kathaṁ saṁghāṭī-pātra-cīvara-dhāraṇe pratipattavyaṁ| peyālaṁ| yāvad bhagavān āha| duṣkṛtaṁ vo bhikṣuṇīyo evañ ca nāmā yūyaṁ upasthāpayitvā [nā]vavadatha nānuśāsatha| tena hi dve varṣāṇi ovaditavyā anuśāsitavyā|
atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī upasthāyikā upasthāpitāṁ dve varṣāṇi nāvavadeya nānuśāsayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| peyālaṁ| upasthāyikā ti upādhyāyinī| upasthāpitān ti sārdhaṁ vihāriṇī| dve varṣāṇīti dve dakavarṣāṇi| nāvavaded iti abhidharme vā abhivinaye vā| abhidharmo nāma nava-vidhaḥ sūtrāntaḥ|
abhivinayo nāma prātimokṣaḥ vistara-prabhedena| nānuśāsed iti ācāram akurvantīm an-ācāraṁ kurvantīṁ na nirddhameyā na daṇḍakarma dadyāt pācattikaṁ| atha dāni sā upasthāpitā dur-vacā bhavati śaithilikā vā bāhulikā vā aśikṣā-kāmā nirddhamitavyā| bhikṣur api sārdhaṁ vihāri[naṁ] nāvāvadati nānuśāsati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī upasthāyikā upasthāpitāṁ dve varṣāṇi nāva-vaden nānuśāset pācattikaṁ||4||
pācattika-dharma 105
nopasthihet
219. bhagavān śrāvastīyam viharati| tā dāni bhikṣuṇīyo upasthāpitāḥ anyena gacchanti| tā dāni upādhyāyinīyo ojjhāyanti| asmākaṁ bhagavatā daṇḍa-karma prajñaptaṁ| imā sāmoktikā| yā dāni upasthāpitā anyena gacchanti| katham imāḥ asmābhir avavaditavyāyo anuśāsitavyāyo| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvac chabdāpitā| tad eva sarvaṁ pṛcchīyanti| āma bhagavan| bhagavān āha| duṣkṛtaṁ yā(vo) bhikṣuṇīyo evaṁ nāma yūyam upasthāpitāḥ anyena gacchatha| tena hi upasthāpitāya upasthāyikā dve varṣāṇi anubandhitavyā| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī upasthāpitā upasthāyikāṁ dve varṣāṇi nopasthihen nānubandhet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| upasthāpiteti sārdha-vihāriṇī| upasthāyikām iti upādhyāyinī| dve varṣāṇīti dve varṣāṇī| nopasthihed iti kāya-paricaryāṁ kuryāt| nānubandhed iti yena gacchati tena na gacchati pācattikaṁ| yāvat prajñaptiḥ| atha dāni sā upasthāyikā aśikṣā-kāmā bhavati śaithilikā vā bāhulikā vā| bhikṣuṇī paśyati| sā me brahmacaryāntarāyo bhaveya dṛṣṭvānukṛtim āpadyantīyeti anyena gacchati an-āpattiḥ| bhikṣuṇī upasthāyikāṁ nopasthihati nānubandhati pācattikaṁ| bhikṣur api upādhyāyaṁ dve varṣān nopasthihati nānubandhati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī upasthāpitā upasthāyikāṁ dve varṣāṇī nopasthihen nānubandhet pācattikaṁ||5||
pācattika-dharma 106
anuvarṣam
220. bhagavān śrāvastīyam viharati| tā dāni bhikṣuṇīyo anuvarṣam upasthāpayanti| tāsāṁ dāni kaukṛtyaṁ| kin nu khalv etaṁ labhyaṁ kartuṁ| utāho na labhyaṁ| peyālaṁ| yāvad bhagavān āha| tena hi na kṣamati anu-varṣam upasthāpayituṁ| atha khalu vīciḥ kartavyā|
yā puna bhikṣuṇī anu-varṣam upasthāpayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| anu-varṣan ti anu-samvatsaraṁ| upasthāpayed iti upasthāpayet pācattikaṁ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī anu-varṣam upasthāpayeti pācattikaṁ| ekaṁ varṣam upasthāpayitavyaṁ| apara-varṣe vīciḥ kartavyā| atha dāni bhikṣuṇī kṛtapuṇyā bhavati ekaṁ varṣaṁ śikṣā deśayitavyā| aparaṁ varṣam upasthāpayitavyā| kiñcāpi bhikṣuḥ anu-varṣam upasthāpayed an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī anu-varṣam upasthāpayet pācattikam||6||
pācattika-dharma 107
ekato viśuddhāṁ
221. bhagavān rājagṛhe viharati| tahiṁ dāni jetā nāma bhikṣuṇī| sā antevāsinīṁ bhikṣuṇīhi upasaṁpādīyāna sthūlanandāṁ bhikṣuṇīm āha| ārye mama antevāsinī upasampādyā sādhu ārye āryamiśrikānāṁ gaṇaṁ paryeṣehi| tāya gatvā ṣad-vargikā bhikṣū ānītā| sā dān āha| nāham etehi upasaṁpādayeyaṁ| tāya dāni aparaṁ divasaṁ bhadrakāṇāṁ bhikṣuṇāṁ gaṇaṁ samudānayitvā upasaṁpādayitvā| etaṁ prakaraṇaṁ bhikṣuṇīyo majāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| duṣkṛtaṁ te jete evan nāma tvaṁ ekato viśuddhāṁ parivāsikinīm upasthāpayasi| evan nāma tvaṁ gaṇam avajānāsi| tena hi na kṣamati gaṇam avajānituṁ| peyālaṁ| yāvad bhagavān āha|
yā puna bhikṣuṇī ekato viśuddhāṁ parivāsikinīm upasthāpayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| ekato viśuddhām iti bhikṣuṇīgaṇenopasampannāṁ| pārivāsikinīm iti parivasita-rātriṁ| upasthāpayed iti upasampādayen na bhikṣu-gaṇena pārājikaṁ| yāvat prajñaptiḥ| na kṣamati ekato pārivāsikinīm upasthāpayituṁ| nāpi kṣamati a-pariśuddhena upasaṁpādayituṁ| atha khalu pratikṛty eva tāva bhadrakāṇāṁ bhikṣūṇāṁ gaṇo samudānayitavyo| atha dāni anye bhadrakāḥ anye a-bhadrakāḥ tathā kartavyaṁ yathā bhadrottarāṇi karmāṇi bhavanti| bhikṣuṇā pi bhadrottarāṇi karmāṇi kartavyāni| atha dāni gaṇam avajānāti vinayātikramam āsādayati| atha dāni senābhayaṁ vā bhavati para-cakra-bhayaṁ vā nagaroparodho vā kiñcāpi pārivāsikinīm upasthāpayety an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī ekato viśuddhāṁ pārivāsikīnīm upasthāpayet pācattikaṁ||7||
pācattika-dharma 108
ṣaṭpañca yojanā
222. bhagavān vaiśālīyam viharati| yā sā kālīya triy-antarā lecchavi-dhītā upasthāpitā| sā dāni āgārikehi ca sārdhaṁ saṁsṛṣṭā viharati| sā bhikṣuṇīhi vuccati| ārye kāli yā dāni [upasthāpitā] tvaṁ jānāsi āgārikehi ca parivrājakehi ca saṁṣṛṣṭāṁ| kim arthaṁ na vyapakarṣasi na vyapakarṣāpayasi| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| duṣkṛtaṁ te kāli yāvat paryavadātāni bhaviṣyanti
yā puna bhikṣuṇī upasthāyikā upasthāpitāṁ tathā-rūpāsu a(ā)padāsu na vyapakarṣen na vyapakarṣāpayed antaśaḥ ṣaṭ-pañca yojanā ti pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| upasthāyikā ti upādhyāyinī| upasthāpitā ti sārdhe-vihāriṇī| tathā-rūpāsu āpadāsū ti svayam vā pratyodhāvitu-kāmo(mā) jñātikā vā pratyodhāvayitu-kāmā anyehi vā saṁsṛṣṭā bhavati| na vyupakarṣatīti svayaṁ na vyupakarṣāpayatīti parehi| antamasato ṣaṭ-pañca yojanā ti na dāni ṣaṭ-pañca ca paramaṁ| ṣaḍ eva pācattikaṁ| yāvat prajñaptiḥ| eṣā dāni bhikṣuṇīye sārdham vihāriṇī vā antevāsinī vā saṁsṛṣṭā bhavati vyapakarṣitavyā vā vyapakarṣāpayitavyā vā cārikāya varṇo bhāṣitavyaḥ| atha dāni jarā-durbalāvā vyādhi-durbalā vā bhoti anyāhi bhikṣuṇīhi vyakpakarṣayitavyā| vaktavyā| cetīya -vandanā bhaviṣyati| bhikṣu-darśanam bhaviṣyati| yadā vayaṁ taruṇīyo āsi evam asmābhir aṭitaṁ|
bhikṣur api sārdhaṁ vihāriṁ utkaṇṭhitan na vyapakarṣayati na vyapakarṣāpayati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī upasthāyikā upasthāpitāṁ tathā-rūpāsv āpadāsu na vyapakarṣayet na vyapakarṣāpayet antamasato ṣaṭ-pañca yojanā ti pācattikaṁ||81||
pācattika-dharma 109
kiṁ punaḥ
223. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī an-aṅgopetā upasthāpayati| sā nāvavadati nānuśāsati| tā indra-gavā viya vardhanti śiva-cchagalā viya vardhanti| peyālaṁ| yāvat kathaṁ saṁghāṭī-pātra-cīvara-dhāraṇe pratipadyitavyaṁ| sā dāni bhikṣuṇīhi vuccati kim punar āryāye an-aṅgopetāye upasthāpitena yaṁ āryā-m-evaṁ vaktavyā anuśāsitavyā| sā dān āha| kiṁ bhadrāyiṇīyo irṣyā-pathā mama parṣām upasthāpayantīyo| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| duṣkṛtaṁ te nande evan nāma tvaṁ kṣiyā-dharmam āpadyesi| tena hi na kṣamati kṣiyā-dharmam āpadyituṁ| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami| yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī [bhikṣuṇī]hi evam ucyamānā| him punar āryāye [an-aṅgopetāye] upasthāpitena| yaṁ āryā evam vaktavyā anuśāsitavyety uktā samānā kṣiyā-dharmam āpadyeya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| bhikṣuṇīhīti saṁghena mahājanena eka-pudgalena| kim punar āryāye an-aṅgopetāye ti daśahi aṅgehi samanvāgatā aṅgopetā| prātimokṣa-samvara-samvṛtā bhavati [1]| bahu-śrutā bhavaty abhidharme [2]| bahu-śrutā bhavaty abhivinaye [3]| yāvat| dvādaśa varṣā ca bhavati [10]| yasyā imāni daśāṅgāni na samvidyante sā bhavati an-aṅgopetā| kṣiyādharmam āpadyeya ti vivācayet pācattikaṁ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī bhikṣuṇīhi yucyamānā kim punar āryāye an-aṅgopetāye u[pa] sthāpiteneti kṣiyā-dharmam āpadyeya pācattikaṁ| bhikṣur api bhikṣūhi vucyamāno kim punar āyuṣmato an-aṅgopetasya upasthāpiteneti kṣiyā-dharmam āpadyeya vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇīhi evaṁ vucyamānā kim punar āryāye an-aṅgopetāye upasthāpiteneti uktā kṣiyā-dharmam āpadyeya pācattikaṁ||9||
pācattika-dharma 110
na visarjayet
224. bhagavān vaiśālīyam viharati| aparā dāni śikṣamāṇā sthūlanandām āha| sādhu me ārye nande upasaṁpādaya māṁ| sā dān āha| bāḍhaṁ ahaṁ te upasaṁpādayiṣyan ti| sā vilakṣeti| naivopasaṁpādeti na visarjayati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvat śabdāpayatha nandāṁ| sā dāni śabdāpitā| tad eva sarvaṁ pṛcchīyati| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṁ te nande|
yā puna bhikṣuṇī śikṣamāṇām evaṁ vādet| yadā pūra-śikṣā bhaviṣyasi tato ham upasthāpayiṣyan ti vaditvā naivopasaṁpādayen na visarjayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| peyālaṁ| śikṣamāṇeti aṣṭādaśehi varttehi dve varṣāṇi deśtita-śikṣā| evam vadeyā ti yathā sthūlanandā bhikṣuṇī| ahan te upasthāpayiṣyan ti upasthāpayitavyā| atha dāni na pratibalā bhavati anyā adhyeṣitavyā| atha dāni naivātmanā upasthāpayati nāpy anyāṁ adhyeṣayati na visarjayati| gaccha yatrecchasi tahiṁ upasampadyāhīti| sā eṣā bhikṣuṇī śikṣamāṇām uktvā ahan te upasthāpayiṣyan ti paścān nopasampādayen na visarjayet pācattikaṁ||10||
pācattika-dharma 111
yānam
225. bhagavān vaiśālīyam viharati| atha bhadrā kāpileyī catur-yuktaṁ yānam abhiruhitvā jñāti-kulaṁ gacchati| jano dāni ojjhāyati| paśyatha bhaṇe śramaṇikā maha-cchandā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī yānam abhiruhyet pācattikaṁ| eṣaivārthotpattiḥ| bhagavān śrāvastīyam viharati| tā dāni śākīya-kanyāḥ kolīyakanyāḥ lecchavi-kanyāś ca prakṛti-sukumārāḥ pravrajitāḥ| pādehi gacchantīyo kilamyanti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| tena hi anujānāmi gilānāye| atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati yāvat|
yā puna bhikṣuṇī a-gilānā yānam abhiruhet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| a-gilānā ti pratyuddhṛtaṁ bhagavatā padaṁ an-āpattiḥ gilānāye| glānyaṁ nāma jarā-durbalā vā vyādhi-durbalā vā prakṛti-sukumārā vā na śaknoti pada āgacchantu idam atra gailānyam abhipretaṁ| yānan nāma hasti-yānaṁ aśvayānam uṣṭra-yānaṁ go-yānaṁ gardabha-yānaṁ nāvā-yānaṁ śivikā-yānaṁ yāna-yānam eva aṣṭamaṁ| abhiruhyet pācattikaṁ| na kṣamati bhikṣuṇyā yānam abhiruhituṁ| yatra uṣṭrā vā goṇā vā yuktā bhavanti| atha khalu strī-yānam abhiruhitavyaṁ| yahiṁ uṣṭrīyo vā goṇīyo vā yuktā bhavanti tahiṁ āruhitavyaṁ| atha dāni a-saṁjñikā bhavati na strīṁ na puruṣaṁ jānāti an-āpattiḥ| atha [dāni] nāvāya aparāt param uttaraty an-āpattiḥ| ūrdhvaṅ-gāminīyam vā adho-gāminīyam vā pratyayo adhiṣṭhihitavyo mā mariṣyāmīti| bhikṣur api a-gilāno yānam-abhiruhati vinayātikramam āsādayati| pratyayam adhiṣṭhihati anāpattiḥ | tena bhagavān āha|
yā puna bhikṣuṇī a-gilānā yānam abhiruhet pācattikaṁ |rā||
pācattika-dharma 112
chatra
226. bhagavān vaiśālīyam viharati| bhadrā kāpileyī chatreṇa gṛhītena upānahābhyām ābaddhābhyāṁ jñāti-kulaṁ gacchati| jano dāni ojjhāyati| paśyatha bhaṇe śramaṇikā adyāpīyaṁ pravrajitā pi maha-cchandā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| tena hi na kṣamati chatropānahaṁ|
eṣaivārthotpattiḥ| bhagavān śrāvastīyam viharati| tā dāni śākīya-kanyāḥ lecchavi-kumārāḥ pravrajitā gacchantīyo ātapena dahyante| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ yāvad bhagavān āha| tena hi anujānāmi gilānāye| yāvāt|
yā puna bhikṣuṇī a-gilānā chatropānahaṁ dhārayet pācattikaṁ|
yā puna bhikṣuṇī ti upasampannā| a-gilānā ti pratyuddhṛtaṁ bhagavatā padaṁ an-āpattir gilānāye| kin tāvad atra gailānyam abhipretaṁ| jarā-durbalā vā vyādhi-durbalā va prakṛti-sukumārā vā| śaknoti gantuṁ ātapena dahyate| chatropānaha iti chatran nāma bhūrja-chatraṁ tāla-chatraṁ veṇu-chatraṁ parṇa-chatraṁ caila-chatram| upānahā nāma eka-palāsikā saṁpuṭā vā| dhārayed iti paribhuñjet pācattikaṁ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī a-gilānā chatran dhāreti na upānahāṁ vinayātikramam āsādayati| upānahān dhāreya na chatraṁ vinayātikramam āsādayati| ubhayan dhāreti pācattikaṁ| nobhayaṁ an-āpattiḥ| bhikṣur api picu-mastakādi chatraṁ dhāreti saṁpuṭām vā anirmokāṁ vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī a-gilānā chatropānahaṁ dhārayet pācattikaṁ|
pācattika-dharma 113
mañca
227. bhagavān vaiśālīyam viharati| bhadrā dāni kāpileyī jñāti-kulaṁ gacchati| teṣāṁ śayyā āstṛta-pratyāstṛtā dvi-kaḍevara tri-kaḍevarehi niśreṇīya āruhyati| caraka-parivrājakā bhikṣuṇīyo ca bhikṣārthaṁ praviśanti| te tāṁ dṛṣṭvā ojjhāyanti| paśyatha bhaṇe śramaṇikā adyāpīyaṁ maha-cchandā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvac chabdāpayatha bhadrāṁ| sā dāni śabdāpitā| tad eva sarvaṁ bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| evaṁ nāma tvaṁ atireka-prāmāṇike mañce vā pīṭhe vā abhiniṣīdati(si) abhinipadyasi| tena hi na kṣamati atireka-prāmāṇike mañce vā pīṭhe vā abhiniṣīdituṁ vā abhinipadyitum vā| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī atireka-prāmāṇike mañce vā pīṭhe vā abhiniṣīdeya vā abhinipadyeya vā pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| atireka-prāmāṇike iti sugatāṣṭāṅgula-pramāṇato uttari| mañce vā pīṭhe vā ti caturdaśa mañcāḥ caturdaśa pīṭhāḥ| abhiniṣīdeya vā ti āseya| abhinipadyeya vā ti śayyāṁ kalpayet pācatikaṁ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī sakṛn niṣaṇṇā divasaṁ pi niṣīdati ekaṁ pācattikam āsādayati| atha puno puno niṣīdati tāvatyaḥ pācattikāḥ| atireka-pramāṇaṁ bhūmau nikhanitvā upaviśati vā nipadyati vā an-āpattiḥ| bhikṣur api atireka-prāmāṇike mañce vā pīṭhe vā niṣīdati vā abhinipadyati vā vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī atireṇa(ka)-pra(prā)māṇike mañce vā pīṭhe vā abhiniṣīdeya vā abhinipadyeya vā pācattikaṁ||2||
pācattika-dharma 114
ekāstaraṇā
228. bhagavān śrāvastīyam viharati| tā dāni ṣaḍ-vargiṇīyo bhikṣuṇīyo ekāstaraṇa-prāvaraṇāṁ śayyāṁ kalpayanti| tāyo mañcāṁ bhañjanti biśikāṁ pāṭenti catur-asrakāṁ pāṭenti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvat tā dāni śabdāpitāḥ pṛcchīyanti| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṁ vo bhikṣuṇīyo yāvat|
yā puna bhikṣuṇī ekāstaraṇa-prāvaraṇāṁ saha-śayyāṁ kalpayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| ekāstaraṇā ti eka-mañcāstaraṇā| eka-prāvaraṇā ti eka-celā| śeyyā ti paṁgula-mañco paṁgula-pīṭho yāvat kaṭa-kilaṁjādayo| kalpayed iti kuryāt| pācattikam yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye saha-śayyāṁ kalpayituṁ| atha khalu mañce ekākinīya śayitavyaṁ| trihi pīṭhehi dvihi janāhīti pādāṁ prāsārayantīhi tathā prasārayitavyāḥ yathā anyamanyasya jāna(nu)kā nākrameyuḥ| bisyām ekākinyā śayitavyā| tiryak prajñaptāyā tṛhi janehi śayitavyaṁ pāṭiyaka-pāṭiyakehi pratyāstaraṇehi yathā caturasrake yathā pīṭhe| atha dāni tṛṇādi saṁstaro bhavati na kṣamati ati-bahuṁ ākramituṁ| atha khu nir-muṣṭikaṁ samaṁ prajñāpayitavyaṁ pāṭiyaka-pāṭiyakehi pratyāstaraṇehi| atha dāni śītam bhavati svaka-svakāny antarī-karaṇāni kṛtvā ekaṁ saṁcelī kartavyā| bhikṣur api saha-śayyāṁ kalpayati vinayāti-kramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī saha-śayyāṁ kalpayet pācattikaṁ||3||
pācattika-dharma 115
prakramati
229. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī sāṁghike vihāre śayyāsanaṁ rundhitvā cārikāṁ prakrāntā| bhikṣuṇīyo āgantukāyo āgatāyo| tāyo bhikṣuṇīyo yathā-vṛddhikāya utthāpīyanti tasmin vihāre sāṁghikaṁ śayyāsanaṁ| tā bhikṣuṇīyo dāni ojjhāyanti| kim asya dāni sāṁghikaṁ śayanāsanaṁ ni[ru]ndhiya cārikāṁ prakramīyati| na [śaya]nā[sana]m aniḥsaritvā gantavyaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvac chabdāpayatha nandāṁ| sā dāni śabdāpitā| etad eva pṛcchiyati yāvad āma bhagavan| bhagavān āha| duṣkṛtaṁ te nande evaṁ ca nāma tvaṁ sāṁghikaṁ śayanāsanaṁ aniḥsaritvā cārikāṁ prakaramasi| tena hi na kṣamati sāṁghikaṁ śayanāsanam aniḥsarivtā cārikāṁ prakramituṁ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī sāṁghikaṁ śayanāsanam aniḥsaritvā cārikāṁ prakrāmeya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| sāṁghikaṁ śayanāsanan ti mañcam vā pīṭham vā bisikām vā catur-asrakām vā kuccam vā bimbohanam vā| ani[ḥsari]tvā ti aniryātayitvā| cārikāṁ prakrameyā ti anyatra gacchet pācattikaṁ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye sāṁghikaṁ śayanāsanam aniḥsaritvā cārikāṁ prakramituṁ| prakramantīya vaktavyaṁ yathā paliguddhaṁ śayanāsanaṁ niḥsarāmīti| aniḥsaritvā prakrāmati pācattikam āsādayati| atha dāni eka-vastuko saṁghārāmo bhavati aniḥsaritvā cārikāṁ prakramati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī sāṁghikaṁ śayanāsanam aniḥsaritvā cārikāṁ prakrameya pācattikaṁ |ka||
pācattika-dharma 116
praviśati
230. bhagavān śrāvastīyam viharati| so dāni gartodara-pitā sva-vihāre snāpayati| gartodara-mātā a-pratisamviditā vihāraṁ gacchati| praviśitvā pṛṣṭhim asya mardati| tenāvalokitā| so dān āha| aye hi strī ti| sā dān āha| a-pāpā gartodara-pitā| kas tāvad atra doṣo 'yaṁ dāni ahaṁ anyadāpi anyadāpi snāpayāmi| so dān āha| anyadāham gṛhī āsi idānīṁ pravrajito| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvac chabdāpayatha gartodara-mātāṁ| sā dāni śabdāpitā tad eva sarvaṁ| bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| anyadāpi snāpayāmi| so dān āha| duṣkṛtan te gartodara-māte yāvad evan nāma tvaṁ jānantī pūrve a-pratisamviditā an-āhūtā upasamkramasi| tena hi na kṣamati yāvad bhagavān āha|
yā puna bhikṣuṇī jānantī sa-bhikṣukaṁ saṁghārāmaṁ pūrve a-pratisamviditā an-āhūtā upasamkrameya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| sa-bhikṣukan ti antamasato yahiṁ eka-bhikṣur api bhavati| saṁghānā(rā)man ti āraṇyakam vā grām'-antikam vā| pūrve a-pratisamviditā ti a-niveditā| an-āhūtā ti a-śabdāpitā| upasamkrameyā ti prati(vi)śeya| yathā gartodara-mātā bhikṣuṇī| pācattikaṁ peyālaṁ yāvat prajñaptiḥ|
etā dāni yo bhikṣuṇīyo pariveṇaṁ gacchanti dvāra-koṣṭhake sthitvā nivedayitavyaṁ| vandāmy ārya praviśāmaḥ| tenāpi dāni bhikṣuṇā bhikṣavo jānāpayitavyā mā dāni bi(bhi)kṣū viprakaṭā bhaveṁsū ti| yadi viprakaṭā bhonti mṛttikā-karmeṇa vā iṣṭakā-karmeṇa vā| [a]paliguddhā bhavanti vaktavyaṁ| āgametha tāvad bhaginīyo| tena te bhikṣū upasaṁkrāmitvā vaktavyāḥ| āyuṣmanto nivāsetha prāvaratha bhikṣuṇīyo praviśanti| na ca akuśalena aprakṛtijñena vaktavyaṁ| sahasā mā praviśatheti| atha khalu vaktavyaṁ| viprakaṭā bhikṣavo mā praviśatha| atha dāni apratisaṁviditā praviśanti pācattikaṁ| ekaṁ pādaṁ praveśayati vinayātikramam āsādayati| dvitīya-pādaṁ praveśayati pācattikaṁ| tata eva pratyośakkati vinayātikramam āsādayati| bhikṣur api apratisaṁvidito bhikṣunī-upāśrayaṁ praviśati vinayātikramam āsādayati| atha khu dvāra-koṣṭhake sthitvā acchaṭikā kartavyā| tena bhagavān āha|
yā puna bhikṣuṇī jānantī sabhikṣukaṁ saṁghārāmaṁ pūrve apratisaṁviditā an-āhūtā upasaṁkrameya pācattikaṁ ||tṛ||
pācattika-dharma 117
sa-manuṣya
231. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni kośalehi janapadehi cārikāṁ carantīyo grāma-vāsake vāsam upagatāḥ| tehi dāni aparā strī vipravasta-patikā uktā| prajāpati dehi asmākaṁ pratiśrayaṁ| sā dān āha| ārye kuṭumbiko mama vipravusto| mā sahasā āgamiṣyati| tā dān āhaṁsuḥ| kaḥ punar evaṁ jñāsyati āgamiṣyati vā na veti| tāya dinno pratisra(śra)yo tāsān dāni bhikṣuṇīnāṁ pratikrāntānāṁ| so puruṣo vikāle āgato| so dāni khāditvā pibitvā kleśe pīḍito bhāryāya sārdhaṁ mśrī-bhūto| tā dāni bhikṣuṇīyo tena śabdena pratibuddhāḥ| yā dāni a-vigata-rāgāḥ tāsām asparśa-saṁjñā utpannā|
etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| pe| yāvad bhagavān āha| śabdāpayatha tāyo dāni bhikṣuṇīyo| tāyo śabdāpitāyo tad eva sarvaṁ| bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| etam(vaṁ) ca nāma yūyaṁ jānantīyo saṁbhojanīye kule anu-pakhajjāsanaṁ śayyāṁ kalpayatha| tena hi na kṣamati|
eṣaivārthotpattiḥ| bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni kośalehi janapadehi cārikāṁ carantīyo anyatarasmiṁ grāmavāsake vāsam upagatāḥ| tāyo dāni sarva-grāmam aṇvitāḥ na kahiṁcid a-puruṣaṁ gṛhaṁ labhanti| tā dāni rathyāyāṁ pratikrāntāḥ rātrau vāta-vṛṣṭir utthitāḥ| viheṭhitā duḥkhitāḥ saṁvṛttāḥ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| tena hi anujānāmi vāta-samaye vṛṣṭi-samaye|
eṣaivārthotpattiḥ| bhagavān śrāvastīyam viharati| yāvat rathyāyām vā sopagatā bhikṣuṇīyo| striyo ārocayeṁsuḥ| imaṁ gṛhaṁsuḥ imaṁ gṛhaṁ praviśatha dhūrtakānām iha bhayaṁ| bhikṣuṇīyo āhaṁsuḥ| nahi| bhagavatā śikṣāpadaṁ prajñaptaṁ| na kṣamati sa-puruṣake gṛhe śayyāṁ kārayituṁ| tāyo tahiṁ rātrau dhūrtakehi viheṭhitāḥ tatrānyatarā brahmacaryāto cyāvitāḥ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| tena hi anujānāmi puruṣāśaṁkita-samayaṁ yāvat|
yā puna bhikṣunī jānantī saṁbhojanīye kule an-upakhajjeśayyāṁ kalpayed anyatra samaye pācattikaṁ|
tatrāyaṁ samayo vāta-samayo vṛṣṭi-samayo puruṣāśaṁkita-samayo ayam atra samayo||
yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| saṁbhojanīyan ti strīyā puruṣo bhojanaṁ puruṣasyāpi strī bhojanaṁ| kulan ti brāhma-kulaṁ yāvad rāja-kulaṁ yāni vā punar anyāny api kāṁcit kulāni| anu-pakhajja nāma vāsa-vastu yahiṁ bhāryā-patikā pratikramanti| śayyāṁ kalpayan ti pārśvan dadyāt| anyatra samaya iti pratyuddhṛtaṁ bhagavatā padam anāpattiḥ| samayo vāta-samayo vṛṣṭi-samayo puruṣāśaṁkita-samayo| tatra vāta-samayo nātīto nān-āgato| atha khu vartamāno yeva| evaṁ vṛṣṭi-samayo| puruṣāśaṁkita-samayo nāma mā brahmacaryāntarāyo bhaviṣyatīti| so eṣā(ṣo) puruṣāśaṁkita-samayo nānī(tī)to nān-āgato| atha khu vartamāno yeva| pācattikaṁ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye jānantīye saṁbhojanīye kule an-upakhajje śayyāṁ kalpayituṁ|
atha dāni jñāyate ayaṁ manuṣyaḥ śrāddho ālaptakā(ko) vā kiñcāpi anupakhajjo śayyāṁ kalpayanti anāpakhajjo śayyāṁ kalpayati an-āpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī jānantī saṁbhojanīye kule an-upakhajje śayyāṁ kalpayed anyatra samaye pācattikaṁ| tatrāyaṁ samayo vāta-samayo vṛṣti-samayo puruṣāśaṁkita-samayo| ayam atra samayo |rā||
pācattika-dharma 118
adhvānaṁ
232. bhagavān śrāvastīyam viharati| bhikṣū dāni [vai]śālīyaṁ varṣoṣitāḥ śrāvastīṁ prasthitāḥ bhagavato pādā-vandāḥ| bhikṣuṇīhi śrutaṁ bhikṣū kila bhagavato pāda-vandā gamiṣyantīti| tāyo pariveṇaṁ gatvā āhaṁsuḥ| vandāmy ārya śruṇomaḥ āryamiśrāḥ śrāvastīyaṁ gamiṣyanti bhagavataḥ pāda-vandā| āhaṁsuḥ| āma kiṅ kartavyaṁ| āhaṁsuḥ| vayam api gamiṣyāmaḥ| āhaṁsuḥ| bhagavatā śikṣā-padaṁ prajñaptaṁ na kṣamati bhikṣuṇīye saha adhvāna-mārgaṁ pratipadyitum| tāyo dāni āhaṁsuḥ| kadā punar āryamiśrā gamiṣyanti| āhaṁsuḥ| amukaṁ divasaṁ| tāyo eka-dvikāya divasāni gaṇayanti tad-aho gamiṣyantīti| tāyo dāni prakṛtyeva kṛta-bhaktakṛtyāḥ nivāsayitvā prāvaritvā pātra-cīvaram ādāya mārge sthitāḥ| te ca bhikṣavo tāṁ velāṁ prasthitāḥ| te tāṁ dṛṣṭvā āhaṁsuḥ| āyuṣmanto imāyo tāyo bhaginīyo śīghra-śīghraṁ gacchanti| tā api bhikṣuṇīyo śīghra-śīghraṁ gacchanti| te dāni bhikṣū pradhāvitāḥ| tā api bhikṣuṇīyo pradhāvitāyo| tahiṁ dāni yā bhikṣuṇīyo taruṇīyo balavantīyo tāhi te bhikṣū anujavitāḥ| yā taṁhi jarā-durbalāyo vyādhi-durbalāyo prakṛti-sukumārāyo tāyo ce ehi muṣitāḥ paripiṭṭitāś ca| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| evaṁ ca nāma tave tiro-rājyan tiro-janapadaṁ a-sārthikā prakramatha| tena hi na kṣamati tiro-rājyāṁ tiro-janapadam a-sārthikā cārikāṁ prakramituṁ| yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī tiro-rājyaṁ tiro-janapadaṁ a-sārthikā cārikāṁ prakrameya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| tiro-rājyan ti para-rājyaṁ| tiro-janapadan ti para-janapadaṁ| a-sārthikā ti sālo nāma gṛhi sārtho vā pravrajita-sārtho vā śakaṭa-sārtho vā paryeṣitavyo| cārikā ti anyatra prakramati| pācattikaṁ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī a-sārthikā cārikāṁ prakramati| yadā mārgo ni-stīrṇo bhavati pācattikaṁ| atha dāni sārthe[ṇa] sārdhaṁ gacchanti| samaṁ prasthitāḥ viṣamaṁ praviśanti vinayātikramam āsādayanti| viṣamaṁ prasthitāḥ samaṁ praviśanti vinayātikramam āsādayanti| samaṁ prasthitāḥ samaṁ praviśanti an-āpattiḥ| viṣamaṁ prasthitāḥ viṣamaṁ praviśanti pācattikam āsādayanti|
bhikṣur api a-sārthiko sa-bhayaṁ sa-prati-bhayaṁ sāśaṅkasammataṁ mārga pratipadyati vinayātikramam āsādayati| tena bhagāvan āha|
yā puna bhikṣuṇī tiro-rājyan tiro-janapadam a-sārthikā cārikāṁ prakrameya pācattikaṁ || grā||
pācattika-dharma 119
udyānaṁ
233. bhagavān śrāvastīyaṁ viharati| bhikṣuṇīyo dāni strībhiḥ saha udyāna-bhūmiṁ nirgatāḥ| striyo khādanti ca pibanti ca| tatra bhikṣuṇyaḥ strī-veṣeṇa caṁkramanti ārāma-gṛhakāni vana-gṛhakāni citra-gṛhakāni nīr-īkṣantīyo| tāyo dāni gūḍhe pradeśe puruṣehi viheṭhitāḥ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha|
anto-rājyaṁ kaṁ pi ca bhavati anto-rāṣṭraṁ| tatra ca bhikṣuṇī ārāma-gṛhakāni vā vana-gṛhakāni [vā citra-gṛhakāni vā ] darśanāya gacchet pācattikaṁ|
anto-rājyaṁ kaṁpi bhavatīti sva-rājyaṁ| anto-rāṣṭrakam apīti sva-rāṣṭraṁ| tatra ca bhikṣuṇī ārāma-gṛhakānīti ete dāni bhavanti| caṁpakārāmā vā panasārāmā vā atimuktakārāmā vā| vana-gṛhakānīti ete bhavanti| nyagrodha-vanā vā drākṣā-vanā vā kadalī-vanā vā dāḍima-vanā vā mātuluṅga-vanā vā| citra-gṛhakānīti ete bhavanti sabhā vā kūṭāgārā vā| darśanāya gacched iti prekṣaṇāya| pācattikaṁ| yāvat prājñaptiḥ| na kṣamati ārāma-gṛhaṁ vā vana-gṛhaṁ vā citra-gṛhaṁ vā darśanāya gantuṁ| gacchati vinayātikramam āsādayati| yadāgatā bhavati tadā pācattikam āsādayati| atha dāni tatraiva strībhiḥ saha caṁcūryate an-āpattiḥ| bhikṣur api ārāma-gṛhaṁ vā vana-gṛhaṁ vā citra-gṛhaṁ vā darśanāya gacchati yatra kāmopabhoginaḥ krīḍanti vinayātikramam āsādayati| tena bhagavān āha|
anto-rājyaṁ [kaṁ]pi ca bhavati anto-rāṣṭraṁ pi| tatra ca bhikṣuṇī ārāma-gṛhakāni vā vana-gṛhakāni vā citra-gṛhakāni vā darśanāya [gacchet] pācattikaṁ||8||
pācattika-dharma 120
raho
234. bhagavān vaiśālīyam viharati| sujātā nāma bhikṣuṇī āyuṣmato udāyiṣya purāṇa-dvitīyā| tāya dāni tasya dūto(te)na preṣito| ehi tvaṁ mama oheyyaka-vāro bhaviṣyati| sahitakā āsiṣyāmaḥ| yadā tāyo bhikṣuṇīyo gocaraṁ praviṣṭāḥ tadāyuṣmān udāyī kālasyaiva nivāsayitvā prāvaritvā pātra-cīvaram ādāya tahiṁ praviṣṭo| te dāni vihārasya paścāt vastuke ambarīyakeṇa niṣaṇṇā rakta-cittā karmaṇyenāṅgajātena anyamanyasya aṅgajātāni nidhyāyattā āsanti| aparā dāni bhikṣuṇī mahallikā uccārakarmāya vā prasrāva-karmāya vā paścād vastukaṁ gatā| tāya dṛṣṭo| sā dāni vrīḍitā pratyosakkitā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| peyālaṁ| yāvad āma bhagavan| bhagavān āha| duṣkṛtan te sujātike yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī bhikṣuṇā sārdhaṁ ekā ekena raho niṣadyāṁ kalpayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| ekā ekeneti sā ca bhavati anyo ca tatra bhoti| supto matto un-mattotkṣipta-citto vedanā-bhinno uttāna-śayyāko a-mānuṣo tiryagyonigato| evam apy eṣā ekā ekena| raho ti mitho| niṣadyāṁ kalpayati| sahitakā āseyuḥ| pācattikaṁ| peyālaṁ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī bhikṣuṇā sārdhaṁ sakṛn nisaṇṇā divasam pi niṣīdati ekaṁ pācattikam āsādayati| atha dāni puno puno ucchati ca niṣīdati ca tattikā pācattikam āsādayati| atha dāni dve janā bhavanti eko vihāraṁ praviśati kasyacid arthāya bhikṣuṇīya śīghram utthihitavyaṁ| nāpi dāni sahasrām ājāneya māṁ eṣā viheṭhayitu-kāmā ti| atha khu pratisaṁveditavyaṁ| utthāsyāmy ahaṁ| āha| kasyārthāya| vaktavyaṁ| ekāye ekena sthātuṁ| so eṣo ūna-sapta-varṣo cellako bhavati| so āsādanāya na mocanāya kettāvatā antareṇāpattir bhavati| yenāntareṇānabhisaṁskṛtā bhikṣā dīyate| atha dāni ākīrṇa-jana-manuṣyo bhikṣuṇī upāśrayo bhavati niṣkramanti ca praviśanti ca sthapati-vardhaki-citra-karāḥ kiñcāpi tehi kalpiya-kārehi āsati an-āpattiḥ| atha dāni rathyāmukhaṁ dvāraṁ bhavati a-vīciḥ striyo ca puruṣā ca gacchanti a-kiñcāpi tehi kalpiya-kārehi āsati an-āpattiḥ| atha dāni antarāvīciḥ chinnā bhavati pācattikaṁ| kalpiya-kāro pravalāyati acchaṭikāya bodhayitavyo| atha dāni dve bhūmake kalpiya-kāro tiṣṭhati trayāṇām anyatamānyataraṁ paśyaty an-āpattiḥ| tatra vāyo vā vemāntareṇa trayāṇām anyatamānyataraṁ paśyaty an-āpattiḥ| asti darśanopavicāro na śramaṇopavicāro| asti śramaṇopavicāro na darśanopivicāro| asti darśanopavicāro ca śramaṇopavicāro ca| asti naiva darśanopavicāro na śramaṇopa-vicāraḥ| kin ti dāni asti darśanopavicāro na śramaṇopavicāraḥ| prākṛtena cakṣuṣā paśyati bhikṣur eṣo āsati bhikṣuṇī veti no tu prākṛtena śrotreṇa tayor āyaṁ śṛṇoti| evaṁ catuṣko yojayitavyaḥ| yāvad eṣā āpattiḥ| grāme vāraṇye vā rātrau vā divā vā channe vā abhyavakaśe vā ekasya na mahājane santike na dūre| tena bhagavān āha|
yā puna bhikṣuṇī bhikṣuṇā sārdhaṁ ekā ekena raho niṣadyāṁ kalpayet pācattikaṁ||0||
pācattika-dharma 121
puruṣa
235. bhagavān śrāvastīyam viharati| bhadrā dāni kāpileyī jñāti-kulaṁ gatā bhrātṛkehi bhrātṛ-putrakehi mātulehi mātula-putrakehi sārdhaṁ ekā ekena saha tiṣṭhati| bhikṣuṇīyo dāni piṇḍapātaṁ aṇvantīyo dṛṣṭvā ojjhāyanti| kin tāvad imāye pravrajitāye puruṣeṇa sārdhaṁ ekāya ekena raho niṣīdituṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahā-prajāpatīye gautamīye āhaṁsuḥ| yāvad bhagavān āha| śabdāpayatha bhadrāṁ| sā dāni śabdāpitā| tad eva sarvaṁ pṛcchīyati| yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati| ekāye ekena puruṣeṇa sārdhaṁ raho niṣīdituṁ yāvad bhagavān aha|
yā puna bhikṣuṇī puruṣeṇa sārdhaṁ ekā ekena raho niṣadyāṁ kalpeya pācattikaṁ|
yā puna bhikṣuṇī upasampannā| puruṣeṇa sārdhaṁ ekā ekeneti sā ca bhavati yāvad evam apy eṣā ekā ekena| raho ti mithyā| niṣadyāṁ kalpeyā ti sahitakā āseyuḥ| pācattikaṁ yāvat prajñaptiḥ sā eṣā bhikṣuṇī puruṣeṇa sārdhaṁ sanniṣaṇṇā divasan niṣīdati ekaṁ pācattikam āsādayati| evaṁ vistareṇa yathaiva bhikṣuṇā| tena bhagavān āha|
yā puna bhikṣuṇī puruṣeṇa sārdhaṁ ekā ekena raho niṣadyāṁ kalpeya pācattikaṁ ||lṛṁ||
pācattika-dharma 122
upa-karṇakena
236. bhagavān śrāvastīyam viharati| atha bhadrā dāni kāpileyī jñāti-kulaṁ gatā| bhrātṛ-duhitṛ-putrehi mātula-putrehi saha anto hasta-pāśasya tiṣṭhati saṁlapati upa-karṇakaṁ jalpati| bhikṣuṇīyo dāni ojjhāyanti| kin tāvad imāye pravrajitāye upa-karṇakaṁ jalpitena|
avaśyam eṣā asmākam arthāya jalpati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye āhaṁsuḥ yāvat|
[yā] puna bhikṣuṇī puruṣena sārdhaṁ anto hasta-pāśasya [saṁ]-tiṣṭheya vā saṁlapeya vā upa-karṇam vā jalpeya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| puruṣeṇa sārdham iti gṛhasthena vā pravrājitena vā| anto hasta-pāśaṁ ti vyāyāmābhyantare tiṣṭheya| saṁlapatīti kiñci jalpeya| upa-karṇakaṁ jalpeyā ti karṇa-kalpikam jalpeya| pācattikaṁ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya puruṣeṇa sārdhaṁ anto hasta-pāśasya tiṣṭhatum vā samlapitum vā upakarṇakam vā jalpitum vā| atha dāni kiṁ jalpitavyaṁ bhavati| paraṁ hasta-pādā sthitāya jalpayitavyaṁ| atha dāni guhyaṁ jalpitavyaṁ bhavati bhittim vā kuḍyam vā stambham vā vṛkṣam vā yamanikām vā antarī-kṛtvā jalpayitavyaṁ| sā eṣā bhikṣuṇī puruṣeṇa sārdham anto hasta-pāśasya tiṣṭhati vā saṁlapati vā upa-karṇakam vā jalpati pācattikaṁ| bhikṣur api striyā sārdhaṁ anto hasta-pāśasya tiṣṭhati vā saṁlapati vā upa-karṇam vā jalpati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī-puruṣeṇa sārdhaṁ anto hasta-pāśasya santiṣṭheya vā saṁlapeya vā upa-karṇaṁ vā jalpeya pācattikaṁ||1|| uddānaṁ|
chatra [1(112)], mañca [2(113)], ekāstaraṇā [3(114)]| prakramati [4(115)], praviśati [5(116)]| samanuṣya [6(117)], adhvānaṁ [7(118)], udyānam [8(119)]| raho [9(120)], puruṣa [10(121)], upakarṇakena [11(122)]|| dvādaśamo mā (va)rgaḥ||
pācattika-dharma 123
upasaṁkramati
237. bhagavān vaiśālīyam viharati| atha bhadrā dāni kāpileyī jñāti-kulaṁ gatvā putra-bhrātṛ-bhāgineyānāṁ raho gatānāṁ andhakāre a-pratisamviditā sahasā chatti praviśati| te dāni tahiṁ veḍā bhavanti| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye guatamīye ārocayeṁsuḥ| peyālaṁ| yāvad āma bhagavan| bhagavān āha| evaṁ nāma tvaṁ jānantī sa-puruṣam āvāsaṁ andhakāre a-pradīpikā upasaṁkramasi| tena hi na kṣamati etad eva yāvat paryavadātāni bhaviṣyanti
yā puna bhikṣuṇī jānantī sa-puruṣam āvāsam andhakāre a-pradīpikā upasaṁkrameya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| sa-puruṣo ti yahiṁ puruso ti yahiṁ puruṣo bhaveya andhakāre a-pradīpiketi yahin na syāt taila-pradīpo vā kaṇḍolkā vā| upasaṁkrameya ti praviśeta pācattikaṁ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya sa-puruṣam āvāsam andhakāre apradīpikāya upasaṁkramituṁ| atha dāni kiñcit kāryaṁ bhavati yadi tahiṁ ucca-śabdo bhavati praviśaty an-āpattiḥ| atha dāni agnir na bhavati pratisaṁvedayitavyo| acchaṭikā vā kartavyā ukkāsitavyam vā| yady āha praviśeti praviśitavyaṁ| sa eṣā bhikṣuṇī naiva pratisaṁvedayati nācchaṭikāṁ karoti upasaṁkramati pācattikam āsādayati|
bhikṣur api sa-strīkam āvāsam andhakāre apratisaṁvidito upasaṁkramati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī jānantī sa-puruṣam āvāsam andhakāre apradīpikā upasaṁkrameya pācattikaṁ||
pācattika-dharma 124
viśoko
238. bhagavān rājagṛhe viharati| tāyo dāni ṣaḍ-vargiṇo bhikṣuṇīyo giry-agra-samājaṁ gacchanti| tā dāni tahiṁ gatvā pṛthag mañca gṛhṇanti naṭo nāṭayati sa-prahāsaṁ vastu-padā nāṭitam bhavati| sarvo jano hasati| tāyo dāni tūṣṇīkās tiṣṭhanti yogācarā iva| yadā praśāntam bhavati nāṭakam avatāritaṁ bhavati| tato dā (tā)yo aṭṭa-hāsaṁ muñcanti| sarvo jano tato sukho bhoti| jano dāni ojjhāyati| atihāsyaṁ imāsāṁ śramaṇikānāṁ| te dāni vi-cakṣu kṛtā nelāṭikaṁ na prayacchanti| ojjhāyanti| imāsām śramaṇikānāṁ bāha-nelāṭikaṁ na labhāmaḥ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad āma bhagavan bhagavān āha| tena hi na kṣamati viśoka-darśanāya gantuṁ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā punar bhikṣuṇī viśoka-darśanāya gacchet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| vi-śokam iti naṭa-nartanakasalla-malla-pāṇi-svarikāḥ kumbha-bhūmīrāḥ antamasato yahiṁ catvāro pi janāḥ sannipatanti krīḍyārthaṁ tahiṁ darśanāya gacchanti| pācattikaṁ yāvat prajñaptiḥ| na dāni kṣamati viśoka-darśanāya gantuṁ| atha dāni bhikṣuṇī piṇḍacāram aṇvati paśyati deva-yānaṁ niṣkramantaṁ rājño'ntaḥpuraṁ niṣkrāntaṁ dāni śakyam akṣīṇi nimīlayituṁ kiñcāpi paśyati an-āpattiḥ| atha dāni ābhogaṁ karoti ime paśyāmi ito paśyāmīti pācattikaṁ| atha dāni bhagavato mālyāropaṇaṁ bhavati upāsakopāsikā āhaṁsuḥ| āryamiśrikāhi śo[bhā] bhāvayitavyaṁ| sāmagrī dātavyeti labhyā sāmagrī dātuṁ| atha dāni tahiṁ kocic cittasya vikāro bhavati na kṣamati sthātuṁ| bhikṣur api viśoka-darśanāya gacchati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī viśoka-darśanāya gacchet pācattikaṁ||
pācattika-dharma 125
kalaho
239. bhagavān śrāvastīyam viharati| atha khalu mahāprajāpatī gautamī bhikṣuṇīnāṁ kalaha-jātānāṁ bhaṇḍana-jātānāṁ vigrahavivādam āpannānāṁ viharantīnāṁ vṛṣabhī samānā adhikaraṇāni na vyupaśamayati na vyupaśamāpayati na vyupaśamanāyautsukyaṁ karoti| etaṁ prakaraṇaṁ bhikṣuṇīyo bhagavato ārocayemsuḥ| yāvad bhagavān sarvaṁ pṛcchati| yāvad āma bhagavan| bhagavān āha| evaṁ nāma tvaṁ bhikṣuṇīnāṁ kalaha-jātānāṁ bhaṇḍana-jātānāṁ vigraha-vivādam āpannānāṁ vṛṣabhī samānā [adhikaraṇāni] na vyupasamayasi na vyupasamāpayasi na vyupasamanāyautsukyaṁ karosi| tena hi na kṣamati| atha khalu yāvat paryavadātāni bhaviṣyanti| yā puna [bhikṣuṇī] bhikṣuṇīnāṁ kalaha-jātānāṁ bhaṇḍana-jātānāṁ vigraha-vivādam āpannānāṁ viharantīnāṁ [vṛṣabhī samanā] adhikaraṇāni na vyupaśamayen na vyupa-samāpayen na vyupasamanāyautsukhyaṁ kuryāt pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| kalaha-jātānām iti vācā-kalahaṁ kurvantīnāṁ vāta-yuktaṁ mama yuktam ity ādi| bhaṇḍana-jātānām iti anyamanyaṁ mama ghaṭanaṁ kurvantīnāṁ| vigraha-vivādam āpannānāṁ viharantīnām iti tadyathā| dharmo a-dharmo vinayo a-vinayo| āpattir an-āpattiḥ| gurukā laghukā sa-pratikarmā a-pratikarmā sāvaśeṣā nir-avaśeṣā| dharma-karma a-dharma-karma samagra-karma vyagra-karma yāvat sthānārhaṁ karma iti viharantīnāṁ| vṛṣabhī samānā ti prabhū samānā| adhikaraṇāni na vyupasamayed iti svayan| na vyupasam[āpa]yed iti parehi| na vyupasamānāyautsukyaṁ kuryāt pācattikaṁ yāvat prajñaptiḥ| etam(etā) dāni bhikṣuṇīyo kalaha-jātā bhaṇḍana-jātā vigraha-vivādam āpannā viharanti na dāni kṣamati tāyo adyupekṣituṁ| atha khu vyupasamitavyāḥ vyupasamāpayitavyāḥ| autsukyaṁ kartavyaṁ upasamanāya pratyāśaṁsitavyaṁ parasparaṁ kṣamāpayitavyāḥ prāpta-kālaṁ yathārūpaṁ paribhāṣayitavyāḥ samagrīkartvyāḥ| atha dāni na śaknoti anyā bhikṣuṇī adhyesitavyā udyojayitavyā upāsakopāsikāyo bhikṣu-bhikṣuṇīyo| atha tāny adhikaraṇāni karkkaśāni bhavanti dur-vyupasamāni teṣām eva adhikaraṇānāṁ kālam āgamayati samayam āgamayati paripākam āgamayati| kālaṁ ca samayam ca paripākaṁ cāgamya vyupaśamayaty anāpattiḥ bhikṣur api bhikṣūṇāṁ kalaha-jātānāṁ bhaṇḍaṇa-jātānāṁ vigraha-vivādam āpannānām viharantānāṁ vṛṣabho samāno adhikaraṇāni na vyupaśamayati na vyupasamāpayati na vyupasamānāyautsukyaṁ karoti vinayātikramam āsādayati| tena bhagavān āha| yā puna bhikṣuṇī bhikṣuṇīnāṁ kalaha-jātānāṁ bhaṇḍana-jātānāṁ vigraha-vivādam āpannānāṁ viharantīnāṁ vṛṣabhī samānā adhikaraṇāni na vyupasamayen na [vyupasamāpayen] na vyupasamānāyautsukyaṁ kuryāt pācattikaṁ||3||
pācattika-dharma 126
udvartanaṁ
240. bhagavān vaiśālīyam viharati| bhadrā dāni kāpileyī jñāti-kulaṁ nīyate udvartanāya snāpanāya gṛha-patinīhi nīyate| vayam āryām udvartayāmaḥ snāpayiṣyāmaḥ asmākaṁ puṇyaṁ bhaviṣyati| kecit prasādena kecid aṅga-yaṣṭiṁ paśyitu-kāmāḥ| sā dāni prāsādikā darśanīyā| kautūhala-jātiko mātṛ-grāmaḥ| varṇa-lolāṁ udvartayanti kāleyakena tuṁgeyakena svaṅgakena padmakena gandhacūrṇehi| sā pi dāni adhivāsayati| bhikṣuṇīyo dāni ojjhāyanti| paśy-thāryamiśrikāyo adyāpīyaṁ pravrajitā maha-cchandā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| pe| yāvad āma bhagavan| bhagavān āha| evan nāma tvaṁ gṛhiṇīnām udvartnaparimardana-snāpana-sammatena udvartāpayasi| tena hi na kṣamati| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yāni khalu punar imāni gṛhiṇīnām udvartana-parimardana-snāpanasammatāni tathārūpehi bhikṣuṇī a-gilānā udvartāpayet parimardāpayet pācattikaṁ|
yāni khalu [pu]nar imāni gṛhiṇīnam iti kṣatriya-kanyakānāṁ brāhmaṇa-kanyakānāṁ gṛhapati-kanyakānāṁ| udvartana-parimardana-snāpana-sammatānīti kāleyakam vā tuṁgeyakam vā cikkasam vā| yady eko vā tehi bhikṣuṇīhi a-gilānā udvartāpayet| kin tāvad atra gailānyam abhipretaṁ jarā-durbalā vā vyādhidurbalā vā bhavati udvartāpayaty an-āpattiḥ| udvartāpayed iti parimardāpayet pācattikaṁ| atha dāni gaṇḍam vā piṭakam vā bhavati labhyā bhaiṣajyehi udvartāpayituṁ parimardāpayituṁ| atha dāni pittasaṁkṣobho bhavati labhyā cikkasenāliṁpituṁ| atha dāni vāta-saṁkṣobho bhavati labhyā go-dhūma-cikkasenāliṁpituṁ| atha dāni sannipāto bhavati saṁyuktehi bhaiṣajyehi udvartāpayitavyaṁ parimardāpayitavyaṁ āliṁpitavyaṁ| tāya pi dāni āliṁpiya na kṣamati abhyāgame pradeśe sthātuṁ| atha khalu prati-gupte pradeśe sthātavyaṁ| yadāvarti(ta)bhavati tadā udvartayitvā niṣkramitavyaṁ| bhikṣur api a-gilāno cikkasenodvartāpayet parimardāpayed vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī gṛhiṇīnām udvartana-parimardana-snāna-sammatehi udvartāpayeta parimardāpayeta pācattikaṁ||
pācattika-dharma 127
bhikṣuṇī
241. bhagavān vaiśālīyam viharati| bhagavatā dāni śikṣāpadaṁ prajñaptaṁ na kṣamati gṛhiṇīnām udvartana-parimardana-snāna-sam-matehi udvartāpayituṁ parimardāpayituṁ| sā dāni bhadrā bhikṣuṇīhi udvartāpayitu(yati) parimardāpayati| bhikṣuṇīyo dāni ojjhāyanti| peyālaṁ| yāvad bhagavān āha|
yā puna bhikṣuṇī a-gilānā bhikṣuṇīya udvartāpayet parimardāpayet pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| bhikṣuṇīyeti upasampannāya| a-gilānā ti kin tāvad atra gailānyam abhipretaṁ jarā-durbalā vā vyādhi-durbalā vā bhoti| pratyuddhṛtaṁ bhagavatā an-āpattiḥ gilānāya| udvartāpayet parimardāpayet pācattikaṁ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī a-gilānā bhikṣuṇīya udvartāpayati na parimardāpayati vinayātikramaḥ| parimardāpayati nodvartāpayati vinayātikramaḥ| ubhayaṁ karoti pācattikaṁ| nobhayam an-āpattiḥ| bhikṣur api a-gilāno bhikṣuṇā udvartāpayati parimardāpayati vinayātikramaḥ| tena bhagavān āha|
yā puna bhikṣuṇī a-gilānā bhikṣuṇīya udvartāpayet parimardāpayet pācattikaṁ || phu||
pācattika-dharma 128
śrāmaṇeri
evaṁ eva śrāmaṇeryā [nā]sti nānā-karaṇaṁ| tena bhagavān āha|
yā puna bhikṣuṇī a-gilānā śrāmaṇerīya udvartāpayet parimardāpayet pācattikaṁ || phu||
pācattika-dharma 129
śikṣamāṇā
etad eva śikṣamāṇāyāḥ| śikṣamāṇā nāma aṣṭādaśahi vartehi dve varṣāṇi śikṣamāṇā yāvat| tena bhagavān āha|
yā puna bhikṣuṇī a-gilānā śikṣamāṇāya udvartāpayet [parimardāpayet] pācattikaṁ ||grā||
pācattika-dharma 130
gṛhiṇī
etad eva gṛhiṇīya| nāsti nānā-karaṇaṁ| gṛhiṇīti gṛha-sthā| tena bhagavān āha|
yā puna bhikṣuṇī agilānā gṛhiṇīya udvartāpayet parimardāpayet pācattikaṁ || hrā||
pācattika-dharma 131
viśuddhi-saṁvāsena
242. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni sannipatitāḥ poṣadha -[ka]rmāya| jetā nāma bhikṣuṇī| sā nāgacchati| tāye dūto 'nupreṣito| ārye āgacchāhi bhikṣuṇīyo sannipatitāḥ poṣadhakarmāya| sā dān āha| bhagavatā viśuddhasya viśuddhi-poṣadhaḥ prajñaptaḥ| yāvatikā kā viśuddhā ahan tāsām anyatamāsāṁ tatra nāgacchati(cchāmi)| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| pe| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṁ te jete| tvañ ca nāma poṣadhan na satkaroṣi| kā anyā satkariṣyati ko ca poṣadhasya satkāro| a-gilānāya upasaṁkramitavyaṁ| gilānāya chando dātavyo| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī anvardha-māsaṁ[a-gilānā] viśuddhi-saṁvāsaṁ na satkareya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| anvardha-māsaṁ viśuddhisaṁvāsaṁ ti cāturdaśikena vā cāturdaśikaṁ yāva(pāñca)-daśikena vā yāva(pāñca)-daśikaṁ| a-gilānā poṣadhan na satkāroti| kin dāni atra gailānyam abhipretaṁ| eṣā bhavati jarā-durbalā vā vyādhi-durbalā vā śirā-viddhikā vā bhavati a-sukhā bhaiṣajyaṁ vā pītam bhavati| ghṛtaṁ vā pītam bhavati| chando dātavyo|
sā eṣā bhikṣuṇī a-gilānā poṣadhan na gacchati| gilānā vā chandan na deti pācattikaṁ|
bhikṣur api a-gilāno naiva poṣadhaṁ gacchati na cchandan deti vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī anvardhamāsaṁ a-gilānā viśuddhisaṁvāsan na satkareya pācattikaṁ|
uddānaṁ|
upasaṁkramati [1(123)]| kalaho [3(124)]| viśoko [2(125)] | udvartanaṁ [4(126)]| bhikṣuṇī [5(127)]| śrāmaṇerī [6(128)]| śikṣamāṇā [7(129)]| gṛhiṇīya [8(130)]| viśuddhi-saṁvāsena [9(131)]||
pūryate trayo-daśamo vargaḥ||
pācattika-dharma 132
ovādopasaṁkramaṇaṁ
viśuddhi-poṣadhaṁ
243. bhagavān śrāvastīyam viharati| thera-bhikṣū paryāyeṇa bhikṣuṇīyo ovadanti| te dāni āyuṣmanto ṣaḍ-vargikāḥ ovādaka-vāraṁ na labhanti| te dān āhaṁsuḥ| na ete yuṣmākaṁ ovādaka-vāraṁ dāsyanti| kasya dāni vayam ovādaka-vāraṁ gacchāmaḥ| te dān āhaṁsuḥ| āyuṣmāṁ cchāriputraḥ sa khilo ca mṛduko ca| vistāreṇa yāvad bhagavatā śikṣāpadaṁ prajñaptaṁ| na kṣamati a-sammatena bhikṣuṇā bhikṣuṇīyo ovadituṁ| eṣa niḥsīmaṁ gatvā parasparaṁ sammanyāmaḥ| te dāni niḥ-sīmaṁ gatvā anyamanyaṁ saṁmanyitvā kalyato yeva nivāsayitvā prāvaritvā ca bhikṣuṇī -upāśrayaṁ gatvā āhaṁsuḥ| sannipatatha bhaginīyo ovādo bhaviṣyati| yāyo ṣaḍ-vargiṇīyo tāyo 'cchanti sannipatitāḥ| yāyo yogācārāyo bhikṣuṇīyo tāyo na sannipatanti| āhaṁsuḥ| kim artham vayam eṣām a-vinītānām avavādaṁ gamiṣyāmaḥ| te dāni tāhi saha muhūrtam antaraṁ kāka-vaṁhā bhañjitvā gatāḥ| āyuṣmān dāni śāriputro kālasyaiva nivāsayitvā pātra-cīvaram ādāya āyuṣmatā ānandena paścāc chramaṇena sārdhaṁ vistareṇa| yāvad āha| sannipatatha bhaginīyo ovādo bhaviṣyati| yāyo bhikṣuṇīyo yogācārāḥ tāyo 'cchanti sannipatitāyo| ṣaḍ-vargiṇīyo bhikṣuṇīyo nāgacchanti| thero pṛcchati| samagro hi bhikṣuṇī-saṁgho| āhaṁsuḥ| nahi ko nāgacchati| āhaṁsuḥ ṣaḍ-vargiṇīyo| tāsān dūtaḥ preṣito| āgacchatha bhaginīyo ovādo bhaviṣyati| tā dān āhaṁsuḥ| na vayam āgamiṣyāmaḥ| ovaditā vayam āryamiśrakehi ṣaḍ-vargikehi anya-vihitakena ovādena| athāyuṣmān śāriputro vyagro bhikṣuṇī-saṁgho ti kṛtvā utthāyāsanāto prakrānto| bhagavān jānanto yeva pṛcchati kin dāni gautamī mātā śīghram āgato si| ovaditā bhikṣuṇīyo| āha| ahaṁ bhagavan kālasyaiva nivāsayitvā yāvad bhikṣuṇī-upāśrayaṁ praviṣṭo ovadituṁ mayoktaṁ sannipatatha bhaginīyo ovādo bhaviṣyati| yāyo yogācārāyo bhikṣuṇīyo tāyo 'cchanti sannipatitāyo| yāyo ṣaḍ-vargiṇīyo bhikṣuṇīyo tā na sannipatanti| ahaṁ jalpāmi samagro bhikṣuṇī-saṁgho| āhaṁsuḥ| nahi| ko nāgacchati| āhaṁsuḥ ṣaḍ-vargiṇīyo| tāsān dūtaḥ preṣitaḥ| āgacchatha bhaginiyo ovādo bhaviṣyati| āhaṁsuḥ| na vayam āgamiṣyāmaḥ ovaditā vayam āryamiśrikehi ṣaḍ-vargikehi anya-vidi(hi)takena ovādena| ahaṁ pi bhagavan vyagro bhikṣuṇī-saṁgho ti kṛtvā utthāyāsanāto sannirgato| bhagavān āha| śabdāpayatha ṣaḍ-vargiṇīyo bhikṣuṇīyo| tā dāni śabdāpitāḥ| tad eva sarvaṁ bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṁ vo ṣaḍ-vargiṇīyo yāvat paryavadātāni bhavanti|
yā puna bhikṣuṇī anvardha māsaṁ bhikṣu-saṁghe ovādopasaṁ-kramaṇaṁ na satkareya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| anvardha-māsan ti cāturdaśikena vā cāturdaśikaṁ| pāñcadaśikena vā pāñcadaśikaṁ| bhikṣusaṁghe ovadopasaṁkramaṇaṁ na satkareya pācattikaṁ yāvat prajñaptiḥ| atha dāni jarā-durbalā vā vyādhi-durbalā vā ghṛta-pītikā vā bhavati vaktavyaṁ| ovādasya chandan demi trikkhatto| sā eṣā bhikṣuṇī a-gilānā ovādopasaṁkramaṇaṁ na gacchati gilānā vā chandan na deti pācattikam āsādayati| yadā poṣadho bhavati tadā cchanda-hārikāhi bhikṣu-vihāraṅ gatvā vaktavyaṁ| samagro bhikṣuṇī-saṁgho samagrasya bhikṣu-saṁghasya pādāṁ cchirasā vandati poṣadhañ ca pratīcchati avavādaṁ ca yācati evaṁ trikkhatto yācitavyaṁ| yadi tāvat kocid bhikṣuṇī-ovādako bhavati vaktavyaṁ| eṣa bhaginīyo ovādako āgamiṣyati| atha na kocid bhavati yo taṁhi aṅgopeto bhavati so saṁmanyitavyo| atha na kocid vaktavyaṁ| nāsti bhaginīyo bhikṣuṇī-ovādako apramādena saṁpādetha āpattiñ ca poṣadhaṁ pratijāgratha sa-gauravā ca bhavatha sthavirehi bhikṣūhi madhyehi navakehīti| tena bhagavān āha|
yā puna bhikṣuṇī anvardha-māsaṁ viśuddhi-poṣadhaṁ na satkareya pācattikaṁ||
pācattika-dharma 133
gaṇḍam vā piṭakam vā
244. bhagavān rājagṛhe viharati| jetāye bhikṣuṇīye saṁbādhe pradeśe gaṇḍam utpannaṁ| tāye antevāsinīyo gocarañ gatāyo| hiṇḍikavaidyo āgato| sā dān āha| dīrghāyuḥ śakyasi mama śastra-karma kartuṁ| so dān āha| bāḍhaṁ| so dāni pāṭayitvā dhovāyitvā upanāhayitvā gato| tāyo bhikṣuṇīyo āgatāyo| tāhi dāni so pradeśo dṛṣṭo pūyamrakṣito| tā dān āhaṁsuḥ| ārye kim idaṁ| āha| śastra-karma kāritaṁ| āhaṁsuḥ| sāhasam āryāya kṛtaṁ saṁbādhe pradeśe śastrakarma kārayantīya| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye [ārocayeṁ]suḥ| pe| yāvad āma bhagavan| bhagavān āha| evaṁ ca nāma tvaṁ upari jānu-maṇḍalābhyāṁ adho kakṣābhyāṁ gaṇḍam vā piṭakam vā kṣatam vā upahatam vā akṛtvā pūrva-kṛtyaṁ an-avalokayitvā saṁghaṁ śastra-karma kārāpayasi| tena hi na kṣamati| peyālaṁ| yāvat|
yā puna bhikṣuṇī upari jānu-maṇḍalābhyām adho kakṣābhyāṁ gaṇḍam vā piṭakam vā kṣatam vā upahatam vā akṛtvā pūrva-kṛtyaṁ an-avalokayitvā saṁghaṁ puruṣeṇa pātāpayed vā dhovāpayed vā [upanāhāpayed vā ] pācattikaṁ||
yā puna bhikṣuṇīti upasampannā| upari jānu-maṇḍalābhyām iti ūru-nābhibhyāṁ| adho kakṣābhyām iti stanodarasya| gaṇḍam vā piṭakam vā kṣatam vā upahatam vā akṛtvā pūrva-kṛtyan ti bhikṣuṇī vaktavyo śastra-karma kārāpayiṣyan ti|
an-avalokayitvā saṁghā ti saṁgha-madhye avalokanā kartavyā| śṛṇotu me āryā saṁgho yadi saṁghasya prāpta-kālaṁ itthan-nāmā bhikṣuṇī śastra-karma kārāpeya| kārāpayiṣyati āryā saṁgho itthan-nāmā bhikṣuṇī śastra-karma| kṣamate taṁ saṁghasya yasmāt tūṣṇīm evam etad dhārayāmi|
puruṣeṇeti gṛhasthena vā pravrajitena vā pāṭāpayed vā dhovāpayed vā upanāhāpeya vā ti yathā jetā bhikṣuṇīti pācattikaṁ yāvat prajñaptiḥ| atha dāni saṁbādhe pradeśe gaṇḍam vā piṭakam vā kṣatam vā upahatam vā bhavati antevāsinīye vā samānopādhyāyinīye vā samānācāryāye vā yasyā viśvāso tāya ākhyātavyaṁ| kaṇṭakena vā nakhena vā me(bhe)dāpayitavyaṁ bhaiṣajyena vā ālimpāpeyatavyaṁ atha dāni adho jānu-maṇḍalābhyām upari kakṣābhyām bhavati gaṇḍam vā piṭakam vā kṣatam vā puruṣeṇa vā(pā)ṭāpayati vā dhovāpayati vā upanā[hāpa]yati vā evam śirām vā vedhāpayati nelāṭikam vā bāhu-śirām vā gulpha-śirām vā aparāya bhikṣuṇīya ākramitavyā tena bhagavān āha|
yā puna bhikṣuṇī upari jānu-maṇḍalābhyāṁ adho kakṣābhyāṁ gaṇḍam vā piṭakam vā kṣatam vā upahatam vā akṛtvā pūrva-kṛtyaṁ an-avalokayitvā saṁghaṁ puruṣeṇa pāṭāpayed vā dhovāpayed vā upanāhāpayed vā pācattikaṁ||
pācattika-dharma 134
varṣopagatā
245. bhagavān śrāvastīyam viharati| atha kālī nāma bhikṣuṇī varṣopagatā sāṁghikaṁ vihāraṁ bandhitvā cārikāṁ prakrāntāḥ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| pe| yāvad āma bhagavan| bhagavān āha| duṣkṛtam te kāli evan nāma tvaṁ varṣopagatānāṁ cārikāṁ prakramasi| tena hi na kṣamati varṣopagatāya cārikāṁ prakramituṁ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī varṣopagatā cārikāṁ prakrāmeya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| varṣā ti varṣārātraṁ| upagatā ti purimikāṁ paścimikām vā varṣopanāmayikāṁ upagatā| cārikāṁ prakrāmeyā ti anyatra gaccheya grāmāntaraṁ pi pācattikaṁ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī eka-rātram pi vipravasati pācattikaṁ| atha dāni rāja-bhayam vā senā-bhayam vā para-cakra-bhayam vā jīvitāntarāyo vā brahmacaryāntarāyo vā bhaveya kiñcāpi gacchati anāpattiḥ| nāsti bhikṣuṇyā avalokanā-karma saptāhaṁ vā kiñcāpi bhikuḥ avalokanā-karma kṛtvā saptāhaṁ vā adhiṣṭhiheya gacchaty anāpattiḥ| tena bhagavān āha|
yā puna bhikṣuṇī varṣopagatā cārikāṁ prakrameya pācattikaṁ||3||
pācattika-dharma 135
varṣāvustā
246. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni śrāvastīyaṁ varṣoṣitāḥ vaiśālīm āgatāḥ| tāyo bhadrāye kāpileyīye jñāti-kulaṁ praviṣṭāḥ| tā striyo āhaṁsuḥ| kahiṁ āryamiśrikā varṣoṣitāḥ| tā dān āhaṁsuḥ| śrāvastīyaṁ| āhaṁsuḥ| kīdṛśī śrāvastī| āhaṁsuḥ| idṛśī ca idṛśī ca evam ārāma-ramaṇīyā| evaṁ| jeta-vanaṁ| evaṁ gandhakuṭī| evam bhagavān viharati| evam ārya-miśrikā śāriputra-maudgalyāyanāḥ| yadi pravrajyā eṣā pravrajyā iyaṁ punar asmākam ārya-dhītā ihaiva jātā| ihaiva samvṛddhā| naiva kahiṁci gacchati kūpa-maṇḍūka iva tiṣṭhati a-niḥkramā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| tena hi varṣā-vustāyā bhikṣuṇīya cārikā prakramitavyā| yāvad bhagavān āha|
yā puna bhikṣuṇī varṣā-vustā cārikāṁ na prakrameya pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| varṣoṣiteti vārṣikāṁ trayo māsān cārikāṁ na prakrameyā ti antamasato grāmāntaraṁ pi vā pācattikaṁ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī evaṁ rātraṁ pi prakramati pācattikaṁ| atha dāni jarā-durbalā vā vyādhi-durbalā vā bhoti na pratibalā gantuṁ kiñcāpi gacchati an-āpattiḥ| bhikṣur api varṣā-vusto cārikāṁ na prakramati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī varṣā-vustā cārikāṁ na prakrameya pācattikaṁ|| ṇka||
pācattika-dharma 136
udvaheya
247. bhagavān śrāvastīyam viharati| sthūla-nandāya bhikṣuṇīya jetā bhikṣuṇī rājagṛhaṁ gacchamānī nivāritā| ihāryāya varṣā vasitavyā tāya sā kulehi samvarṇitā| āryā jetā bhadrikā guṇavatī anubaddhā tā saṁvṛtā ca| etāya adhikāraṁ karotha sā dāni kulāni upasaṁkramati prāsādikena atikrāntena pratikrāntena avalokitena vyavalokitena sammiñjita-prasāritena saṁghāṭī-pātra-cīvara-dhāraṇena anubaddhā an-unnaḍā a-capalā a-mukharā a-prakīrṇa-vācā| [sā] prāsādikā ti prasannā deva-manuṣyāḥ| te taṁhi kārāṁ kurvanti| pratyālapanti pratyutthihenti nimantrayanti pātreṇa cīvareṇa glāna-pratyaya-bhaiṣajya pariṣkārehi| sthūlanandā bhikṣuṇi an-ākalpa-saṁpannā an-īryāpatha-sampannā omalina-malinehi cīvarehi pāṭita-vipāṭitehi vaḍḍa-ḍiṅgara-puṣṭālaṁbehi stanehi vaḍḍhehi sphicakehi uddhatā unnaḍā capalā mukharā prakīrṇavācā| te tasyā na gauravaṁ kurvanti na nimantrayanti| sā dāni tāṁ udvahati kāyena vācā| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| śabdāpayatha nandāṁ sā dāni śabdāpitā tad eva sarvaṁ pṛcchīyatīti yāvad āma bhagavan| bhagavān āha duṣkṛtaṁ te nande yāvat|
yā puna bhikṣuṇī bhikṣuṇīm evam uktvā ihārye varṣaṁ vasitavyaṁ ity uktvā paścād udvaheya vā udvahāpeya vā pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| bhikṣuṇīm evam vade ihārye varṣāṁ vasitavyam iti trayo māsāṁ uktveti nivārayitvā paścād udvaheya vā ti kāyena vā vācā vā svayaṁ udvahati| udvāhāpeya vā ti pareṇa kāyena vā vācāya pācattikaṁ| yāvat prajñaptiḥ| na kṣamati nivārayitvā paścād udvahituṁ atha bhavati śithilikā vā bāhulikā vā a-śikṣā-kāmā vā kalaha-kārikā vā paśyati yadīha vaśiṣyati āśrayam utpādayiṣyatīti| kiñcāpi udvahati an-āpattiḥ| sā eṣā bhikṣuṇī bhikṣuṇīm udvahati pācattikaṁ| śrāmaṇerīm vā śikṣamāṇāṁ vā udvahati vinayātikramaḥ| antamasato gṛhiṇī pi udvahati samvara-gāmī-vinayātikramam āsādayati|
yā puna bhikṣuṇī yevam vaditvā ihārye varṣam vasitavyan ti uktvā paścād udvaheya vā udvahāpeya vā pācattikaṁ || tṛ||
pācattika-dharma 137
pūrvopagataṁ
248. bhagavān śrāvastīyam viharati| atha kālī nāma bhikṣuṇī| sā upagacchati| tā kālaṁ grāmāntaraṁ gatā| sā bhikṣuṇīhi upagatāhi āgatā| tatra ca bhikṣuṇīhi vihāroddeśaḥ śayanāsanoddeśaḥ kṛtaḥ| sā dān āha| ārye mahyaṁ vihāraṁ detha| sā vihāraṁ na labhati| āhaṁsuḥ| kahiṁ āryā varṣopanāyikā kālaṅ gatā| sā kalahaṁ karoti| aparā dāni bhikṣuṇī yogācārā| sā dān āha| ārye ayaṁ mama vihāro| atra mañcakaṁ praveśehi sahitikā vasiṣyāmaḥ| tayā tahiṁ mañcako praveśito| sā kāṣṭha-khaṇḍā ti yatra śākhāni praveśayati| sā dān āha| ārye mā vihāre ovilayaṁ karehi| sā dān āha| bhadrāyaṇi kin tvayā vihāro kṛto kim vikrīto| sāṁghiko vihāro kim arthaṁ na praveśayiṣyam| sā udvahati kāyenāpi vācāye pi| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvat śabdāpayatha kāliṁ sā dāni śabdāpitā| etad eva sarvaṁ pṛcchīyati| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṁ te kāli|
yā puna bhikṣuṇī jānantī bhikṣuṇīṁ pūrvopagatāṁ paścād āgatvā udvaheya vā udvahāpeya vā kāyena vā vācāya vā pācattikaṁ|
yā puna bhikṣuṇīti upasampannā| jānantīti svayaṁ vā jāneya parato vā śruṇeya| bhikṣuṇīm pūrvopagatām iti purimikāyāṁ varṣopanāyikāyāṁ| paścād āgatveti paścimikāyāṁ| udvaheya vā ti svayaṁ| udvahāpeya| vā ti pareṇa kāyeṇa vā vācā vā pācattikaṁ yāvat prajñaptiḥ| sā eṣā bhikṣuṇīm udvahati pācattikaṁ| śrāmaṇerīm vā śikṣamāṇām vā udvahati deśanā-gāmi-vinayātikramam āsādayati| antamasato gṛhiṇīṁ pi udvahati samvara-gāmi-vinayātikramaḥ| tena bhagavān āha|
yā puna bhikṣuṇī jānantī bhikṣuṇīṁ pūrvopagatāṁ paścād āgatvā udvaheya vā udvahāpeya vā kāyena vā vācā vā pācattikaṁ || phu||
pācattika-dharma 138
vighasaṁ
249. bhagavān kāśiṣu viharati| aparāya dāni bhikṣuṇīya uccāra-mallakaṁ apratye(tya)vekṣitvā rathyāyāṁ choritaṁ| tahiṁ dāni aparo brāhmaṇo śīrṣa-snāto āhata-vastra-nivastro tāya rathyāya atikramati| uccāra-mallakaṁ tasya śīrṣe patitaṁ| tasya śīrṣaṁ vastrāṇi ca vināśitāni| janena copahāsitaṁ brāhmaṇa su-snātaḥ su-viliptas tvam iti| so dāni tām ākrośati| āha| iti-kitikāya dhīte śramaṇike na paśyasi mama śīrṣaṁ vastrāṇi ca viṣṭhena vināsi(śi)tāni| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| pe| yāvad āma bhagavan| bhagavān āha| duskṛtan te evan nāma tvam apratyavekṣiya choresi| tena hi na kṣamati apratyavekṣiya chorayituṁ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī tiro-kuḍyaṁ uccāram vā prāsrāvam vā kheṭakam vā siṁghāṇakam vā vighasam vā saṁka(kā)ram vā apratyavekṣitvā chorayet pācattikaṁ|
yā puna bhikṣuṇīti [upa]sampannā| tiro-kuḍyan ti tiraḥ-prakāram uccāram vā prasrāvam vā kheṭam vā siṁghāṇakam vā vighasam vā saṁkāram vā vastra-dhovanam vā bhāṇḍa-dhovanam vā keśān vā nakhān vā| apratyavekṣitveti a-nir-īkṣya| choreyā ti ujjhauya (ujjheya)| pācattikaṁ yāvat prajñaptiḥ| yadi kiñcit ujjhitu-kāmo bhavati pratyavekṣitavyaṁ| yadi tāvad ākīrṇa-bahu-jana-manuṣyā rathyā bhavanti ārāmayitavyaṁ| atha dāni an-ākīrṇā bhavanti kiñcāpi chorayaty an-āpattiḥ| taṁ pi dāni na kṣamati a-śabda-karṇikāye chorayituṁ api tu acchaṭikā dātavyā ukkāsitavyam vā| sā eṣā bhikṣuṇī naiva pratyavekṣati nāpi acchaṭikāṁ dattvā chorayati pācattikam āsādayati| bhikṣur api apratyavekṣya acchaṭikām akṛtvā chorayati vinayātikramam āsādayati| tena bhagavān āha|
yā puna bhikṣuṇī tiro-kuḍyaṁ uccāram vā prasrāvam vā kheṭaṁ vā siṁghāṇakam vā vighasam vā [saṁkāram vā ] apratyavekṣya choreya pācattikaṁ || grā||
pācattika-dharma 139, 140
harita tṛṇe
udaka
250. bhagavān śrāvastīyaṁ viharati| rājño dāni prasenajitasya kośalasya pūrva-koṣṭhakaṁ nāma udyānam puṣkiriṇī-sampannaṁ| an-āvṛtaṁ bhikṣūnāṁ bhikṣuṇīnāṁ āvṛtaṁ itarāye janatāye| rājā dāni ārāmikasyāha| ho bhaṇe ārāmika pūrvakoṣṭhakam udyānaṁ siktasaṁsṛṣṭaṁ karehi| śvo haṁ sāntaḥpuro niryāsyaṁ| taṁ dāni ṣaḍvargiṇīhi śrutaṁ| śvo rājā sāntaḥpuro udyāna-bhūmin niryāsyatīti| tāyo dāni pratikṛty eva gatvā tahiṁ harita-śādvalopastarāṇāyāṁ pakva-kheṭena ca pakva-siṁghāṇakena ca vināśayitvā paduma-patrehi uccārasya puṭakāni bandhitvā puṣkiriṇīyaṁ pravāhayeṁsuḥ| tāyo dāni divasaṁ tahiṁ kākā-vāhāṁ bhañjiya sāyāhna-samaye nagaraṁ praviṣṭāḥ rājā dāni prasenajita kośalo aparejjukāto niragato sāntaḥpuro| tāyo dāni antaḥpurikāyo kathaṁcid eva samrodhād avamuktā randhanamokṣam iva manyamānāḥ caṁcūryante| kāścin niṣaṇṇāḥ kāścin nipannāḥ| kāścid ito ca ito ca dhāvanti avakāsaṁ (śaṁ) gṛhṇanti śādvalopastaraṇe paribhrāmanti| tāsāṁ dāni pakva-kheṭena pakvasiṁghāṇakena vastrāṇi vināśitāni| puṣkiriṇīṁ otīrṇāḥ snānāya| tāyo paśyanti puṭakān plavamānān| tāsāṁ bhavati kula-putrakehi śrutaṁ śvo rājā śā(sā)ntaḥpuro udyānaṁ pravekṣyatīti tehi ete gandha-puṭakāḥ pravāhitā iti kṛtvā tāyo gṛhṇanti| te udakena klinnā uccāreṇa cā khāditāḥ prakṛti-sukumāraṁ ca padma-patraṁ| gṛhīta-mātram eva vilīnaṁ| hī hī viṣṭhaṁ tā dāni rājño upasaṁkrāntā āhaṁsu| mahārāja eṣa tāvad īdṛśī avasthā rājā āha śabdāpayatha ārāmikaṁ| so dāni śabdāpito| rājā āha| ho bhaṇe ārāmika kena udyānaṁ viṭṭālitaṁ| āha ṣaḍ-vargiṇīyo śramaṇīyo eva divasaṁ kāya(ka)-vāhā bhañjitvā gatāḥ| rājā hasitvā āha| tāsām avinītānāṁ karma bhaviṣyati| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī pi gautamī bhagavato ārocayet| yāvad
yā puna bhikṣuṇī harite tṛṇe uccāram vā prasrāvam vā kheṭam vā siṁghāṇakam vā kuryāt pācattikaṁ||
yā puna bhikṣuṇī udake uccāram vā prasrāvam vā kheṭam vā siṁghāṇakam vā kuryāt pācattikaṁ||
yā puna bhikṣuṇīti upasampannā| uccāran ti gūthaṁ| prasrāvan ti mūtraṁ| kheṭam iti śleṣmā| siṁghāṇakan ti pakva-siṁghāṇakaṁ| harite tṛṇe iti śādvale acchinnālūnasmiṁ udan ti udakāni nāma daśa| nādikaṁ tāḍāgaṁ audupānikaṁ śvabhrodakaṁ praghārimaṁ vṛṣṭi-sthitaṁ ucchodakaṁ antarīkṣa-pānīyaṁ hima-vilīnaṁ sāmudram vā uccāram vā prasrāvaṁ vā kuryāt pācattikaṁ yāvat prajñaptiḥ| atha dāni prāvṛṣeṇyā se sarva-bhumiḥ śādvalopastareṇā bhavati yahiṁ pradeśe svalpa-haritam bhavati tahiṁ kartavyaṁ| atha dāni alpa-haritaṁ na bhavati kaṭāhake vā iṣṭakāyam vā upale vā śuṣka-tṛṇe vā kāṣṭhakhaṇḍe vā yatra vā anyena uccāro kṛto bhavati balīvardena vā| yatra vā anyena manuṣyena kṛto tahiṁ kartavyaṁ atha dāni evaṁ na bhavati antamasato kanīyasiṁ pi aṅguliṁ upadrāhayitvā kartavyaṁ| tathā kartavyaṁ yathā tahim prathamam nipatati| atha dāni caṁkramati na kṣamati harita-śādvale śleṣmaṁ chorayituṁ| atha khu kaṭe vā patrapuṭikāyāṁ vā chorayitavyaṁ| tena bhagavān āha|
yā puna bhikṣuṇī harite tṛṇe uccāram vā prasrāvam vā kheṭam vā siṁghāṇakam vā kuryāt pācattikaṁ|
yā puna bhikṣuṇī udake uccāram vā prasrāvam vā kheṭam vā siṁghāṇakam vā kuryāt pācattikaṁ||
pācattika-dharma 141
gaṇa-lābha
251. bhagavān śrāvastīyam viharati| tāyo dāni ṣaḍ-vargiṇīyo chandakaṁ aṇvanti| [āhaṁsuḥ ]| prajāpati detha cchandakaṁ āryamiśrikāṇāṁ bhaktaṁ kariṣyāmaḥ| tā dāni striyo prayacchanti| tā dān āhaṁsuḥ āryā yaṁ divasaṁ saṁgha-bhaktaṁ kariṣyatha tadāsmākam api ārocayetha| vayam api pariveṣakā āgamiṣyāmo ti| tāhi dāni nimantritāḥ| āyuṣmanto śāriputra-maudgalyāyanau aniruddho revataḥ kapphiṇo śroṇa-koṭī-viṁśa upavāno āyuṣmān rāhulo ṣaḍ-vargikāś ca| tāhi dāni dve-āsana-prajñaptī kṛtā| ekā sthavirāṇāṁ aparā ṣaḍ-vargikāṇāṁ| tahiṁ dāni bhikṣū kālasyaiva nivāsayitvā prāvaritvā ca praviṣṭāḥ| tato āyuṣmato śāriputrasya dātuṁ śālinā-m-odanaṁ mudgānāṁ sūpo ghṛtaṁ dadhi ca| āyuṣmato maudgalyāyanasya yavakodano māṣa-sūpo tailaṁ ca| apareṣām ṣaṣṭiko-dano sūpo ca| apareṣāṁ kodravodano| apareṣāṁ vyañjanāni dinnāni odano na dīyate| apareṣāṁ śākaṁ dinnaṁ odano na dīyate| apareṣāṁ vāṭikodano vyañjanaṁ na dīyate| āyuṣmato rāhulasya pi śyāka-śākaṁ
tā dāni striyo bhakṣya-bhojyam ādāya gatāḥ pṛcchanti| kahin te āryamiśrikāḥ| tāyo dāni sthavirān bhikṣūn āvaritvā ṣaḍ-vargikān darśenti| tatas teṣān dīyate śālinā -m-odanaṁ mudgānāṁ sūpo ghṛtaṁ| navanītaṁ ambu madhurāṇi gauḍan dadhi śvetaṁ dadhi kṣīraṁ samitāsamitaṁ yasyārthaṁ yāv arthaṁ dīyati| yat kiñcit praṇīta-sammataṁ bhakṣya-bhojyaṁ peyaṁ coṣmaṁ taṁ ṣaḍ-vargikāṇān dāpayanti| ime te āryamiśrikāḥ bhikṣū pi bhukta-vibhuktakāḥ utthāyotthāya bhagavataḥ pāda-vandā upasaṁkrāntā| bhagavān jānanto yeva pṛcchati| api tu śāriputra śobhane māsi mṛṣṭam vā praṇītam vā prabhūtam vā| sthaviro āha| kṛtaṁ bhagavan āhāreṇāhāra-kṛtyaṁ| dvitīyam pi tṛtīyam pi| bhagavān āha| thero āha| labdho bhagavan śālinā-m-odanaṁ mudgānāṁ sūpo navanītaṁ ambu madhurāṇi vyañjanani gauḍan dadhi kṣīraṁ yasyārthaṁ yāvad arthaṁ dīyati yathāpīdaṁ bhaginīnāṁ śraddhā-prasannānāṁ parigrahe| bhagavān āha| ke tahiṁ saṁ[gha]sthaviro bhūta| āyuṣmāṁ cchāriputro| bhagavān āha| satyaṁ śāriputra āha| āma bhagavan| bhagavān āha| durbhuktaṁ te śāriputra evaṁ ca nāma tvaṁ bhikṣu-saṁghaṁ viheṭhayantaṁ adhyupekṣasi| yasya bhagavān durbhuktam ity āha tasya taṁ kalpam vā kalpāvaśeṣam vā tiṣṭheya naiva jarā gaccheya | sthavireṇa kāka-poṭaṁ dattvā sarva daradarāya vāntaṁ| bhagavān āha| śabdāpayatha bhikṣuṇīyo tāyo śabdāpitāḥ| etad eva pṛcchīyanti| āhaṁsuḥ| āma bhagavan| bhagavān āha duṣkṛtaṁ vo bhikṣuṇīyo evam ca nāma yūyaṁ jānantīyo gaṇa-lābhaṁ gaṇasya pariṇāmayatha| tena hi na kṣamati| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī jānantī gaṇa-lābhaṁ gaṇasya pariṇataṁ gaṇasya pariṇāmayet pācattikam|
yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| gaṇa-lābham iti bhikṣu-gaṇasya bhikṣuṇī-gaṇasya| lābham iti aṣṭa lābhāḥ yāvat kāliko yāma-yāmiko yāvat kalpikākalpiko pariṇatan ti pariniṣpannaṁ| gaṇasya pariṇāmayet pācattikaṁ yāvat prajñaptiḥ| eṣa dāni kocid āgacchati deya-dharmaṁ dātu-kāmo| āha| ārye icchāmi parigṛhyamāṇan ti parigṛhṇītavyaṁ|
prātideśanikā dharmā 1-8
sarpis tailaṁ etc
252. ti| te dāni bhikṣū ṣaḍ-vargikāḥ sarpikehi sarpi tailakehi tailaṁ gauḍakehi guḍaṁ mādhukehi madhuṁ mātsikehi matsyaṁ māṁsikehi māṁsaṁ dugdhikehi dugdhaṁ dodhikehi dadhiṁ vijñapiya khādanti| jano dāni ojjhāyati| paśyatha bhaṇe śramaṇo gautamo 'nekaparyāyeṇālpecchatāya varṇavādī yāvac chikṣāpadaṁ prajñaptaṁ| tasmād iha gautami bhikṣuṇībhir avi atraiva śikṣitavyaṁ|
eṣaivārthotpattiḥ| ekam idam gautami samayaṁ tathāgato śākyeṣu viharati | yāvad bhagavān mahāprajāpatīṁ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|
yā puna bhikṣuṇī ātmārthāya agilānā kulehi sarpiṁ vijñāpetvā vā vijñāpāyetvā vā khādeya vā bhuñjeya vā pratideśayitavyaṁ tāya bhikṣuṇīya asaṁpreyam me āryamiśrikā prātideśanikaṁ dharmam āpannā tan dharmaṁ pratideśayāmi| ayan dharmo prātideśaniko|
evam sarpis [1]| tailaṁ[2]| madhu-[3]| phāṇitaṁ [4]| dugdhaṁ [5]| dadhi[6]| matsyaṁ [7]| māṁsaṁ [8]|
yā puna bhikṣuṇīti upasampannā| ātmārthāyeti ātmānaṁ sandhāya ātmānam upanidhyāya| agilānā ti pratyuddhṛtaṁ bhagavatā padaṁ an-āpatti gilānāya| kin tāvad atra gailānyam abhipretam| jarā-durbalā vā vyādhi-durbalā tā virecana-pītā vā śirā-viddhā vā śleṣmā vā sannipātā vā| kulehīti kṣatriya-kulāni vā brāhmaṇa-kulāni vā yāni vā punar anyāny api kānicit kulāni| sarpīti sarpin nāma gāviya māhiṣīye ajāye eḍakāya uṣṭrīya| vijñapetvā ti svayaṁ vijñāpetvā| vijñapāyetvā ti pareṇa vijñapāyetvā| khādeyā tī yaṁ khādanīyaṁ| bhojanīyan ti yaṁ bhojanīyaṁ| pratideśayitavyaṁ tāya bhikṣuṇīya yāvad ayam dharmo prātideśaniko|
atha dāni pitta-saṁkṣobho bhavati labhyā sarpi vijñāpetuṁ peyālaṁ| atha dāni piṇḍa-pātam aṇvanti paśyati ghṛtaṁ vikrāyantaṁ na dāni vaktavyaṁ| “dirghāyuḥ lābho labhyatu bahuñ ca bhavatu|” labdho ca sthāvaro bhavatu| atha dān āha| kenārtho āryāye| vaktavyaṁ piṇḍa-cāraṁ aṇvāmi| atha dān āha| artho āryāya sarpiṇā yady arthikā bhoti| vaktavyam artho| yadi pūraṁ pi pātraṁ labhati an-āpattiḥ| atha dāni aparā pi kācid bhavati labhyā pratyutpannaprāyeṇa (!) vaktuṁ imāye pi dehīti|
etaṁ (vaṁ) tailaṁ| yadi vāta-vikāro bhavati labhyā tailaṁ vijñapayituṁ taṁ pi dāni na taila-pīḍakānāṁ tena vijñapayitavyaṁ| atha dāni piṇḍa-cāram aṇvanti paśyati tailaṁ māpiyantaṁ yāvat pūraṁ pi pātraṁ labhati an-āpattiḥ| yāvat labhyā pratyutpanna-prayogeṇa vaktuṁ imāye pi dehīti|
evaṁ madhu| yadi śleṣma-vikāro bhavati labhyaṁ madhu vijñapayituṁ| taṁ pi dāni nā kṣamati madhu-ghātakānāṁ tena vijñapayituṁ|
evaṁ phāṇitaṁ| yadi gilānā bhavati vaidyo āha ārye guḍa-pra-yogaṁ karohīti labhyaṁ guḍaṁ vijñapayituṁ|
evam dugdhaṁ| labhyaṁ dugdhaṁ piyayituṁ| atha dāni piṇḍacāram aṇvati paśyati yo kulehi gāvo duhyantāṁ na dāni vaktavyaṁ| bahu-lābho labhyatu kṣemeṇa gāvo carantu| āhaṁsuḥ| kena āryāye artho| vaktavyaṁ| piṇḍa-cāram aṇvāmi| āhaṁsuḥ| artho āryāye dugdhenāpūram pi pātraṁ pratīcchaty an-āpattiḥ yāvat pratyutpannaprayogena labhyā vaktuṁ imāya pi dehīti| atha dāni śveta-mayaṁ sikṣati| nāsti śveta-mayaṁ| icchasi dugdhaṁ| āha| icchāmi| pūram pi pātraṁ labhati an-āpattiḥ|
atha dāni pratiśyāyo bhavati| vaidyo āha dadhikṛtyaṁ karohīti labhyaṁ dadhi vijñapayituṁ| atha dāni piṇḍa-cāram aṇvati paśyati dadhi māpīyamānaṁ labhyā mastu vijñapayituṁ| atha dān āha| nāsti mastu icchasi dadhiṁ| āha icchāmi| pūraṁ pi pātraṁ pratigṛhṇāti an-āpattiḥ|
atha dāni bhikṣuṇī vamanaṁ virecanaṁ vā kartukāmo (mā) bhavati vaidyo jalpati ārye abhiṣyandehi matsya-rasehīti| yāvan na kṣamati kaivartānāṁ vijñapayituṁ| atha dāni piṇḍa-cāram aṇvati labhyaṁ āmbūkāṁjikaṁ vijñapayituṁ|
atha dāni sirā-viddhikā bhavati| virecana-pītikā bhavati| vaidyo āha| ārye māṁsa-rasaṁ pratisevāhi| labhyaṁ māṁsa-rasaṁ vijñapayituṁ| na kṣamati orobhrikānāṁ tena| atha dāni piṇḍa-cāram aṇvati labhyaṁ śāka-rasaṁ vijñapayituṁ| atha dān āha| nāsti ārye śāka-raso icchasi māṁsa-rasaṁ| āha| icchāmi| pūraṁ pi pātraṁ labhati an-āpattiḥ|
atha dāni jānāti amukasmiṁ kāle kadācid gailānyaṁ bhaviṣyati imāni bhaiṣajyāni durlabhāni bhaviṣyantīti pra[ti]kṛty eva yācati an-āpattiḥ| glānā vijñapiya agilānā khādati vinayātikramaḥ| agilānā vijñapiya glānā khādati an-āpattiḥ| aglānā vijñāpiya aglānā khādati pratideśayitavyaṁ|
asaṁpreyaṁ siddhaṁ saṁpreyaṁ khādati an-āpattiḥ| saṁpreyaṁ siddhaṁ| asaṁpreyaṁ siddhaṁ| asaṁpreyaṁ khādati vinayātikramaḥ| saṁpreyaṁ siddhaṁ saṁpreyaṁ khādati an-āpattiḥ| para-pratibaddhāya jīvikāya an-āpattiḥ| tena bhagavān āha|
yāni kho punar imāni praṇīta-sammatāni bhojanāni bhavanti sayyath' īdaṁ sarpiḥ evaṁ-rūpaṁ taṁ bhikṣuṇī agilānā kulehi vijñapetvā vā vijñāpāyetvā vā khādeya vā bhuṁjeya vā pratideśayitavyaṁ tāya bhikṣuṇīya| asaṁpreyam me ārye gārhyaṁ prātideśanikaṁ dharmam āpannā taṁ dharmaṁ prati-deśayāmi| ayaṁ dharmo prātideśaniko|
evaṁ tailena kartavyaṁ| madhu-phāṇitaṁ dugdhaṁ dadhi matsyaṁ māṁsaṁ|
yāni kho punar imāni praṇīta-sammatāni bhojanāni bhavanti sayyath' īdaṁ māṁsaṁ evaṁ-rūpaṁ bhikṣuṇī agilānā kulehi vijñapetvā vā vijñapāyetvā vā khādeya vā bhuñjeya vā prati-deśayitavyaṁ tāya bhikṣuṇīya| asaṁpreyam me ārye gārhyaṁ prātideśanikaṁ dharmaparyāyaṁ vā tan dharmaṁ pratideśayāmi| ayaṁ pi dharmo prātideśaniko||
uddānaṁ|
saripis [1]| tailaṁ [2]| madhu [3]| phāṇitaṁ [4]| dugdham [5] dadhi [6]| matsya [7]| māṁsaṁ [8]| idam aṣṭamaṁ| bhikṣuṇīnāṁ prātideśanikāṁ||
śaikṣā dharmā 1-66
253. śaikṣā vistareṇa kartavyā yathā bhikṣuṇāṁ sarve ṣaḍ-vargāh sthāpayitvā haritodake|
uddānam|
nivāsanaṁ [1]| prāvaraṇaṁ [2]| su-saṁvṛtaṁ [3]| cakṣuḥ [4]| śabdaṁ [5]| noccasthi(gghi)kā [6]| noguṇṭhikā [7]| notkṣiptikā [8]| na utkuṭuke [9]| na khambha [10]| na kāya [11]| na śīrṣa [12]| na bāhukena [13]|| prathamo vargaḥ||
uddānaṁ|
susaṁvṛtā [14]| cakṣuḥ [15]| na śabda [16]| uccagghayikā [17]| na oguṇṭhikā [18]| notkṣiptikā [19]| na osaktikā [20]| na pallatthikā [21]| na khambha [22]| na hasta-pāda-kaukṛtyena [23]| dvitīyo vargaḥ||
uddānaṁ|
dve satkṛtya [24, 25]| sama-sūpa [26]| na stūpa [27]| nāvakīrṇa [28]| nāvagaṇḍa[29]| na jihvā[30]| nātimahanta[31]| nānā-gata[32]| na kavaḍotkṣepaka [33]| na kavaḍa-cchedaka [34]| na sa-kavaḍena [35]| tṛtīyo vargaḥ||
uddānaṁ||
trayo nirlehā [36, 37, 38]| cuccu [39]| suru-suru [40]| gulu-gulu [41]| na hasta [42]| na sittha [43]| nodhyāyana [44]| pātra-saṁjñī [45]| vijñapti [46]| chādayati [47]| na pātrodake [48]| na sa-sitthena [49]| caturtho vargaḥ||
uddānaṁ|
na sthitā [50]| na niṣaṇṇā [51]| na uccāsanā [52]| upanaha [53]| na pādukā [54]| na oguṇṭhikā [55]| na saṁmukha [56]| na osaktikā [57]| na pallatthikā [58]| pūryate pañcamo vargaḥ||
uddānaṁ|
na śastrāyudha [59, 60]| daṇḍa [61]| chatra [62]| utpatha [63]| pṛṣṭhato [64]| yāna [65]| sthitakena [66]| ṣaṣṭho vargaḥ||
sapta adhikaraṇa-samathā dharmā
dharmā anudharmā
254. saptādhikaraṇa-samathā dharmā yathā bhikṣūṇāṁ|
sammukha [1]| smṛti [2]| amūḍha [3]| pratijñā [4]| tasya pāpeyaśika [5]| yo bhuyasika [6]| tṛṇaprastārako [7] ca saptamaḥ||
dharmaś cānudharmaś ca yathā bhikṣūṇāṁ|
samāpto bhikṣuṇīnāṁ prātimokṣa-vibhaṅgaḥ||
bhikṣuṇī prakīrṇaka 1
niṣadyā-pratisaṁyuktaṁ
255. ārya-mahāsāṁghikānāṁ lokottaravādināṁ bhikṣuṇīprakīrṇakasyādiḥ|
bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo paścimaṁ prahāṇaṁ svastika-paryaṅkena niṣīdanti| athāparāye dāni bhikṣuṇīye vraṇa-mukhena dīrghako 'nu-srotena praviṣṭo| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| mahāprajāpatī gautamī bhagavato ārocayet| bhagavān āha| gacchatha tāye amukaṁ bhaiṣajyaṁ detha tato so dīrghako niṣkramiṣyati| tāye dāni taṁ bhaiṣajyaṁ dinnaṁ pibanāye| so dīrghako anusrotam āgato na ca mṛto| bhagavān āha| evaṁ ca nāmā yūyaṁ svastika-paryaṅkena niṣīdatha| tena hi na kṣamati svastika-paryaṅkena niṣīdituṁ| niṣadyāpratisaṁyuktaṁ| na kṣamati bhikṣuṇīye paryaṅkena niṣīdituṁ| atha khalv ekinā padena paryaṁko baddhavyaḥ| aparāya pārṣṇikāya vraṇamukhaṁ pithayitavyaṁ| sā eṣā bhikṣuṇī svastika-paryaṅkena niṣīdati vinayātikramam āsādayati| idam ucyate niṣadyā-pratisaṁyuktaṁ||
bhikṣuṇī-prakirṇaka 2
kaṭhina-pratisaṁyuktaṁ
256. bhagavān śrāvastīyam viharati| tā dāni bhikṣuṇīyo kaṭhine cīvaraṁ nikṣipiya sīvanti| aparāye bhikṣuṇīye vaṁsa-vidalikāya vraṇa-mukhena kṛtaṁ rudhiram utpāditaṁ| etaṁ prakaraṇaṁ| peyālaṁ| bhagavān āha| tena hi na kṣamati kaṭhine niṣīdituṁ| kaṭhina-pratisaṁyuktaṁ| etā dāni bhikṣuṇīyo cīvara niṣīditu-kāmā bhavanti| na kṣamati kaṭhine niṣīdituṁ| atha khu upasthāna-śālāyām vā prāsāde vā prahāṇa-śālāyām vā ākārṣān dattvā cīvarakaṁ prajñapiya sīvitavyaṁ| atha evaṁ pi na bhavati| pīṭhasya vā mañcasya vā upari prajñapayitvā sīvitavyaṁ| athaivaṁ pi na bhavati jānukānām upari sthāpayyitvā sīvitavyaṁ| sā eṣā bhikṣuṇī kaṭhine niṣīdati vinayātikramam āsādayati| idam ucyate kaṭhina-pratisaṁyuktaṁ||2||
bhikṣuṇī-prakīrṇaka 3
veṭhaka-pratisaṁyuktaṁ
257. bhagavān śrāvastīyam viharati| sthūlanandā dāni bhikṣuṇī saṁbahulāni strīhi sārdhaṁ nadīm ajirāvatīṅ gatvā ekānte cīvarakāṇī nikṣipiya snānāyāvatīrṇā| sā dāni pratikṛtyevottaritvā veṭhakena kāyaṁ veṭhayitvā strīṇām āha| prajāpati nidhyāpayatha māṁ| kim ahaṁ śobhāmi na śobhāmīti| tā dān āhaṁsuḥ| kim punar āryāya muṇḍāya piṇḍilikāya etena kāryaṁ| vayaṁ kāmopabhoganīyā mānārthāya evaṁ karomaḥ| kuṭumbikānāṁ priyatarikā bhaviṣyāmo ti| ārya(ārye) kim [e]tena| yaṁ tāhi strīhi avadhyāpitaṁ taṁ dāni bhikṣuṇīhi śrutaṁ| etaṁ prakaraṇaṁ| pe| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṁ te nande yāvat tena hi na kṣamati veṭhakena kāyaṁ veṭhayituṁ| veṭhaka-pratisaṁyuktaṁ| sā eṣā bhikṣuṇī veṭhakena paṭṭakena vā kāyaṁ veṭhayati vinayātikramam āsādayati| atha dāni paṭṭikāya vā lohakena vā kāyaṁ veṭhayati| na kṣamati dvir api vellakaṁ trir api vellakaṁ veṭhayituṁ| atha khu eka parivellakaṁ veṭhayitavyaṁ| atha dāni vātena pārśvaṁ gṛhītaṁ bhavati| gaṇḍam vā piṭakam vā kṣatam vā upahatam vā bhavati kiñcāpi paṭṭakena kāyaṁ veṭhayaty an-āpattiḥ| idam ucyate veṭhaka-pratisaṁyuktaṁ||3||
bhikṣuṇī -prakīrṇaka 4
śroṇi-bhaṇḍaka-pratisaṁyuktaṁ
258. bhagavān śrāvastīyam viharati| yathaiva veṭhakasya evam evārthotpattiḥ kartavyā| sā pratikṛty' eva uttaritvā śroṇī-bhaṇḍakam ābandhitvā āha| prajāpatī prajāpati nidhyāyatha māṁ kim aham śobhāmi na śobhāmīti| tā dān āhaṁsuḥ| kim āryāya| peyālam| yāvad āma bhagavan| bhagavān āha tena hi na kṣamati śroṇī-bhaṇḍaṁ| śroṇī-bhaṇḍaka-pratisaṁyuktaṁ| śroṇī-bhaṇḍakan nāma ete bhavanti| śaṁkhāvarttakā vā śirikā vā pīlukā vā vidrumā vā akṣarakṣā vā suvarṇa-rūpya-mayā vā maṇi-mayā vā prakālakā vā antamasato sūtra-maṇikā vā bandhati| tena ca śroṇī-bhaṇḍaka-chandaṁ vinodayati vinayātikramam āsādayati| idam ucyate śroṇī-bhaṇḍaka-pratisaṁyuktaṁ|| ṇka||
bhikṣuṇī-prakirṇaka 5
gṛhiṇi-bhaṇḍaka-pratisaṁyuktaṁ
259. bhagavān śrāvastīyam viharati| eṣaivārthotpattiḥ yāvad gṛhiṇī-bhaṇḍakam ābandhitvā yāvad bhagavān āha| tena hi na kṣamati gṛhiṇī-bhaṇḍakaṁ| gṛhiṇī-bhāṇḍakan nāma ete bhavanti| mūrdhāpidhānakā vā| valayā vā| karṇikā vā| ṭikkā vā| veṭhakā vā| harṣakā vā| hārā vā| ardha-hārā vā aparaṁjaga vā| kaṭakā vā| śaṁkhakā vā| nūpurā vā| aṅgulīyakā vā| yad vā punar anyad api kiñcid gṛhiṇī-bhāṇḍaṁ sarvan na kṣamati| sā eṣā bhikṣuṇī gṛhiṇī-bhaṇḍakam ābandhayati vinayātikramam āsādayati| atha dāni bhaiṣajya-bhaṇḍakam ābandhati jvara-sūtrakam vā an-āpattiḥ| idam ucyate gṛhiṇī-bhāṇḍaka-pratisaṁyuktaṁ|| tṛ||
bhikṣūṇī-prakirṇaka 6
gṛhiṇī-alaṁkāra-pratisaṁyuktaṁ
260. bhagavān śrāvastīyam viharati| tāyo dāni śākiya-kanyāyo kolita-kanyāyo malla-kanyāyo mahāntehi kulehi pravrajitā alaṁkārikāny ādāya| kumārikānāṁ vuhyantīnāṁ utsava-samaye tithi parvaṇyā deva-yātrādiṣu kṛtakāni bhāṇḍakāni dadantī| jano dāni ojjhāyati| neyaṁ pravrajyā vāṇijeyaṁ| etaṁ prakaraṇaṁ| peyālaṁ yāvad bhagavān āha| tena hi na kṣamati gṛhiṇī-alaṁkāraṁ dhārayituṁ| yadi kācid gṛhiṇī pravrajati yadi tāya kiñcid alaṁkāraṁ bhavati vaktavyā visarjehi| atha dāni paśyati durbhikṣa vā bhaveya piṇḍapāto vā na labhyeta jarā-durbalā vā bhavati vyādhi-durbalā vā gailānyam vā kiñcid bhaviṣyati alpa-lābho mātṛgrāmo mā vihanyeyā ti| piṇḍaṁ kārayitvā parvrājayitavyā| sā eṣā bhikṣuṇī alaṁkāram a-parityājayitvā pravrajeti vinayātikramam āsādayati| bhikṣor apy eṣa evaṁ vidhir| idam ucyate gṛhiṇī-alaṁkāra-pratisaṁyuktaṁ|| phu||
bhikṣuṇī-prakirṇaka 7
veśyā-pratisaṁyuktaṁ
261. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo śākīya-kanyāyo koliya-kanyāyo malla-kanyāyo mahā-kulehi [pravrajitā] ceṭikām ādāya pravrajanti| tāyo ceṭikāyo prāsādikāyo darśanīyāyo veśyaṁ (!) vāhayanti| jano dani ojjhāyati| neyaṁ pravrajyā gaṇikā imā| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| yāvad āma bhagavan| bhagavān āha| evaṁ ca nāma yūyaṁ veśyām upasthāpayatha| tena hi na kṣamati veśyām (!) upasthāpayituṁ| sā eṣā bhikṣuṇī veśyām upasthāpayati tena jīvikāṁ kalpayati vinayātikramam āsādayati| idam ucyate veśyā-pratisaṁyuktaṁ|| grā||
bhikṣuṇī-prakīrṇaka 8
ārāmikini-pratisaṁyuktaṁ
262.bhagavān śrāvastīyam viharati| bhagavatā dāni śikṣā-padaṁ prajñaptaṁ| na kṣamati veśyām upasthāpayituṁ ti| tāyo dāni śākiya-kanyāyo malla-kanyāyo kolita-kanyāyo mahā-kulehi pravrajanti| tāyo dāni paudgalikām ārāmikinīm upasthāpenti| tāyo dāni ārāmikinīyo prāsādikāyo jano dāni ojjhāyati| neyaṁ pravrajyā gaṇikā iyaṁ| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati paudagalikām ārāmikinīm upasthāpayituṁ| na kṣamati ārāmikinī| nā kṣamati ceṭī| na kṣamati kalpiya-kārī| sā eṣā bhikṣūṇī yo(yā) paudgalikām ārāmikinīm upasthāpayati vinayātikramam āsādayati| idam ucyate ārāmikinī-pratisaṁyuktam|| hrā||
bhikṣūṇī-prakīrṇaka 9
saṁkakṣikā-pratisaṁyuktaṁ
263. bhagavān śrāvastīyam viharati| aparā dāni bhikṣuṇī prāsādikā darśanīyā| tāye dāni pīnehi stanehi gacchantīya cīvaram utkṣipīyati| sā dāni janena uccagghīyati| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| peyālaṁ| yāvad āma bhagavan| bhagavān āha tena saṁkakṣikā nāma kartavyā| samkakṣikāṁ prāvarantīya tathā prāvaritavyaṁ yathā dāni stanāpīḍitā bhavanti| sā eṣā bhikṣuṇī saṁkakṣikān nopasthāpayati vinayātikramam āsādayati| santī na prāvarayati vinayātikramaḥ idam ucyate saṁkakṣikā-pratisaṁyuktaṁ|| 0||
bhikṣuṇī-prakīrṇaka 10
dakaśāṭikā-pratisaṁyuktaṁ
264. bhagavān vaiśālīyam viharati| bhadrāya dāni kāpileyyā arthotpattiḥ kartavyā| yāvad bhagavān āha| tena hi na kṣamati nagnikāyā snātuṁ| dakaśāṭikāya snāpitavyaṁ| daka-śāṭikā-pratisaṁyuktaṁ| na kṣamati nadīyam vā oghe vā puṣkiriṇīyam vā taḍāge vā nagnikāya snāpituṁ| daka-śāṭikāya snāpitavyaṁ| nagnikā snāyati vinayātikramaḥ| atha dāni vihāre gupte pradeśe nagnikā snāyaty anāpattiḥ| idam ucyate daka-śāṭikā-pratisaṁyuktaṁ|| ḻ||
|| prathamo vargaḥ||
bhikṣuṇī-prakīrṇaka 11
tala-ghāta-pratisaṁyuktaṁ
265. bhagavān śrāvastīyaṁ viharati| bhikṣuṇī-vihāro ca gṛhikulaṁ ca kacchāntaritā| tāyo dāni bhikṣuṇīyo kāma-rāgeṇa khajjanti| tāyo dāni hasta-talenāṅgajātaṁ prasphoṭayanti| so manuṣyo puno puno śabdaṁ śṛṇoti| so dān āha| kim etan ti| sā dāni strī āha| bhavatu āryaputra aham etaṁ jānāmi kin tavānena jñānena| āha| nahi ācikṣāhi| āha| etā āryamiśrikāyo brahmacāriṇīyo kāma-rāgena khajjantīyo hasta-talena āsphoṭayanti āṅga-jātaṁ| tena dāni manuṣyeṇa ojjhāpitaṁ| etaṁ prakaraṇaṁ bhikṣūṇīhi śrutaṁ| yāvad bhagavān aha| tena hi na kṣamati tala-ghātakaṁ| tala-ghāta-pratisaṁyuktaṁ| sā eṣā bhikṣuṇī hasta-talenāṅgajātam āsphoṭayati pātreṇa vā ku-pātreṇa vā kaṁsikāya vā viḍallāya vā anyena vā puna kenacit tena ca kāma-rāgaṁ vinodayati vinayātikramam āsādayati| idam ucyate tala-ghātaka-pratisaṁyuktaṁ||[1]||
bhikṣūṇī -prakīrṇaka 12
jatu-maṭṭhaka-pratisaṁyuktaṁ
266. bhagavān śrāvastīyaṁ viharati| aparāya dāni bhikṣuṇīya kāma-rāgeṇa khajjantīya jatu-maṭṭhakaṁ mañcakaṁ yantritaṁ| atra vipratipadyiṣyan ti| tad anantaram agnir utthito| tāya dāni saṁbhrān-tāya asamanvāharitvā sa mañcako bahin niṣkāsito| manuṣyo dāni pratyavekṣamāṇā aṇvanti| kahiṁ agnir utthito kasya gṛhād utthito| tehi dāni so dṛṣṭo| te dāni ojjhāyanti| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| pe| yāvad bhagavān āha| tena hi na kṣamati jatu-maṭṭhakaṁ| jatu-maṭṭhaka-pratisaṁyuktaṁ| jatu-maṭṭhakaṁ nāma jatusya vā lohasya vā trapusya vā nāgrasya vā hāra-kūṭasya vā dantasya vā coḍakasya vā mṛttikāya vā aṅgajātakākāraṁ kṛtvā sve aṅgajāte praveśeti tena ca kāma -rāgaṁ vinodeti thul' accayam āsādayati| idam ucyate jatu-maṭṭhaka-pratisaṁyuktaṁ||2||
bhikṣuṇī-prakīrṇaka 13, 14
dhovanā-pratisaṁyuktaṁ
praveśanā-pratisaṁyuktaṁ
267. bhagavān śrāvastīyam viharati| atha khalu mahāprajāpatī gautamī yena bhagavāṁs tenopasaṁkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi| ekānta-sthitā mahāprajāpatī gautamī bhagavantaṁ yācati| bhagavantaṁ vanditvā [āha]| mātṛgrāmasya bhagavan aṅgajātaṁ durgandhaṁ upavāyati| labhyaṁ| bhagavan dhovituṁ| bhagavān āha| labhyā| tāyo dāni bhikṣuṇīyo bāhirabāhireṇa dhovanti tathaiva durgandhaṁ vāyati| etaṁ prakaraṇaṁ mahāprajāpatī gautamī bhagavantaṁ pṛcchati| labhyā bhagavan praveśiya dhovituṁ| bhagavān āha| labhyā dhovanā-pratisaṁyuktaṁ praveśanā-pratisaṁyuktaṁ| bhikṣuṇīya dhovantīya ekam aṅguli-veṭhakaṁ praveśayitvā dhovitavyaṁ| na kṣamati ati-dūraṁ praveśayituṁ| atidūraṁ praveśeti tena ca kāmarāgaṁ vinodeti thūl' accayam āsādayati| idam ucyate dhovanā-pratisaṁyuktaṁ praveśanā-pratisaṁyuktaṁ|| ṇka||
bhikṣuṇi-prakīrṇaka 15, 16, 17
ānicolaka-pratisaṁyuktaṁ
268. bhagavān śrāvastīyam viharati| tāsān dāni bhikṣuṇīnām anumāsaṁ anumāsaṁ ṛtur āgacchati| lohitaṁ śayyāsanaṁ nāśīyati| etaṁ prakaraṇaṁ mahāprajāpatī gautamī bhagavato āroceti| labhyā bhagavan śayanāsana-gupty-arthaṁ ānīcolaṁ dhārayituṁ| bhagavān āha| labhyaṁ ānīcolaka-pratisaṁyuktaṁ| yasyā eṣa ṛtur āgacchati śoṇitaṁ sravati tayā ānīcolakaṁ dhārayitavyaṁ| leṁṭaka-khaṇḍāni| nāpi kṣamati gāḍhaṁ nāpi kṣamati atidūraṁ praveśayituṁ yathā tenaiva kāma-rāgam vinodayet| atha khalu praśithilaṁ vraṇamukhasya praveśayitavyaṁ| sā eṣā bhikṣuṇī atidūram vā praveśeti gāḍham vā praveśeti yathā tenaiva kāma-rāgam vindodeti sthūl' accayam āsādayati| idam ucyate ānīcolaka-pratisaṁyuktaṁ|| tṛ||
bhikṣuṇī-prakīrṇaka 16
strī-tīrtha-pratisaṁyuktaṁ
269. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo strī-tīrthe ānīcolaṁ dhovanti| striyo dāni ojjhāyanti| sarvam idam tīrthaṁ rudhireṇa viṭṭālitaṁ| etaṁ prakaraṇaṁ| peyālaṁ| yāvad bhagavān āha| tena hi na kṣamati stri-tīrthe ānīcolakaṁ dhovituṁ| strī-tīrtha-pratisaṁyuktaṁ| sā eṣā bhikṣuṇī ānīcolakaṁ strī-tīrthe dhovati vinayātikramam āsādayati| idam ucyate strī-tīrtha-pratisaṁyuktaṁ|| phu||
bhikṣuṇī-prakīrṇaka 17
puruṣa-tīrtha-pratisaṁyuktaṁ
270.bhagavān śrāvastīyam viharati| bhagavatā śikṣā-padaṁ prajñaptaṁ| na kṣamati strī-tīrthe ānīcolakaṁ dhovituṁ| tāyo dāni bhikṣuṇīyo puruṣa-tīrthe ānīcolakaṁ dhovanti| peyālaṁ| yāvat sā eṣā bhikṣuṇī ānīcolakaṁ puruṣa-tīrthe dhovati vinayātikramam āsādayati| idam [ucyate] puruṣa-tīrtha-pratisaṁyuktaṁ|| grā||
bhikṣuṇī-prakīrṇaka 18
rajaka-tīrtha-pratisaṁyuktaṁ
271. bhagavān śrāvastīyam viharati| evam eva rajaka-tīrthe kartavyaṁ| bhagavān āha| tena hi na kṣamati rajaka-tīrthe dhovituṁ| atha khu kuṇḍālake vā kaṭāhake vā mallake vā dakānake vā udakaṁ gṛhya ekānte dhovitavyaṁ| yahiṁ paryādānaṁ gaccheya| atha dāni bāhirodakaṁ bhavati yahiṁ nirvāho tahin dhovitavyaṁ| tāni leṇṭakāni śoṣayitavyāni yadā puno ṛtu nāgacchati tadā puno dātavyāni| sā eṣā bhikṣuṇī rajaka-tīrthe ānīcolaṁ dhovati vinayātikramam āsādayati| idam ucyate rajaka-tīrtha-pratisaṁyuktaṁ|| hrā||
bhikṣuṇī-prakīrṇaka 19
udaka-dhārā-pratisaṁyuktaṁ
272. bhagavān śrāvastīyam viharati| aparāya dāni bhikṣuṇīya rakta-cittāya aṅgajātaṁ udake dhāritaṁ| tasyāśucir muktaṁ| tāye dāni kaukṛtyaṁ| kaukṛtyena bhikṣuṇīnām ārocayati| yāvad bhagavān āha| sā eṣā bhikṣuṇī udaka-dhārāyām vā kuṇḍika-dhārāyām vā udakacoḍena vā āluka-veṇṭikāyām vā praṇālyām vā aṅgajātaṁ dhāreti tena ca kāma-rāgaṁ vinodeti thūl'-accayam āsādayati| atha dāni snāyati taḍāge vā prasravaṇe vā praṇāliyam vā na dāni agrato udakadhārāṁ kṛtvā snāyitavyaṁ yathā pṛṣṭhīya vā śīrṣeṇa vā udaka-dhārāṁ praticcheya tathā snāyitavyaṁ| sā eṣā bhikṣuṇī agrato -mukhāṁ udaka-dhārāṁ kṛtvā snāyati tāya ca kāma-rāgaṁ vinodeti thūl'-accayam āsādayati| idaṁ ucyate udaka-dhārā-pratisaṁyuktaṁ||0||
bhikṣuṇi-parikīrṇaka 20
udaka-srota-pratisaṁyuktaṁ
273. bhagavān śrāvastīyam viharati| aparāya dāni bhikṣuṇīya rakta-cittāya udaka-srote aṅgajātaṁ dhāritaṁ| tāye aśucir āgato yathā udaka-dhārāya yāvat| tena hi na kṣamati udaka-srote aṅgajātaṁ dhārayituṁ| udaka-srota-pratisaṁyuktaṁ| yā dāni tāyo bhavanti giri-nadīyo śīghra-srotāyo tahiṁ aṅgajātaṁ dhāreti tena ca kāma-rāgaṁ vinodeti thūl' accyam āsādayati| atha dāni snāyati na kṣamati agrato-mukhaṁ srotaṁ kṛtvā snāyituṁ pṛṣṭhato-mukhaṁ srotaṁ kṛtvā snāyitavyaṁ| sā eṣā bhikṣuṇī agrato-mukhaṁ srotaṁ kṛtvā snāyati vinayātikramam āsādayati| idam ucyate udaka-[srota]pratisaṁyuktaṁ|| ḻ||
|| dvitīyo vargaḥ||
bhikṣuṇī-prakīrṇaka 21
vikṛti-pratisaṁyuktaṁ
274. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo nānā-prakārehi mocayanti mūlakena palāṇḍū-kebukāye sobhañjanakena latikāya| etaṁ prakaraṇaṁ yāvad bhagavan| bhagavān āha| tena hi na kṣamati vikṛtīhi mocayituṁ| vikṛti-pratisaṁyuktaṁ| sā eṣā bhikṣuṇī mūlakena vā palāṇḍūya vā kebukāya vā sobhañjanakena vā latikāya vā illādukāya vā trapusena vā allābūya vā kakṣārukena vā anyena vā puna kenacin mocayati tena ca kāma-rāgaṁ vinodeti thūl' accayam āsādayati| idam ucyate vikṛti-pratisaṁyuktaṁ||
bhikṣuṇī-prakīrṇaka 22
karma-pratisaṁyuktaṁ
275. bhagavān śrāvastīyam viharati| aparasya dāni bhikṣusya utkṣepanīyaṁ karma kriyate| tahiṁ nāsti koci parikuśalo karma-kārako| bhikṣuṇīya karma kṛtaṁ| tāye dāni kaukṛtyaṁ| kin nu khalu labhyā etaṁ kartuṁ utāho na labhyaṁ| kaukṛtyena bhikṣuṇī[nā]m ārocayati| bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad bhagavān āha| agra-pariṣā eṣā| na kṣamati bhikṣuṇīya bhikṣusya karma kartuṁ| karma-pratisaṁyuktaṁ na kṣamati bhikṣuṇīya bhikṣusya karma kartuṁ (!)| atha dāni na kocit parikuśalo karma-kārako bhavati labhyaṁ bhikṣuṇīye bhikṣusya uddeśituṁ| atha dāni karma-karentasya vismarati labhyā bhikṣuṇīya anupradātuṁ| sā eṣā bhikṣuṇī bhikṣusya karma karoti vinayātikramaḥ| kiñcāpi bhikṣuḥ bhikṣuṇīye karma karoti an-āpattiḥ| idam ucyate karma-pratisaṁyuktaṁ||
bhikṣuṇī-prakīrṇaka 23
kauśeya-pratisaṁyuktaṁ
276. bhagavān śrāvastīyam viharati| bhadrā dāni kāpileyī kauśeya-cīvareṇa prāvṛtā jñāti-kulaṁ gacchati sthūla-vṛṣito devo ovṛṣṭo kauśeya-cīvaramovṛṣṭaṁ kāyeśliṣṭaṁ sphaṭika-pratyuṣṭo viya kāyodṛśyati jano sannipātito bhadrāye aṅga-yaṣṭiṁ paśyitu-kāmo| sā dāni utkuṭukā upaviṣṭā antevāsinīhi parivṛtā| etaṁ prakaraṇaṁ| yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati kauśeyaṁ| kauśeya-pratisaṁyuktaṁ| kauśeyan nāma jātimaṁ karttimaṁ ca| sā eṣā bhikṣuṇī jātimaṁ prāvarati| deśanā-gāmī-vinayātikramaḥ| karttimaṁ prāvarati samvara-gāmī-vinayātikramaḥ kiñcāpi bhikṣur ubhayaṁ prāvarati an-āpattiḥ| idam ucyate kauśeya-pratisaṁyuktaṁ||3||
bhikṣuṇi-prakīrṇaka 24
gaṇḍa-praticchādana-pratisaṁyuktaṁ
277. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī vihārasyākāśa-talake eka-saṁkakṣikāya caṁkramati| tāye dāni| stanāvaḍḍāś caṁkramantīya utpatanti| janena uccagghāyati paśyatha bhaṇe śramaṇikā alābu-tumbakena viya nadīṁ taratīti| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| peyālaṁ| yāvad bhagavān āha| tena hi gaṇḍa-praticchādanan nāma kartavyaṁ| gaṇḍa-praticchādana-pratisaṁyuktaṁ| saṁkakṣikāye upariṭo osārayitavyo yathā gaṇḍā praticchannā bhaveṁsuḥ sā eṣā bhikṣuṇī gaṇḍa-praticchādanaṁ paṭaṁ na prāvarati vinayātikramam āsādayati| na dāni kṣamati prākaṭe pradeśe eka-saṁkakṣikāya āsādayati| na dāni kṣamati prākate pradeśe eka-saṁkakṣikāya caṁkramituṁ| atha dāni vihārasya gupte pradeśe caṁkramati [eka] saṁkakṣikāya anāpattiḥ| idam ucyate gaṇḍa-praticchādana-pratisaṁyuktaṁ||
bhikṣuṇī-prakīrṇaka 25
strī-alaṁkāra-pratisaṁyuktaṁ
278. bhagavān śrāvastīyam viharati| tāyo dāni śākiya-kanyāyo mahā-kulehi pravrajitāḥ| abhijñāyo alaṁ-karituṁ|
yā dāni kumāriyo vuhyanti nava-vadhukāyo vā ānīyanti tāyo alaṁkarenti gṛheṇa gṛhan nīyanti| alaṁkarituṁ khajja-bhojjaṁ labhanti tena vṛttiṁ kalpenti| jano dāni ojjhāyati| neyaṁ pravrajyā alaṁkārikā etāḥ| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| peyālaṁ yāvad bhagavān āha| tena hi na kṣamati alaṁkartuṁ| strī-alaṁkāra-pratisaṁyuktaṁ| sā eṣā bhikṣuṇī śīrṣam vā prasādheti akṣiṇī vā añjeti cūrṇakena vā mukhaṁ ocūrṇeti tena ca jīvikāṁ kalpeti vinayātikramam āsādayati| atha dāni akṣiṇī-duḥkham ti śiro-vedanā vā bhavati| ardhāvabhedakā vā labhyā akṣiṇī añjayituṁ śīrṣam vā mārjayituṁ| idam ucyate [strī]-alaṁkāra-pratisaṁyuktaṁ||tṛ||
bhikṣuṇī -prakīrṇaka 26
utpala-vāpaka-pratisaṁyuktaṁ
279. bhagavān śrāvastīyam viharati| tāyo dāni śākiya-kanyāyo kolita-kanyāyo malla-kanyāyo mahā-kula pravrajitāyo utpalāni vāpenti vikrīṇanti ca| tena ca jīvikāṁ kalpayanti| jano dāni ojjhāyati| neyaṁ pravrajyā utpala-vāpikā iyaṁ| etam prakaraṇaṁ yāvat peyālaṁ| yāvad bhagavān āha| tena hi na kṣamati utpalāni vāpayituṁ utpala-vāpakapratisamyuktaṁ| sā eṣā bhikṣuṇī vāpeti vikrīṇāti ca tena ca jīvikāṁ kalpeti vinayātikramam āsādayati| atha dāni caityārthāya vāpeti bhagavataḥ pūjā-karmāya vāpeti an-āpattiḥ| idam ucyate utpala-vāpaka-pratisaṁyuktaṁ||
bhikṣuṇī-prakīrṇaka 27
sumanā-vāpanā-pratisaṁyuktaṁ
280. bhagavān śrāvastīyam viharati| evam eva sumanā-vāpanāya kartavyaṁ yāvat idam ucyate sumanā-vāpanā-pratisaṁyuktaṁ||grā||
bhikṣuṇī-prakīrṇaka 28
utpala-granthikā pratisaṁyuktaṁ
281. bhagavān śrāvastīyam viharati| bhagavatā dāni śikṣāpadaṁ prajñaptaṁ| na kṣamati sumanāṁ vāpayitum ti| tāyo dāni śākiyakanyāyo kolita-kanyāyo malla-kanyāyo licchavikanyāyo utpalāni granthayitvā vikrīṇanti| jano dāni ojjhāyati| neyaṁ pravrajyā kārikā iyaṁ| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| peyālaṁ| yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati utpalāni granthayituṁ| utpala-granthikā-pratisaṁyuktaṁ| sā eṣā bhikṣuṇī utpala-dāmām vāmallikā-dāmām vā āraṅgaṇa-dāmām vā kṛtvā vikrīṇanti| tena ca jīvikāṁ kalpayanti vinayātikramaḥ| atha dāni mālyopahāro bhavati jātimahā vā bodhi-mahā vā dharma-cakra-mahā vā ānanda-mahā vā rāhula-mahā vā pañcavārṣikā vā| mahā-pañca-vārṣikā| jano dāni āha| āryamiśrikāhi śobhāpayitavyaṁ| kiñcāpi bhikṣuṇī -m-utpala-mālām vā mallikā-mālām vā āraṅgaṇa-mālām vā granthayaty an-āpattiḥ| idam ucyate utpala-granthikā-pratisaṁyuktaṁ|| hra||
bhikṣuṇī prakīrṇaka 29
sumanā-granthikā-pratisaṁyuktaṁ
evam eva sumanā-granthikāya nānā-karaṇaṁ granthi-guṇaṁ vā mālā-guṇam vā puṣpa-kañcukam vā kṛtvā vikrīṇāti| tena jīvikāṁ kalpayati vinayātikramaḥ| idam ucyate sumanā-granthikā-pratisaṁyuktaṁ|| 0||
bhikṣuṇī-prakīrṇaka 30
kartanā-pratisaṁyuktaṁ
282. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo śākiya-kanyāyo yāvan mahā-kula-pravrajitāyo saṁjñikāḥ sūtraṁ kartayitvā vikrīṇanti| jano dāni ojjhāyati| neyaṁ pravrajyā picu-kārikā iyaṁ| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| peyālaṁ| yāvad bhagavān āha| tena hi na kṣamati kartituṁ| kartanā-pratisaṁyuktaṁ| sā eṣā bhikṣuṇī kambalam vā karpāsam vā kṣaumam vā kauśeyam vā śāṇam vā bhaṅgam vā anyam vā kartayitvā vikrīṇāti tena jīvikāṁ kalpayati vinayātikramam āsādayati| atha dāni bhikṣuṇīye cīvaraṁ pariśrāmaṇaṁ vā kṣīnaṁ vā bhavati labhyaṁ sī
bhikṣuṇī-prakīrṇaka 31
ācāra-vikopanā-pratisaṁyuktaṁ
283. manāsmi| brahmacaryāto cyāvitā| āha| kena| āha| so me devaro paripāteti| so me nayitu-kāmo| āha| upaviśa mātā yāhi| vayaṁ te rakṣiṣyāmaḥ sā dān āha gamiṣyāmi āryāye mūlaṁ āryā me rakṣiṣyati| tāhi tāye nūpurāṇi ābaddhāni karṇikā ābaddhā valayāni āviddhāni alaṁkṛtā rakṣoparaktehi vastrehi parihitā vāvāguṇṭhitā ca| catuhi pañcahi ceṭikāhi parivṛtā| so dāni manuṣyo tān dvāre sthitvā avaloketi| yāṁ velāṁ niṣkramiṣyati tato haṁ gṛhṇīṣyāmīti| tena sā dṛṣṭā niṣkramantī| tasya bhavati arhati kuṭumbika-bhāryā eṣā| na eṣāsā sā dāni bhikṣuṇī| sā dāni bhikṣuṇī upāśrayaṁ gatā bhikṣuṇīhi dṛṣṭā| āhaṁsuḥ| ārye iyaṁ sudinnā pratyodhāvita| āha| nāhaṁ pratyodhāvitā api tu mama devaro pratyodhāvayitu-kāmo| tasya bhayād ārakṣābhiprāyā evaṁ kṛtaṁ| peyālaṁ yāvat etad eva| bhagavān sarvaṁ pṛcchati| ām bhagavan| bhagavān āha| evañ ca nāma tvaṁ ācāraṁ vikopayasi| tena hi na kṣamati ācāraṁ vikopayituṁ| sā eṣā bhikṣuṇī tyakta-muktena [cittena] ācāraṁ vikopayati abhikṣuṇī bhavati| atha rakṣābhiprāyā ācāram vikopayati vinayātikramaḥ| na ca abhikṣuṇī bhavati| bhikṣur api a-tyakta-muktena cittena rakṣārthaṁ ācāraṁ vikopayati an-āpattiḥ| idam ucyate ācāra-vikopanā-pratisaṁyuktaṁ||1||
bhikṣuṇī-prakīrṇaka 32
pātra-praticchādanā-pratisaṁyuktaṁ
284. bhagavān śrāvastīyam viharati| sthūlanandā bhikṣuṇī piṇḍacāram aṇvantī| sā dāni aparaṁ mahāntaṁ kulaṁ piṇḍāya praviṣṭā| taṁhi striyāya lola-garbho dārako| sā dān āha| ārye imaṁ dārakaṁ ujjhehi| āha| ujjhetu āryā| ahaṁ āryāye kiñcid dāsyāmi| āha| nāham enam ujjhāmi| āha| āryāya ahaṁ ettakaṁ caittakaṁ ca dāsye| tāya lubdhāya uktaṁ| iha pātre [de]hi| sā taṁ praticchādayitvā niṣkramati| thero dāni mahā-kāśyapo piṇḍacāraṁ praviṣṭo| therasyāpi samadānaṁ| yā prathamā bhikṣā lakṣati tāṁ bhikṣusya vā bhikṣuṇīye vā pratiṣṭhāye ti| thereṇa dāni sā dṛṣṭā| āha| āhara pātraṁ| sā saṁkusāyati praticchādeti na darśane(ye)ti| thero āha| āhara pātraṁ| sā maheśākhyena śāstṛ-kalpena thereṇābhigarjitā| tāya dāni bhītāya tharatharāpantīya pātraṁ praṇāmitaṁ| thereṇa dṛṣṭaṁ| āha| hi hīyāya dharmo| etaṁ prakaraṇaṁ āyuṣmān mahā-kaśyapo bhikṣuṇām ārocayati| bhikṣū bhagavato ārocayeṁsuḥ| bhagavān āha| śabdāpayatha nandāṁ| sā dāni śabdāpitā| etad eva pṛcchīyati| yāvad āma bhagavan| bhagavān āha| duṣkṛtan te nande naiṣa dharmo naiṣa vinayo yāvat| evañ ca nāma tvaṁ pātraṁ praticchādesi| tena hi na kṣamati pātraṁ praticchādayituṁ| pātra-praticchādanā-pratisaṁyuktaṁ| na kṣamati bhikṣuṇīya prākaṭena pātre[ṇa] piṇḍāya aṭituṁ praticchādayitvā aṭitavyaṁ| yadā bhikṣāṁ praticchati tadā ugghāṭiya praticchitavyaṁ| yadi bhikṣuṁ rathyāyāṁ paśyati ugghāṭiya upadarśayitavyaṁ| sā eṣā bhikṣuṇī prākaṭena pātreṇa aṭati vinayātikramam āsādayati| bhikṣuṁ dṛṣṭvā na ugghāṭiya darśeti vinayātikramam āsādayati| idam ucyate pātra-praticchādanā-pratisaṁyuktaṁ||
bhikṣuṇī-prakīrṇaka 33
varca-kuṭi-pratisaṁyuktaṁ
285. bhagavān śrāvastīyaṁ viharati| tā dāni bhikṣuṇīyo onaddha-varce varca-kuṭīye upaviśanti| varca-kuṭīye striyāya lola-garbho pratikṣipto| caṇḍālāś citra-ghaṭakehi uccāraṁ chorayanti| tehi so dārako dṛṣṭo| te taṁ dārakaṁ ekāyāṁ bāhāyāṁ gṛhītvā ojjhāyanti| śramaṇikā varca-kuṭīyaṁ prasūtā hi| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| peyālaṁ| yāvat tena hi na kṣamati onaddha-varce upaviśituṁ| varca-kuṭī-pratisaṁyuktaṁ| na dāni kṣamati bhikṣuṇīya onaddha-varca-kuṭiṁ kārāpayituṁ| atha khu vivṛta-pādakā kārāpayitavyā| na kṣamati āgatodakaṁ kārāpayituṁ| niḥ-sīmā kārāpayitavayā| sā eṣā bhikṣuṇī onaddha-varca-kuṭīyaṁ āgatodakāyam vā upaviśati vinayātikramam āsādayati| idam ucyate varca-kuṭī-pratisaṁyuktaṁ||
bhikṣuṇī-prakīrṇaka 34
jentāka-pratisaṁyuktaṁ
286. bhagavān śrāvastīyam viharati| tāya dāni bhikṣuṇīya śākiya-kanyāyo licchavi-kanyāyo malla-kanyāyo jentāke snāyanti| kula-putrakehi anupraviśya brahmacaryāto cyāvitāḥ| etaṁ prakaraṇaṁ bhikṣuṇīhi śrutaṁ| peyālaṁ| yāvat tena hi na kṣamati bhikṣuṇīye jentāke snāyituṁ| atha dāni gilānā bhavati labhyā vihāre svedayitvā tailena aṅgāni mrakṣayitvā snāyituṁ| sā esā bhikṣuṇī jentāke snāyati vinayātikramam āsādayati| idam ucyate jentāka-pratisaṁyuktaṁ||3||
bhikṣuṇī-prakīrṇaka 35
āraṇyaka-śayanāsana-pratisaṁyuktaṁ
287. bhagavān śrāvastīyam viharati| tena kālena tena samayena bhikṣuṇīnām āraṅyakāni śayanāsanāni na pratikṣiptāni grāmāntikāni ca akṛtāni| tena khalu punaḥ samayena pañca-mātrāṇi bhikṣuṇī-śatāni mahāprajāpatī-pramukhāni rājakārāme viharanti| tāyo dāni śākiya-kanyāyo licchavi-kanyāyo kolita-kanyāyo prāsādikāyo darśanīyāyo| tāyo dāni kula-putrakehi ocaritāyo| tāyo purimaṁ yāmaṁ prahāṇam upaviṣṭā| kula-putrakāś ca allīnā graheṣyāmo ti| tāḥ sratti vaihāyasam abhyudgatāḥ| te kula-putrāḥ pratyosakkitāḥ| tāyo puno madhyama-yāmaṁ evam paścimaṁ yāmaṁ prahāṇam upaviṣṭāḥ| kula-putrakāś ca allīnā graheṣyāmo ti| taṁhi tadā nīyāḥ kṣiprasamāpattikāḥ| yāhi ca middham anokrāntaṁ tāḥ sratti vaihāyasam abhyudgatāḥ| yāvanta samāpattikā yāhi ca middham avakrāntaṁ tāyo kula-putrakehi gṛhya viheṭhitāḥ| etaṁ prakaraṇaṁ| peyālaṁ| yāvat tena hi na kṣamati āraṇyake śayanāsane vastuṁ| atha dāni cātuṣpathikā sarva-rātrikā bhavati upāsakopāsikā gacchanti labhyaṁ vastuṁ| tahiṁ pi na kṣamati pratigupte pradeśe vastuṁ| sā eṣā bhikṣuṇī āraṇyake śayanāsane vāsaṁ upagacchati varṣam vā vasati vinayātikramam āsādayati| idam ucyate āraṇyaka-śayanāsana-pratisaṁyuktaṁ|| tṛ||
bhikṣuṇī-prakīrṇaka 36-41
bhikṣuṇī-prakīrṇaka 36, 37
288. yo bhikṣūṇām āstāro an-āstāro so bhikṣuṇīnāṁ| [yo bhikṣuṇīnāṁ ] āstāro an-āstāro so bhikṣūṇāṁ|| grā||
bhikṣuṇī-prakīrṇaka 38, 39
yo bhikṣūṇām uddhāro an-uddhāro so bhikṣuṇīnāṁ| grā| yo bhikṣuṇīnām uddhāro an-uddhāro so bhikṣūṇāṁ|| 0||
bhikṣuṇī-prakīrṇaka 40, 41
yo bhikṣūṇām abhihāro an-abhihāro so bhikṣuṇīnāṁ||ḻ||
yo bhikṣuṇīnām abhihāro an-abhihāro so bhikṣūnāṁ||ḻ||
|| caturtho vargaḥ||
bhikṣuṇī-prakīrṇaka 42-48
bhikṣuṇī-prakīrṇaka 42, 43
289. yaṁ bhikṣūṇām āmiṣaṁ akalpiyaṁ| akalpiyaṁ taṁ bhikṣuṇīnāṁ||
yaṁ bhikṣuṇīnām āmiṣaṁ akalpiyaṁ kalpiyaṁ tam bhikṣūṇāṁ||2||
bhikṣuṇī-prakīrṇaka 44, 45
labhyaṁ bhikṣusya bhikṣuṇīya pratigrahayituṁ sthāpayitvā jatarūpa-rajataṁ agni-kalpiyañ ca|| 3||
labhyaṁ bhikṣuṇīye bhikṣūṇā pratigrāhāpayituṁ sthāpayitvā jātarūpaṁ [rajataṁ] agni-kalpiyañ ca|| ṇka||
bhikṣuṇī-prakīrṇaka 46
290. trīṇi bhikṣusya abhikṣu-karaṇāni| katamāni trīṇi| tyakta-muktena cittena śikṣāṁ pratyākhyāti [1]| saṁgho vāsati vastusmin nāśeti [2]| strī-liṅgam vā sā prādurbhavati [3]| imāni trīṇi bhikṣuṣya abhikṣu-karaṇāni| tena bhikṣuṇā bhikṣuṇī-vihāraṁ gantavyaṁ| na kṣamati bhikṣuṇīnām eka-piṭake eke pi vicāre vastuṁ| atha khu cchinnopavicāre vastavyaṁ| yadāsya bhūyo bhikṣu liṅgaṁ prādurbhavati tadā bhikṣu-vihāram āgantavyaṁ| sā evāsyopasampadā tad eva varṣāgraṁ|| tṛ||
bhikṣuṇī-prakīrṁaka 47
trīṇi bhikṣuṇīye abhi[kṣu]ṇī-karaṇāni| katamāni trīṇi| tyaktamuktena cittena ācāraṁ vikopayati| [1]| saṁgho vāsati vastusmin nāśeti | [2]| puruṣa-liṅgaṁ vāsya prādurbhavati [3]| imāni trīṇi bhikṣuṇīye abhikṣuṇī-karaṇāni| tathaiva yathā bhikṣoḥ|| phu||
bhikṣuṇī-prakīrṇaka 48,
nāsti bhikṣuṇīye atirikta-karma|| gra||
bhikṣuṇī-prakīrṇaka 49
ratana-pratisaṁyuktaṁ
291. bhagavān śrāvastīyam viharati| aparaṁ dāni kulaṁ rājakulena upahataṁ| rāja-bhaṭāḥ parivāri vāriya rakṣanti| sthūlanandā nāma bhikṣuṇī piṇḍacāram anvaṇṭī taṁhi praviṣṭā| sā strī tām āha|| ārye idaṁ kulaṁ rāja-kulenopahataṁ utkaca-prakaco| imam ārye niṣkrāmetu yadi jīvantīyo mucciṣyāmo asmākaṁ bhaviṣyati āryāye vṛttiṁ dāsyāmo āryāye etaṁ bhaviṣyati| tāya tasyāḥ pātraṁ upanāmitaṁ imaṁhi dehīti| nānā-kārāṇāṁ ratnānāṁ pātraṁ pūrayitvā dinnaṁ muktāyāḥ maṇīnāṁ sphoṭikasya musāra-galvasya lohikāyāḥ| sā dāni praticchādayitvā niṣkramati| bhaṭehi ca dṛṣṭā te dān āhaṁsuḥ| āhara kim idaṁ| sā saṁkusāyati na darśeti| tharatharāpantīya bhīta-bhītāya darśitaṁ| bhikṣuṇīhi śrutaṁ| etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ| yāvad chabdāpitā| tad eva pṛcchīyati| āha| āma bhagavan| bhagavān āha| tena hi na kṣamati ratanaṁ praticchādayituṁ| ratana-pratisaṁyuktaṁ| etaṁ dāni mahāntaṁ kulaṁ rāja-kule nophatam bhavati yāvan na lekhyaṁ kṛtam bhavati| na sārajyaṁ kṛtam bhavati| yadi kiñcid dadanti labhyaṁ niṣkāsayituṁ| atha dāni lekhyaṁ kṛtam bhavati rakṣā vā kṛtā bhavati bhaṭehi parivāritam bhavati| āha| imaṁ gṛhaṁ rāja-kulenopahataṁ yadi tāvaj jīvantīyo mucyāmaḥ asmākaṁ bhaviṣyati āryāyā eva bhaviṣyatīti na kṣamati niṣkāsayituṁ| vaktavyaṁ| bhagavatā śikṣāpadaṁ prajñaptaṁ na kṣamati niṣkāsayituṁ| atha dān āha| caityasya demaḥ saṁghasya vā demaḥ āryā[ye] eva demo ti gṛhṇītavyaṁ| gṛhṇītvā na kṣamati praticchādayitvā niṣkāsayituṁ| prākaṭaṁ kṛtvā niṣkāsyitavyaṁ| atha pṛcchīyati kasyedan ti caityasya saṁghasya mameti| yadi mucyate nandaṁ bhadraṁ| athāchidyati dātavyaṁ| sā eṣā bhikṣuṇī ratana-pūrṇa-pātraṁ praticchādeti vinayātikramam āsādayati| idam ucyate ratana-pratisaṁyuktaṁ|| hrā||
bhikṣuṇī-prakīrṇaka 50
yathā-vṛddhikāya
292. bhagavān śrāvastīyam viharati| nadīye ajirāvatīye pāre ubhayato sāṁghikaṁ bhaktaṁ| tahiṁ bhikṣavo gacchanti nāvāya| bhikṣuṇīyo na labhanti a[bhi]ruhituṁ| bhikṣū āhaṁsuḥ| mā bhaginīyo a[bhi]ru[ha]tha| bhagavatā śikṣāpadaṁ prajñaptam| na kṣamati bhikṣusya bhikṣuṇīya saha eka-nāvām abhiruhituṁ ti| te dāni bhikṣū osarantikāya uttaranti| eka-bhikṣuṇāpi nāvā paliguddhā bhavati dvihi trihi evaṁ paliguddhā bhavati| yadā te bhikṣū uttaritāḥ tadā bhikṣuṇīyo eka-nāvā-paripūrakena tāritāḥ| tāsāṁ varṣāgraṁ parigrāhantīnāṁ akāli-bhūtaṁ| atha kho mahāprajāpatī gautamī sāyāhna-samaye parikilantehi mahā-bhūtehi bhagavato pādavandīkāṁ upasaṁkrāntā| bhagavān jānanto yeva pṛcchati| kena bhe gautami parikilantāni mahābhūtāni| atha mahāprajāpatī gautamī bhagavato tad eva sarvam āroceti| bhagavān āha| tena hi aṣṭāhi bhikṣuṇīhi yathā-vṛddhikāya upaveṣṭavyaṁ| śiṣṭāhi yathāgatikāya| ete dāni bhavanti bhaktā vā tarpaṇā vā yavāgupānā vā paraṁ vārṣikā vā mahāpañca-vārṣikā vā aṣṭānāṁ bhikṣuṇīnāṁ āsanāni sthāpayitavyāni yathā-vṛddhikāya| aṣṭa vā nirmuṣṭikā hastāḥ pratikṛty' eva gantavyaṁ| tā etā bhikṣuṇīyo aṣṭānām āsanāni sthāpayitvā niṣīdanti vinayātikramam āsādayanti| tena bhagavān āha|
aṣṭābhir bhikṣuṇībhir yathā-vṛddhikāya upaveṣṭavyam u śiṣṭābhi yathāgatikāya|| 0||
|pañcamo vargaḥ||
bhikṣuṇī-prakīrṇaka
(concluding supplement)
293. parivāso[1]| laśunaṁ [2]| chattraṁ [3]| yānaṁ [4]| tathaiva śastra-karmāṇi [5]| upānaho [6]| śayyā [7]| niṣadyā [8]| navamaṁ prekṣaṇaṁ [9]| ime na[va] padā prakīrṇakāto samuddhṛtāḥ|
sarve anye nava padā anūnā pratiṣitavyā puna tahiṁ| yatrāsi parivāso sattva-vikṛtin tahim samodahe| yatrāsi upānaho vṛkṣavikṛtim tahiṁ samodahet| yatrāsi laśunaṁ kāṣṭha-vikṛtiṁ tahiṁ samodahe| yatrāsi śayyā nirdiśet tahiṁ puṣpa-vikṛtiṁ| yatrāsi yānaṁ phala-vikṛtiṁ nirdiśet tahiṁ vijñaḥ| yatrāsi saha-niṣadyā ekorttakaṁ tahiṁ samādiśet chatraṁ| yatrāsi āpattiṁ tatra nirdeśed vijñaḥ| yatrāsi śastra-karma nirdiśet tahiṁ and āpattiḥ| yatrāsi viśoka-darśanaṁ āpatti-pratikarma tatra nirdiśed vijñaḥ| etāvatā uddhārāḥ prakīrṇake ye ca ovṛṣāḥ vargaṁ sam-uddhariya dvādaśamaṁ| nava padāni punar eva bhikṣuṇīnāṁ prakīrṇake sarvaṁ pratikṣiptaṁ bhikṣu-prakīrṇakato vargās trayodaśa kāryāḥ| anye ca pañca vargāyutakā yathā bhikṣuṇī-sūtre| āraṇyakaṁ| jentākaṁ varca kaṭhinaṁ uddharitvā avaśeṣā tathaiva kāryāḥ| abhisamācārikā dharmāḥ| taṁ sarvaṁ saṅkale puna vargā aṣṭādaśa prakīrṇake svayaṁbhunā nirdiṣṭā| bhikṣuṇī-sūtre ubhesūtre saṁkaletvāna śikṣāpada-saṁgraho yathā-bhūtaṁ| pañca-śatāni anūnāni apare ca padā catustriṁśat|
samāptaṁ bhikṣuṇī-prakīrṇakaṁ ārya-mahāsāṁghikānāṁ lokottara-vādināṁ||
bhikṣu-prakīrṇaka 1-23
294. prakīrṇakoddānaṁ| tatra upasaṁpadā [1]| anupasampadā [2]| upasampādyo [3]| an-upasampādyo [4]| karma [5]| karma-vastu [6]| tarjanīyaṁ [7]| nigharṣaṇīyaṁ [8] pravrājanīyaṁ [9]| pratisāraṇīyaṁ [10]||
|| prathamo vargaḥ||
uddānaṁ| utkṣepanīyaṁ karma [11]| parivāsa-dānaṁ [12]| mānatva-dānaṁ [12]| āhvayanaṁ [14]| sthānārhaṁ karma [15]| a-sthānārhaṁ karma [16]| niṣṛta-vartaṁ [17]| sthala-stha-vartaṁ [18]| nānā-samvāsa-vartaṁ [19]| pārājikāya āpattīye [20]| śikṣāye [12]| dinna-vartaṁ [22]| tasya pāpeyasika śamatha [23]| dinna-vartaṁ||
|| dvitīyo vargaḥ||
bhikṣu-prakirṇaka 24-54
uddānaṁ| codanā-vastu [24]| kāraṇā-vastu [25]| nāśanā-vastu [26]| nānā-samvāsa-vastu [27]| artha-sāmīcī [28]| sammuti-pra[ti]-saṁyuktaṁ [29]| vastu-pratisaṁyuktaṁ [30]| vihāra-vastu-pratisaṁyuktaṁ [31]| nava-karmika-pratisaṁyuktaṁ [32]| śayyāsana-pratisaṁyuktaṁ [33]| sāmīcī-karma-pratisaṁyuktaṁ [34]||
|| tṛtīyo vargaḥ||
uddānaṁ| poṣadha-pratisaṁyuktaṁ [35]| chanda-dāna-pratisaṁyuktaṁ [36]| pāriśuddhi-pratisaṁyuktaṁ [37]| varṣopanāyikā-pratisaṁyuktaṁ [38]| pravāraṇā-pratisaṁyuktaṁ [39]| astāro anastāro [40]| uddhāro an-uddhāro [41] cīvara-pratisaṁyuktaṁ [42]
|| caturtho vargaḥ||
uddānaṁ| glāna-pratisaṁyuktaṁ [43]| bhaiṣajya-pratisaṁyuktaṁ [44]| upādhyāya-pratisaṁyuktaṁ [45]| sārdhe-vihāri-pratisaṁyuktaṁ [46]| ācārya-pratisaṁyuktaṁ [47]| antevāsi-pratisaṁyuktaṁ [48]| śrāmaṇera-pratisaṁyuktaṁ [49]| pātra-pratisaṁyuktaṁ [50] yavāgupratisaṁyuktaṁ [51]| yūpa(ṣa)-pratisaṁyuktaṁ [52]| pānakapratisaṁyuktaṁ [53]| sauvīraka-pratisaṁyuktaṁ [54]|
|| pañcamo vargaḥ||
bhikṣu-prakīrṇaka 55-84
295. uddānaṁ| akarmāṇi vinītāni [55]| antarāyika-pratisaṁyuktaṁ [56]| an-antarāyika-pratisaṁyuktaṁ [57]| bhikṣuṇī-pratisaṁyuktaṁ [58]| anto-vustaṁ [59]| anto-pakvaṁ [60]| āma-dhānya-pratigraha-pratiṣedhaḥ [61]| āma-māṁsa-pratigraha-pratiṣedhaḥ [62]| udgṛhīta-pratigṛhītaṁ [63]||
|| [ṣaṣṭho vargaḥ ]||
uddānaṁ|| guru-pariṣkāro [64]| mṛta-pariṣkāro [65]| unmattaka-sammuti-pratisaṁyuktaṁ [66]| dṛṣṭvā tri-karma-pratisaṁyuktaṁ [67]| śraddhādeya-vinipātanā-pratisaṁyuktaṁ [68]| upānaha-pratisaṁyuktaṁ [69]| pāduka-pratisaṁyuktaṁ [70]| aṣṭana-pratisaṁyuktaṁ [71]| vṛnta-pratisaṁyuktaṁ [72]| daṇḍa-śikya-pratisaṁyuktaṁ [73]|
|| saptamo vargaḥ||
uddānaṁ| laśuna-pratisaṁyuktaṁ [74]| pātra-nikubjanā [75]| sammuti-pratisaṁyuktaṁ [76]| ganṭhī-pāśaka-pratisaṁyuktaṁ [77]| kāya-bandhana-pratisaṁyuktaṁ [78]| vīḍā-pratisaṁyuktaṁ [79]| yāna-pratisaṁyuktaṁ [80]| saha-śayyā [81]| sahaniṣadyā [82]| saha-bhojana [83]| bhaktopadhāna-pratisaṁyuktaṁ [84]||
|| aṣṭamo vargaḥ||
bhikṣu-prakirṇaka 85-121
uddānaṁ| uddiśya kṛta-pratisaṁyuktaṁ [85]| mānuṣamāṁsa-pratisaṁyuktaṁ [86]| carma-pratisaṁyuktaṁ [87] kataka-pratisaṁyuktaṁ [88]| añjana-pratisamyuktaṁ [89]| añjanī-pratisaṁyuktaṁ [90]| añjani-śalākā-pratisaṁyuktaṁ [91]| chatra-pratisaṁyuktaṁ [92]| vyañjana-pratisaṁyuktaṁ [93]| vāla-vījanī-pratisaṁyuktaṁ [94]||
|| navamo vargaḥ||
uddānaṁ| śastra-karma [95]| vasti-karma [96]| muṇḍa-karma [97]| keśāropaṇa-pratisaṁyuktaṁ [98]| nāpita-kuṁcīra-pratisaṁyuktaṁ [99]| saṁgha-bhedaḥ saṁgha-sāmagrī [100]| pañcaśatāni naya-saṁgītiḥ [101]| sapta-śatāni naya-saṁgītiḥ [102]| vinayasamutkarṣo [103]||
|| daśamo vargaḥ||
296. uddānaṁ| kṣepana-pratisaṁyuktaṁ [104]| mahāsamāja-viharaṇa-pratisamyuktaṁ [105]| gandha-mālya-pratisaṁyuktaṁ [106]| ādarśa-pratisaṁyuktaṁ [107]| vṛkṣārohaṇa-pratisaṁyuktaṁ [108]| jyotiḥ pratisaṁyuktaṁ [109]| kāṁsa-bhājana-pratisaṁyuktaṁ [101]| kāya-pratisaṁyuktaṁ [111]| sammīlī-pratisaṁyuktaṁ [112]| pariṇāmanā-pratisaṁyuktaṁ [113]||
|| ekādaśamo vargaḥ||
uddānaṁ| sattva-vikṛti-pratisaṁyuktaṁ [114]| vṛkṣa-vikṛti-pratisaṁyuktaṁ [115]| kāṣṭha-vikṛti-pratisaṁyuktaṁ [116]| puṣpavikṛti-[prati]samyuktaṁ [117]| phala-vikṛti-pratisaṁyuktaṁ [118]| ekartu-vikṛti-[prati]samyuktaṁ [119]| āpatti-pratisaṁyuktaṁ [120]| anāpatti-pratisaṁyuktaṁ [121]||
|| dvādaśamo vargaḥ||
bhikṣu-prakīrṇaka 122-141
uddānaṁ| samatho [122]| śamatha-vastu [123]| daśamo (damatho) [124]| daśa(ma)tha-vastu [124]| anujñāta-pratikṣipta-pratisaṁyuktaṁ [126]| mukha-tailaka-pratisaṁyuktaṁ [127]| mukhacūrṇaka-pratisaṁyuktaṁ [128]| kucca-pratisaṁyuktaṁ [129]| kaṁkata pratisaṁyuktaṁ [130]| vījanī-pratisaṁyuktaṁ [131]|
|| trayoda[śa]mo vargaḥ||
uddānaṁ| stūpa-pratisaṁyuktaṁ [132]| stūpa-vastu-pratisaṁyuktaṁ [133]| stūpa-gṛha-pratisaṁyuktaṁ [134]| stūparāma-pratisaṁyuktaṁ [135]| stūpa-puṣkiriṇī-pratisaṁyuktaṁ [136]| cetiya-pratisaṁyuktaṁ [137]| cetiyālaṁkāra-pratisaṁyuktaṁ [138]| naṭanartaka-pratisaṁyuktaṁ [139]| sāharaṇā-pratisaṁyuktaṁ [140] | āpadā-pratisaṁyuktaṁ [141]||
|| caturdaśamo vargaḥ||
bhikṣu-prakirṇaka
(End)
vargoddānaṁ|
upasampadā [1]| vā utkṣepaś [2]| codanā ca [3]| poṣadho [4]| glānaś ca [5]| akarmāṇi [6]| gurukaṁ [7]| laśunoddiśya [8, 9]| śastra-karma [10]| ca kṣepaḥ [11]| sattva [12]| samathaḥ [13]| stūpa-vargeṇa pūryate [14]||
samāpto bhikṣu-prakīrṇaka-vinayaḥ ārya-mahāsāṁghikānāṁ lokottara-vādināṁ||
ye dharmā hetu-prabhavā|
hetun teṣān tathāgato hy ava[da]t|
teṣāñ ca yo nirodha|
evaṁvādī mahā-śramaṇaḥ||
śrīḥ|| śrīḥ|| śrīḥ|| .......tha|| tha|| tha........||
'phag-spa dge-'dun-phal-chen -pai 'jig rten-las -'das-par-smra-bai dge- sloṅ-gi 'dul-ba sil-bu rdzogs-so||
Links:
[1] http://dsbc.uwest.edu/node/7720
[2] http://dsbc.uwest.edu/node/6012
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.99.196 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập